Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 75

 1 vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
  abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha
 2 udyatāyudhanistriṃśo rathe tu samalaṃkṛte
  kālāśvayukte mahati sthitaḥ kālāntakopamaḥ
 3 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
  dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān
 4 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
  tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam
 5 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
  muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge
 6 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
  vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ
 7 tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
  adya vo gamayiṣyāmi sarvān eva yamakṣayam
 8 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
  jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ
 9 tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
  abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt
 10 uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
   kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān
11 sa tvam arthasya hīnārtho duravāpasya kena cit
   vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate
12 antardhānagatenājau yas tvayācaritas tadā
   taskarācarito mārgo naiṣa vīraniṣevitaḥ
13 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
   darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase
14 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
   sasarje niśitān bāṇān indrajit samijiṃjaya
15 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
   saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ
16 śarair atimahāvegair vegavān rāvaṇātmajaḥ
   saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam
17 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
   śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ
18 indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
   vinadya sumahānādam idaṃ vacanam abravīt
19 patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
   ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ
20 adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
   gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā
21 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
   bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam
22 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
   hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā
23 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
   hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha
24 akṛtvā katthase karma kimartham iha rākṣasa
   kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam
25 anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
   avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana
26 ity uktvā pañcanārācān ākarṇāpūritāñ śarān
   nicakhāna mahāvegāṁl lakṣmaṇo rākṣasorasi
27 sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
   suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam
28 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
   vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ
29 ubhau hi balasaṃpannāv ubhau vikramaśālinau
   ubhāv api suvikrāntau sarvaśastrāstrakovidau
30 ubhau paramadurjeyāv atulyabalatejasau
   yuyudhāte mahāvīrau grahāv iva nabho gatau
31 balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
   yuyudhāte mahātmānau tadā kesariṇāv iva
32 bahūn avasṛjantau hi mārgaṇaughān avasthitau
   nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām
33 susaṃprahṛṣṭau nararākṣasottamau; jayaiṣiṇau mārgaṇacāpadhāriṇau
   parasparaṃ tau pravavarṣatur bhṛśaṃ; śaraughavarṣeṇa balāhakāv iva
 1 विभीषण वचः शरुत्वा रावणिः करॊधमूर्छितः
  अब्रवीत परुषं वाक्यं वेगेनाभ्युत्पपात ह
 2 उद्यतायुधनिस्त्रिंशॊ रथे तु समलंकृते
  कालाश्वयुक्ते महति सथितः कालान्तकॊपमः
 3 महाप्रमाणम उद्यम्य विपुलं वेगवद दृढम
  धनुर भीमं परामृश्य शरांश चामित्रनाशनान
 4 उवाचैनं समारब्धः सौमित्रिं सविभीषणम
  तांश च वानरशार्दूलान पश्यध्वं मे पराक्रमम
 5 अद्य मत्कार्मुकॊत्सृष्टं शरवर्षं दुरासदम
  मुक्तं वर्षम इवाकाशे वारयिष्यथ संयुगे
 6 अद्य वॊ मामका बाणा महाकार्मुकनिःसृताः
  विधमिष्यन्ति गात्राणि तूलराशिम इवानलः
 7 तीक्ष्णसायकनिर्भिन्नाञ शूलशक्त्यृष्टितॊमरैः
  अद्य वॊ गमयिष्यामि सर्वान एव यमक्षयम
 8 कषिपतः शरवर्षाणि कषिप्रहस्तस्य मे युधि
  जीमूतस्येव नदतः कः सथास्यति ममाग्रतः
 9 तच छरुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस तदा
  अभीतवदनः करुद्धॊ रावणिं वाक्यम अब्रवीत
 10 उक्तश च दुर्गमः पारः कार्याणां राक्षस तवया
   कार्याणां कर्मणा पारं यॊ गच्छति स बुद्धिमान
11 स तवम अर्थस्य हीनार्थॊ दुरवापस्य केन चित
   वचॊ वयाहृत्य जानीषे कृतार्थॊ ऽसमीति दुर्मते
12 अन्तर्धानगतेनाजौ यस तवयाचरितस तदा
   तस्कराचरितॊ मार्गॊ नैष वीरनिषेवितः
13 यथा बाणपथं पराप्य सथितॊ ऽहं तव राक्षस
   दर्शयस्वाद्य तत तेजॊ वाचा तवं किं विकत्थसे
14 एवम उक्तॊ धनुर भीमं परामृश्य महाबलः
   ससर्जे निशितान बाणान इन्द्रजित समिजिंजय
15 ते निसृष्टा महावेगाः शराः सर्पविषॊपमाः
   संप्राप्य लक्ष्मणं पेतुः शवसन्त इव पन्नगाः
16 शरैर अतिमहावेगैर वेगवान रावणात्मजः
   सौमित्रिम इन्द्रजिद युद्धे विव्याध शुभलक्षणम
17 स शरैर अतिविद्धाङ्गॊ रुधिरेण समुक्षितः
   शुशुभे लक्ष्मणः शरीमान विधूम इव पावकः
18 इन्द्रजित तव आत्मनः कर्म परसमीक्ष्याधिगम्य च
   विनद्य सुमहानादम इदं वचनम अब्रवीत
19 पत्रिणः शितधारास ते शरा मत्कार्मुकच्युताः
   आदास्यन्ते ऽदय सौमित्रे जीवितं जीवितान्तगाः
20 अद्य गॊमायुसंघाश च शयेनसंघाश च लक्ष्मण
   गृध्राश च निपतन्तु तवां गतासुं निहतं मया
21 कषत्रबन्धुः सदानार्यॊ रामः परमदुर्मतिः
   भक्तं भरातरम अद्यैव तवां दरक्ष्यति मया हतम
22 विशस्तकवचं भूमौ वयपविद्धशरासनम
   हृतॊत्तमाङ्गं सौमित्रे तवाम अद्य निहतं मया
23 इति बरुवाणं संरब्धं परुषं रावणात्मजम
   हेतुमद्वाक्यम अत्यर्थं लक्ष्मणः परत्युवाच ह
24 अकृत्वा कत्थसे कर्म किमर्थम इह राक्षस
   कुरु तत कर्म येनाहं शरद्दध्यां तव कत्थनम
25 अनुक्त्वा परुषं वाक्यं किं चिद अप्य अनवक्षिपन
   अविकत्थन वधिष्यामि तवां पश्य पुरुषादन
26 इत्य उक्त्वा पञ्चनाराचान आकर्णापूरिताञ शरान
   निचखान महावेगाँल लक्ष्मणॊ राक्षसॊरसि
27 स शरैर आहतस तेन सरॊषॊ रावणात्मजः
   सुप्रयुक्तैस तरिभिर बाणैः परतिविव्याध लक्ष्मणम
28 स बभूव महाभीमॊ नरराक्षससिंहयॊः
   विमर्दस तुमुलॊ युद्धे परस्परवधैषिणॊः
29 उभौ हि बलसंपन्नाव उभौ विक्रमशालिनौ
   उभाव अपि सुविक्रान्तौ सर्वशस्त्रास्त्रकॊविदौ
30 उभौ परमदुर्जेयाव अतुल्यबलतेजसौ
   युयुधाते महावीरौ गरहाव इव नभॊ गतौ
31 बलवृत्राव इव हि तौ युधि वै दुष्प्रधर्षणौ
   युयुधाते महात्मानौ तदा केसरिणाव इव
32 बहून अवसृजन्तौ हि मार्गणौघान अवस्थितौ
   नरराक्षससिंहौ तौ परहृष्टाव अभ्ययुध्यताम
33 सुसंप्रहृष्टौ नरराक्षसॊत्तमौ; जयैषिणौ मार्गणचापधारिणौ
   परस्परं तौ परववर्षतुर भृशं; शरौघवर्षेण बलाहकाव इव


Next: Chapter 76