Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 76

 1 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
  sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan
 2 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
  vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata
 3 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
  saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ
 4 nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
  tvara tena mahābāho bhagna eṣa na saṃśayaḥ
 5 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
  mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān
 6 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
  muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ
 7 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
  dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam
 8 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
  abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
 9 kiṃ na smarasi tad yuddhe prathame matparākramam
  nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase
 10 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
   śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau
11 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
   gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi
12 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
   adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ
13 ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
   daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ
14 tataḥ śaraśatenaiva suprayuktena vīryavān
   krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam
15 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
   acintayitvā prahasan naitat kiṃ cid iti bruvan
16 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
   abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi
17 naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
   laghavaś cālpavīryāś ca sukhā hīme śarās tava
18 naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
   ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat
19 tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
   vyaśīryata rathopasthe tārājālam ivāmbarāt
20 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
   indrajit samare śūraḥ prarūḍha iva sānumān
21 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
   śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau
22 astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
   śarān uccāvacākārān antarikṣe babandhatuḥ
23 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
   ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau
24 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
   sughorayor niṣṭanator gagane meghayor iva
25 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
   asṛgdigdhā viniṣpetur viviśur dharaṇītalam
26 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
   babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ
27 sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
   agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ
28 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
   sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau
29 cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
   indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau
30 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
   anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām
31 bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
   śuśubhāte mahāvīrau virūḍhāv iva parvatau
32 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
   babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ
33 tayor atha mahān kālo vyatīyād yudhyamānayoḥ
   na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ
34 atha samarapariśramaṃ nihantuṃ; samaramukheṣv ajitasya lakṣmaṇasya
   priyahitam upapādayan mahaujāḥ; samaram upetya vibhīṣaṇo 'vatasthe
 1 ततः शरं दाशरथिः संधायामित्रकर्शनः
  ससर्ज राक्षसेन्द्राय करुद्धः सर्प इव शवसन
 2 तस्य जयातलनिर्घॊषं स शरुत्वा रावणात्मजः
  विवर्णवदनॊ भूत्वा लक्ष्मणं समुदैक्षत
 3 तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम
  सौमित्रिं युद्धसंसक्तं परत्युवाच विभीषणः
 4 निमित्तान्य अनुपश्यामि यान्य अस्मिन रावणात्मजे
  तवर तेन महाबाहॊ भग्न एष न संशयः
 5 ततः संधाय सौमित्रिः शरान अग्निशिखॊपमान
  मुमॊच निशितांस तस्मै सर्वान इव विषॊल्बणान
 6 शक्राशनिसमस्पर्शैर लक्ष्मणेनाहतः शरैः
  मुहूर्तम अभवन मूढः सर्वसंक्षुभितेन्द्रियः
 7 उपलभ्य मुहूर्तेन संज्ञां परत्यागतेन्द्रियः
  ददर्शावस्थितं वीरं वीरॊ दशरथात्मजम
 8 सॊ ऽभिचक्राम सौमित्रिं रॊषात संरक्तलॊचनः
  अब्रवीच चैनम आसाद्य पुनः स परुषं वचः
 9 किं न समरसि तद युद्धे परथमे मत्पराक्रमम
  निबद्धस तवं सह भरात्रा यदा युधि विचेष्टसे
 10 युवा खलु महायुद्धे शक्राशनिसमैः शरैः
   शायिनौ परथमं भूमौ विसंज्ञौ सपुरःसरौ
11 समृतिर वा नास्ति ते मन्ये वयक्तं वा यमसादनम
   गन्तुम इच्छसि यस्मात तवं मां धर्षयितुम इच्छसि
12 यदि ते परथमे युद्धे न दृष्टॊ मत्पराक्रमः
   अद्य तवां दर्शयिष्यामि तिष्ठेदानीं वयवस्थितः
13 इत्य उक्त्वा सप्तभिर बाणैर अभिविव्याध लक्ष्मणम
   दशभिश च हनूमन्तं तीक्ष्णधारैः शरॊत्तमैः
14 ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान
   करॊधाद दविगुणसंरब्धॊ निर्बिभेद विभीषणम
15 तद दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस तदा
   अचिन्तयित्वा परहसन नैतत किं चिद इति बरुवन
16 मुमॊच स शरान घॊरान संगृह्य नरपुंगवः
   अभीतवदनः करुद्धॊ रावणिं लक्ष्मणॊ युधि
17 नैवं रणगतः शूराः परहरन्ति निशाचर
   लघवश चाल्पवीर्याश च सुखा हीमे शरास तव
18 नैवं शूरास तु युध्यन्ते समरे जयकाङ्क्षिणः
   इत्य एवं तं बरुवाणस तु शरवर्षैर अवाकिरत
19 तस्य बाणैस तु विध्वस्तं कवचं हेमभूषितम
   वयशीर्यत रथॊपस्थे ताराजालम इवाम्बरात
20 विधूतवर्मा नाराचैर बभूव स कृतव्रणः
   इन्द्रजित समरे शूरः पररूढ इव सानुमान
21 अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि
   शरसंकृत्तसर्वाङ्गॊ सर्वतॊ रुधिरॊक्षितौ
22 अस्त्राण्य अस्त्रविदां शरेष्ठौ दर्शयन्तौ पुनः पुनः
   शरान उच्चावचाकारान अन्तरिक्षे बबन्धतुः
23 वयपेतदॊषम अस्यन्तौ लघुचित्रं च सुष्ठु च
   उभौ तु तुमुलं घॊरं चक्रतुर नरराक्षसौ
24 तयॊः पृथक्पृथग भीमः शुश्रुवे तलनिस्वनः
   सुघॊरयॊर निष्टनतॊर गगने मेघयॊर इव
25 ते गात्रयॊर निपतिता रुक्मपुङ्खाः शरा युधि
   असृग्दिग्धा विनिष्पेतुर विविशुर धरणीतलम
26 अन्यैः सुनिशितैः शस्त्रैर आकाशे संजघट्टिरे
   बभञ्जुश चिच्छिदुश चापि तयॊर बाणाः सहस्रशः
27 स बभूव रणे घॊरस तयॊर बाणमयश चयः
   अग्निभ्याम इव दीप्ताभ्यां सत्रे कुशमयश चयः
28 तयॊः कृतव्रणौ देहौ शुशुभाते महात्मनॊः
   सपुष्पाव इव निष्पत्रौ वने शाल्मलिकुंशुकौ
29 चक्रतुस तुमुलं घॊरं संनिपातं मुहुर मुहुः
   इन्द्रजिल लक्ष्मणश चैव परस्परजयैषिणौ
30 लक्ष्मणॊ रावणिं युद्धे रावणिश चापि लक्ष्मणम
   अन्यॊन्यं ताव अभिघ्नन्तौ न शरमं परत्यपद्यताम
31 बाणजालैः शरीरस्थैर अवगाढैस तरस्विनौ
   शुशुभाते महावीरौ विरूढाव इव पर्वतौ
32 तयॊ रुधिरसिक्तानि संवृतानि शरैर भृशम
   बभ्राजुः सर्वगात्राणि जवलन्त इव पावकाः
33 तयॊर अथ महान कालॊ वयतीयाद युध्यमानयॊः
   न च तौ युद्धवैमुख्यं शरमं वाप्य उपजग्मतुः
34 अथ समरपरिश्रमं निहन्तुं; समरमुखेष्व अजितस्य लक्ष्मणस्य
   परियहितम उपपादयन महौजाः; समरम उपेत्य विभीषणॊ ऽवतस्थे


Next: Chapter 77