Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 74

 1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
  dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ
 2 avidūraṃ tato gatvā praviśya ca mahad vanam
  darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ
 3 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
  tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat
 4 ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
  upahṛtya tataḥ paścāt saṃgrāmam abhivartate
 5 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
  nihanti samare śatrūn badhnāti ca śarottamaiḥ
 6 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
  vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim
 7 tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
  babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ
 8 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
  indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata
 9 tam uvāca mahātejāḥ paulastyam aparājitam
  samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me
 10 evam ukto mahātejā manasvī rāvaṇātmajaḥ
   abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam
11 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
   kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa
12 na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
   pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa
13 śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
   yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ
14 naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
   kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ
15 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
   nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ
16 niranukrośatā ceyaṃ yādṛśī te niśācara
   svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja
17 ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
   ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase
18 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
   kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
   guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ
19 na rame dāruṇenāhaṃ na cādharmeṇa vai rame
   bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate
20 parasvānāṃ ca haraṇaṃ paradārābhimarśanam
   suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ
21 maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
   abhimānaś ca kopaś ca vairitvaṃ pratikūlatā
22 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
   guṇān pracchādayām āsuḥ parvatān iva toyadāḥ
23 doṣair etaiḥ parityakto mayā bhrātā pitā tava
   neyam asti purī laṅkā na ca tvaṃ na ca te pitā
24 atimānī ca bālaś ca durvinītaś ca rākṣasa
   baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi
25 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
   praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama
26 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
   yudhyasva naradevena lakṣmaṇena raṇe saha
   hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye
27 nidarśayasvātmabalaṃ samudyataṃ; kuruṣva sarvāyudhasāyakavyayam
   na lakṣmaṇasyaitya hi bāṇagocaraṃ; tvam adya jīvan sabalo gamiṣyasi
 1 एवम उक्त्वा तु सौमित्रिं जातहर्षॊ विभीषणः
  धनुष्पाणिनम आदाय तवरमाणॊ जगाम सः
 2 अविदूरं ततॊ गत्वा परविश्य च महद वनम
  दर्शयाम आस तत कर्म लक्ष्मणाय विभीषणः
 3 नीलजीमूतसंकाशं नयग्रॊधं भीमदर्शनम
  तेजस्वी रावणभ्राता लक्ष्मणाय नयवेदयत
 4 इहॊपहारं भूतानां बलवान रावणातजः
  उपहृत्य ततः पश्चात संग्रामम अभिवर्तते
 5 अदृश्यः सर्वभूतानां ततॊ भवति राक्षसः
  निहन्ति समरे शत्रून बध्नाति च शरॊत्तमैः
 6 तम अप्रविष्टं नयग्रॊधं बलिनं रावणात्मजम
  विध्वंसय शरैस तीक्ष्णैः सरथं साश्वसारथिम
 7 तथेत्य उक्त्वा महातेजाः सौमित्रिर मित्रनन्दनः
  बभूवावस्थितस तत्र चित्रं विस्फारयन धनुः
 8 स रथेनाग्निवर्णेन बलवान रावणात्मजः
  इन्द्रजित कवची खड्गी सध्वजः परत्यदृश्यत
 9 तम उवाच महातेजाः पौलस्त्यम अपराजितम
  समाह्वये तवां समरे सम्यग युद्धं परयच्छ मे
 10 एवम उक्तॊ महातेजा मनस्वी रावणात्मजः
   अब्रवीत परुषं वाक्यं तत्र दृष्ट्वा विभीषणम
11 इह तवं जातसंवृद्धः साक्षाद भराता पितुर मम
   कथं दरुह्यसि पुत्रस्य पितृव्यॊ मम राक्षस
12 न जञातित्वं न सौहार्दं न जातिस तव दुर्मते
   परमाणं न च सॊदर्यं न धर्मॊ धर्मदूषण
13 शॊच्यस तवम असि दुर्बुद्धे निन्दनीयश च साधुभिः
   यस तवं सवजनम उत्सृज्य परभृत्यत्वम आगतः
14 नैतच छिथिलया बुद्ध्या तवं वेत्सि महद अन्तरम
   कव च सवजनसंवासः कव च नीचपराश्रयः
15 गुणवान वा परजनः सवजनॊ निर्गुणॊ ऽपि वा
   निर्गुणः सवजनः शरेयान यः परः पर एव सः
16 निरनुक्रॊशता चेयं यादृशी ते निशाचर
   सवजनेन तवया शक्यं परुषं रावणानुज
17 इत्य उक्तॊ भरातृपुत्रेण परत्युवाच विभीषणः
   अजानन्न इव मच्छीलं किं राक्षस विकत्थसे
18 राक्षसेन्द्रसुतासाधॊ पारुष्यं तयज गौरवात
   कुले यद्य अप्य अहं जातॊ रक्षसां करूरकर्मणाम
   गुणॊ ऽयं परथमॊ नॄणां तन मे शीलम अराक्षसं
19 न रमे दारुणेनाहं न चाधर्मेण वै रमे
   भरात्रा विषमशीलेन कथं भराता निरस्यते
20 परस्वानां च हरणं परदाराभिमर्शनम
   सुहृदाम अतिशङ्कां च तरयॊ दॊषाः कषयावहाः
21 महर्षीणां वधॊ घॊरः सर्वदेवैश च विग्रहः
   अभिमानश च कॊपश च वैरित्वं परतिकूलता
22 एते दॊषा मम भरातुर जीवितैश्वर्यनाशनाः
   गुणान परच्छादयाम आसुः पर्वतान इव तॊयदाः
23 दॊषैर एतैः परित्यक्तॊ मया भराता पिता तव
   नेयम अस्ति पुरी लङ्का न च तवं न च ते पिता
24 अतिमानी च बालश च दुर्विनीतश च राक्षस
   बद्धस तवं कालपाशेन बरूहि मां यद यद इच्छसि
25 अद्य ते वयसनं पराप्तं किम इह तवं तु वक्ष्यसि
   परवेष्टुं न तवया शक्यॊ नयग्रॊधॊ राक्षसाधम
26 धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं तवया
   युध्यस्व नरदेवेन लक्ष्मणेन रणे सह
   हतस तवं देवता कार्यं करिष्यसि यमक्षये
27 निदर्शयस्वात्मबलं समुद्यतं; कुरुष्व सर्वायुधसायकव्ययम
   न लक्ष्मणस्यैत्य हि बाणगॊचरं; तवम अद्य जीवन सबलॊ गमिष्यसि


Next: Chapter 75