Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 78

 1 sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
  indrajit paramakruddhaḥ saṃprajajvāla tejasā
 2 tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
  vijayenābhiniṣkrāntau vane gajavṛṣāv iva
 3 nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
  bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ
 4 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
  vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ
 5 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
  avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam
 6 abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
  lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
  avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan
 7 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
  raṇāgre samaraślāghī triśṛṅga iva parvataḥ
 8 sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
  tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ
 9 lakṣmaṇendrajitau vīrau mahābalaśarāsanau
  anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau
 10 tau parasparam abhyetya sarvagātreṣu dhanvinau
   ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye
11 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
   vajrasparśasamān pañca sasarjorasi mārgaṇān
12 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
   babhūvur lohitādigdhā rakṭā iva mahoragāḥ
13 sa pitṛvyasya saṃkruddha indrajic charam ādade
   uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ
14 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
   lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ
15 kubereṇa svayaṃ svapne yad dattam amitātmanā
   durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ
16 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
   vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā
17 tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
   mukhena mukham āhatya saṃnipetatur ojasā
18 tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
   saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ
19 śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
   vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau
20 susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
   raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ
21 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
   gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan
22 bhairavābhirute bhīme yuddhe vānararākṣasām
   bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau
23 ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
   śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe
24 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
   hutāśanasamasparśaṃ rāvaṇātmajadāruṇam
25 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
   suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram
26 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
   āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam
27 yena śakro mahātejā dānavān ajayat prabhuḥ
   purā devāsure yuddhe vīryavān harivāhanaḥ
28 tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
   śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe
29 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
   sajyam āyamya durdharśaḥ kālo lokakṣaye yathā
30 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
   lakṣmīvāṁl lakṣmaṇo vākyam arthasādhakam ātmanaḥ
31 dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
   pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim
32 ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
   lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
   aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā
33 tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
   pramathyendrajitaḥ kāyāt papāta dharaṇītale
34 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
   tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam
35 hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
   kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ
36 cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
   hṛṣyanto nihate tasmin devā vṛtravadhe yathā
37 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
   abhijajñe ca saṃnādo gandharvāpsarasām api
38 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
   vadhyamānā diśo bheje haribhir jitakāśibhiḥ
39 vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
   laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ
40 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
   tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān
41 ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
   samudre patitāḥ ke cit ke cit parvatam āśritāḥ
42 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
   rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata
43 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
   tathā tasmin nipatite rākṣasās te gatā diśaḥ
44 śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
   sa babhūva mahātejā vyapāsta gatajīvitaḥ
45 praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
   babhūva lokaḥ patite rākṣasendrasute tadā
46 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
   jagāma nihate tasmin rākṣase pāpakarmaṇi
47 śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
   ājagmuḥ patite tasmin sarvalokabhayāvahe
48 ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
   vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti
49 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
   tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam
50 vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
   vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam
51 kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
   labdhalakṣā raghusutaṃ parivāryopatasthire
52 lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
   lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā
53 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
   cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ
54 tad asukaram athābhivīkṣya hṛṣṭāḥ; priyasuhṛdo yudhi lakṣmaṇasya karma
   paramam upalabhan manaḥpraharṣaṃ; vinihatam indraripuṃ niśamya devāḥ
 1 स हताश्वॊ महातेजा भूमौ तिष्ठन निशाचरः
  इन्द्रजित परमक्रुद्धः संप्रजज्वाल तेजसा
 2 तौ धन्विनौ जिघांसन्ताव अन्यॊन्यम इषुभिर भृशम
  विजयेनाभिनिष्क्रान्तौ वने गजवृषाव इव
 3 निबर्हयन्तश चान्यॊन्यं ते राक्षसवनौकसः
  भर्तारं न जहुर युद्धे संपतन्तस ततस ततः
 4 स लक्ष्मणं समुद्दिश्य परं लाघवम आस्थितः
  ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः
 5 मुक्तम इन्द्रजिता तत तु शरवर्षम अरिंदमः
  अवारयद असंभ्रान्तॊ लक्ष्मणः सुदुरासदम
 6 अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः
  ललाटे लक्ष्मणं बाणैः सुपुङ्खैस तरिभिर इन्द्रजित
  अविध्यत परमक्रुद्धः शीघ्रम अस्त्रं परदर्शयन
 7 तैः पृषत्कैर ललाटस्थैः शुशुभे रघुनन्दनः
  रणाग्रे समरश्लाघी तरिशृङ्ग इव पर्वतः
 8 स तथाप्य अर्दितॊ बाणै राक्षसेन महामृधे
  तम आशु परतिविव्याध लक्ष्मणः पनभिः शरैः
 9 लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ
  अन्यॊन्यं जघ्नतुर बाणैर विशिखैर भीमविक्रमौ
 10 तौ परस्परम अभ्येत्य सर्वगात्रेषु धन्विनौ
   घॊरैर विव्यधतुर बाणैः कृतभावाव उभौ जये
11 तस्मै दृढतरं करुद्धॊ हताश्वाय विभीषणः
   वज्रस्पर्शसमान पञ्च ससर्जॊरसि मार्गणान
12 ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः
   बभूवुर लॊहितादिग्धा रक्टा इव महॊरगाः
13 स पितृव्यस्य संक्रुद्ध इन्द्रजिच छरम आददे
   उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
14 तं समीक्ष्य महातेजा महेषुं तेन संहितम
   लक्ष्मणॊ ऽपय आददे बाणम अन्यं भीमपराक्रमः
15 कुबेरेण सवयं सवप्ने यद दत्तम अमितात्मना
   दुर्जयं दुर्विषह्यं च सेन्द्रैर अपि सुरासुरैः
16 ताभ्यां तौ धनुषि शरेष्ठे संहितौ सायकॊत्तमौ
   विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः शरिया
17 तौ भासयन्ताव आकाशं धनुर्भ्यां विशिखौ चयुतौ
   मुखेन मुखम आहत्य संनिपेततुर ओजसा
18 तौ महाग्रहसंकाशाव अन्यॊन्यं संनिपत्य च
   संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः
19 शरौ परतिहतौ दृष्ट्वा ताव उभौ रणमूर्धनि
   वरीडितॊ जातरॊषौ च लक्ष्मणेन्द्रजिताव उभौ
20 सुसंरब्धस तु सौमित्रिर अस्त्रं वारुणम आददे
   रौद्रं महेद्रजिद युद्धे वयसृजद युधि विष्ठितः
21 तयॊः सुतुमुलं युद्धं संबभूवाद्भुतॊपमम
   गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन
22 भैरवाभिरुते भीमे युद्धे वानरराक्षसाम
   भूतैर बहुभिर आकाशं विस्मितैर आवृतं बभौ
23 ऋषयः पितरॊ देवा गन्धर्वा गरुणॊरगाः
   शतक्रतुं पुरस्कृत्य ररक्षुर लक्ष्मणं रणे
24 अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः
   हुताशनसमस्पर्शं रावणात्मजदारुणम
25 सुपत्रम अनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम
   सुवर्णविकृतं वीरः शरीरान्तकरं शरम
26 दुरावारं दुर्विषहं राक्षसानां भयावहम
   आशीविषविषप्रख्यं देवसंघैः समर्चितम
27 येन शक्रॊ महातेजा दानवान अजयत परभुः
   पुरा देवासुरे युद्धे वीर्यवान हरिवाहनः
28 तद ऐन्द्रम अस्त्रं सौमित्रिः संयुगेष्व अपराजितम
   शरश्रेष्ठं धनुः शरेष्ठे नरश्रेष्ठॊ ऽभिसंदधे
29 संधायामित्रदलनं विचकर्ष शरासनम
   सज्यम आयम्य दुर्धर्शः कालॊ लॊकक्षये यथा
30 संधाय धनुषि शरेष्ठे विकर्षन्न इदम अब्रवीत
   लक्ष्मीवाँल लक्ष्मणॊ वाक्यम अर्थसाधकम आत्मनः
31 धर्मात्मा सत्यसंधश च रामॊ दाशरथिर यदि
   पौरुषे चाप्रतिद्वन्द्वस तद एनं जहि रावणिम
32 इत्य उक्त्वा बाणम आकर्णं विकृष्य तम अजिह्मगम
   लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं परति
   ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा
33 तच छिरः सशिरस तराणं शरीमज जवलितकुण्डलम
   परमथ्येन्द्रजितः कायात पपात धरणीतले
34 तद राक्षसतनूजस्य छिन्नस्कन्धं शिरॊ महत
   तपनीयनिभं भूमौ ददृशे रुधिरॊक्षितम
35 हतस तु निपपाताशु धरण्यां रावणात्मजः
   कवची सशिरस्त्राणॊ विध्वस्तः सशरासनः
36 चुक्रुशुस ते ततः सर्वे वानराः सविभीषणाः
   हृष्यन्तॊ निहते तस्मिन देवा वृत्रवधे यथा
37 अथान्तरिक्षे भूतानाम ऋषीणां च महात्मनाम
   अभिजज्ञे च संनादॊ गन्धर्वाप्सरसाम अपि
38 पतितं समभिज्ञाय राक्षसी सा महाचमूः
   वध्यमाना दिशॊ भेजे हरिभिर जितकाशिभिः
39 वनरैर वध्यमानास ते शस्त्राण्य उत्सृज्य राक्षसाः
   लङ्काम अभिमुखाः सर्वे नष्टसंज्ञाः परधाविताः
40 दुद्रुवुर बहुधा भीता राक्षसाः शतशॊ दिशः
   तयक्त्वा परहरणान सर्वे पट्टसासिपरश्वधान
41 के चिल लङ्कां परित्रस्ताः परविष्टा वानरार्दिताः
   समुद्रे पतिताः के चित के चित पर्वतम आश्रिताः
42 हतम इन्द्रजितं दृष्ट्वा शयानं समरक्षितौ
   राक्षसानां सहस्रेषु न कश चित परत्यदृश्यत
43 यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः
   तथा तस्मिन निपतिते राक्षसास ते गता दिशः
44 शान्तरक्श्मिर इवादित्यॊ निर्वाण इव पावकः
   स बभूव महातेजा वयपास्त गतजीवितः
45 परशान्तपीडा बहुलॊ विनष्टारिः परहर्षवान
   बभूव लॊकः पतिते राक्षसेन्द्रसुते तदा
46 हर्षं च शक्रॊ भगवान सह सर्वैः सुरर्षभैः
   जगाम निहते तस्मिन राक्षसे पापकर्मणि
47 शुद्धा आपॊ नभश चैव जहृषुर दैत्यदानवाः
   आजग्मुः पतिते तस्मिन सर्वलॊकभयावहे
48 ऊचुश च सहिताः सर्वे देवगन्धर्वदानवाः
   विज्वराः शान्तकलुषा बराह्मणा विचरन्त्व इति
49 ततॊ ऽभयनन्दन संहृष्टाः समरे हरियूथपाः
   तम अप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम
50 विभीषणॊ हनूमांश च जाम्बवांश चर्क्षयूथपः
   विजयेनाभिनन्दन्तस तुष्टुवुश चापि लक्ष्मणम
51 कष्वेडन्तश च नदन्तश च गर्जन्तश च पलवंगमाः
   लब्धलक्षा रघुसुतं परिवार्यॊपतस्थिरे
52 लाङ्गूलानि परविध्यन्तः सफॊटयन्तश च वानराः
   लक्ष्मणॊ जयतीत्य एवं वाक्यं वयश्रावयंस तदा
53 अन्यॊन्यं च समाश्लिष्य कपयॊ हृष्टमानसाः
   चक्रुर उच्चावचगुणा राघवाश्रयजाः कथाः
54 तद असुकरम अथाभिवीक्ष्य हृष्टाः; परियसुहृदॊ युधि लक्ष्मणस्य कर्म
   परमम उपलभन मनःप्रहर्षं; विनिहतम इन्द्ररिपुं निशम्य देवाः


Next: Chapter 79