Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 72

 1 tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
  nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā
 2 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
  vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau
 3 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
  bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam
 4 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
  yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ
 5 yathājñaptaṃ mahābāho tvayā gulmaniveśanam
  tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram
 6 tāny anīkāni sarvāṇi vibhaktāni samantataḥ
  vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ
 7 bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
  tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam
 8 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
  tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī
 9 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
  prāptavyā yadi te sītā hantavyaś vca niśācarāḥ
 10 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
   sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
   nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave
11 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
   śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ
12 tena vīreṇa tapasā varadānāt svayambhutaḥ
   astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ
13 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
   tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
   ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ
14 vadhāyendrajito rāma taṃ diśasva mahābalam
   hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam
15 vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
   jānāmi tasya raudrasya māyāṃ satyaparākrama
16 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
   karoty asaṃjñān saṃgrāme devān savaruṇān api
17 tasyāntarikṣe carato rathasthasya mahāyaśaḥ
   na gatir jñāyate vīrasūryasyevābhrasaṃplave
18 rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
   lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt
19 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
   hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa
20 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
   jahi taṃ rākṣasasutaṃ māyābalaviśāradam
21 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
   abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati
22 rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
   jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ
23 saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
   rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt
24 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
   laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva
25 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
   vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ
26 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
   sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau
27 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
   nikumbhilām abhiyayau caityaṃ rāvaṇipālitam
28 vibhīṣaṇena sahito rājaputraḥ pratāpavān
   kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau
29 vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
   vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt
30 mahatā harisainyena savegam abhisaṃvṛtaḥ
   ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam
31 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
   rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam
32 sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
   tasthau brahmavidhānena vijetuṃ raghunandanaḥ
33 vividham amalaśastrabhāsvaraṃ tad; dhvajagahanaṃ vipulaṃ mahārathaiś ca
   pratibhayatamam aprameyavegaṃ; timiram iva dviṣatāṃ balaṃ viveśa
 1 तस्य तद्वचनं शरुत्वा राघवः शॊककर्शितः
  नॊपधारयते वयक्तं यद उक्तं तेन रक्षसा
 2 ततॊ धैर्यम अवष्टभ्य रामः परपुरंजयः
  विभीषणम उपासीनम उवाच कपिसंनिधौ
 3 नैरृताधिपते वाक्यं यद उक्तं ते विभीषण
  भूयस तच छरॊतुम इच्छामि बरूहि यत ते विवक्षितम
 4 राघवस्य वचः शरुत्वा वाक्यं वाक्यविशारदः
  यत तत पुनर इदं वाक्यं बभाषे स विभीषणः
 5 यथाज्ञप्तं महाबाहॊ तवया गुल्मनिवेशनम
  तत तथानुष्ठितं वीर तवद्वाक्यसमनन्तरम
 6 तान्य अनीकानि सर्वाणि विभक्तानि समन्ततः
  विन्यस्ता यूथपाश चैव यथान्यायं विभागशः
 7 भूयस तु मम विजाप्यं तच छृणुष्व महायशः
  तवय्य अकारणसंतप्ते संतप्तहृदया वयम
 8 तयज राजन्न इमं शॊकं मिथ्या संतापम आगतम
  तद इयं तयज्यतां चिन्ता शत्रुहर्षविवर्धनी
 9 उद्यमः करियतां वीर हर्षः समुपसेव्यताम
  पराप्तव्या यदि ते सीता हन्तव्यश वच निशाचराः
 10 रघुनन्दन वक्ष्यामि शरूयतां मे हितं वचः
   साध्व अयं यातु सौमित्रिर बलेन महता वृतः
   निकुम्भिलायां संप्राप्य हन्तुं रावणिम आहवे
11 धनुर्मण्डलनिर्मुक्तैर आशीविषविषॊपमैः
   शरैर हन्तुं महेष्वासॊ रावणिं समितिंजयः
12 तेन वीरेण तपसा वरदानात सवयम्भुतः
   अस्त्रं बरह्मशिरः पराप्तं कामगाश च तुरंगमाः
13 निकुम्भिलाम असंप्राप्तम अहुताग्निं च यॊ रिपुः
   तवाम आततायिनं हन्याद इन्द्रशत्रॊ स ते वधः
   इत्य एवं विहितॊ राजन वधस तस्यैव धीमतः
14 वधायेन्द्रजितॊ राम तं दिशस्व महाबलम
   हते तस्मिन हतं विद्धि रावणं ससुहृज्जनम
15 विभीषणवचः शरुत्व रामॊ वाक्यम अथाब्रवीत
   जानामि तस्य रौद्रस्य मायां सत्यपराक्रम
16 स हि बरह्मास्त्रवित पराज्ञॊ महामायॊ महाबलः
   करॊत्य असंज्ञान संग्रामे देवान सवरुणान अपि
17 तस्यान्तरिक्षे चरतॊ रथस्थस्य महायशः
   न गतिर जञायते वीरसूर्यस्येवाभ्रसंप्लवे
18 राघवस तु रिपॊर जञात्वा मायावीर्यं दुरात्मनः
   लक्ष्मणं कीर्तिसंपन्नम इदं वचनम अब्रवीत
19 यद वानरेन्द्रस्य बलं तेन सर्वेण संवृतः
   हनूमत्प्रमुखैश चैव यूथपैः सहलक्ष्मण
20 जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः
   जहि तं राक्षससुतं मायाबलविशारदम
21 अयं तवां सचिवैः सार्धं महात्मा रजनीचरः
   अभिज्ञस तस्य देशस्य पृष्ठतॊ ऽनुगमिष्यति
22 राघवस्य वचः शरुत्वा लक्ष्मणः सविभीषणः
   जग्राह कार्मुकं शरेष्ठम अन्यद भीमपराक्रमः
23 संनद्धः कवची खड्गी स शरी हेमचापधृक
   रामपादाव उपस्पृश्य हृष्टः सौमित्रिर अब्रवीत
24 अद्य मत्कार्मुकॊन्मुखाः शरा निर्भिद्य रावणिम
   लङ्काम अभिपतिष्यन्ति हंसाः पुष्करिणीम इव
25 अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः
   विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः
26 स एवम उक्त्वा दयुतिमान वचनं भरातुर अग्रतः
   स रावणिवधाकाङ्क्षी लक्ष्मणस तवरितॊ ययौ
27 सॊ ऽभिवाद्य गुरॊः पादौ कृत्वा चापि परदक्षिणम
   निकुम्भिलाम अभिययौ चैत्यं रावणिपालितम
28 विभीषणेन सहितॊ राजपुत्रः परतापवान
   कृतस्वस्त्ययनॊ भरात्रा लक्ष्मणस तवरितॊ ययौ
29 वानराणां सहस्रैस तु हनूमान बहुभिर वृतः
   विभीषणः सहामात्यस तदा लक्ष्मणम अन्वगात
30 महता हरिसैन्येन सवेगम अभिसंवृतः
   ऋक्षराजबलं चैव ददर्श पथि विष्ठितम
31 स गत्वा दूरम अध्वानं सौमित्रिर मित्रनन्दनः
   राक्षसेन्द्रबलं दूराद अपश्यद वयूहम आस्थितम
32 स संप्राप्य धनुष्पाणिर मायायॊगम अरिंदम
   तस्थौ बरह्मविधानेन विजेतुं रघुनन्दनः
33 विविधम अमलशस्त्रभास्वरं तद; धवजगहनं विपुलं महारथैश च
   परतिभयतमम अप्रमेयवेगं; तिमिरम इव दविषतां बलं विवेश


Next: Chapter 73