Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 68

 1 vijñāya tu manas tasya rāghavasya mahātmanaḥ
  saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ
 2 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
  krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ
 3 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
  indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ
 4 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
  raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā
 5 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
  balena mahatāvṛtya tasyā vadham arocayat
 6 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
  hantuṃ sītāṃ vyavasito vānarābhimukho yayau
 7 taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
  utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ
 8 hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
  pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam
 9 sa dadarśa hatānandāṃ sītām indrajito rathe
  ekaveṇīdharāṃ dīnām upavāsakṛśānanām
 10 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
   rajomalābhyām āliptaiḥ sarvagātrair varastriyam
11 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
   bāṣpaparyākulamukho hanūmān vyathito 'bhavat
12 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
   dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām
13 kiṃ samarthitam asyeti cintayan sa mahākapiḥ
   saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim
14 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
   kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat
15 taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
   krośantīṃ rāma rāmeti māyayā yojitāṃ rathe
16 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
   duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
   abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam
17 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
   brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
   dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī
18 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
   anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa
19 cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
   kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi
20 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
   vadhārhakarmaṇānena mama hastagato hy asi
21 ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
   iha jīvitam utsṛjya pretya tān pratilapsyase
22 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
   abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati
23 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
   rakṣasāṃ bhīmavegānām anīkena nyavārayat
24 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
   hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha
25 sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
   tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ
26 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
   sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam
27 na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
   pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat
28 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
   śitadhāreṇa khaḍgena nijaghānendrajit svayam
29 yajñopavītamārgeṇa chinnā tena tapasvinī
   sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā
30 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
   mayā rāmasya paśyemāṃ kopena ca niṣūditām
31 tataḥ khaḍgena mahatā hatvā tām indrajit svayam
   hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam
32 vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
   vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu
33 tathā tu sītāṃ vinihatya durmatiḥ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
   taṃ hṛṣṭarūpaṃ samudīkṣya vānarā; viṣaṇṇarūpāḥ samabhipradudruvuḥ
 1 विज्ञाय तु मनस तस्य राघवस्य महात्मनः
  संनिवृत्याहवात तस्मात परविवेश पुरं ततः
 2 सॊ ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम
  करॊधताम्रेक्षणः शूरॊ निर्जगाम महाद्युतिः
 3 स पश्चिमेन दवारेण निर्ययौ राक्षसैर वृतः
  इन्द्रजित तु महावीर्यः पौलस्त्यॊ देवकण्टकः
 4 इन्द्रजित तु ततॊ दृष्ट्वा भरातरौ रामलक्ष्मणौ
  रणायाभ्युद्यतौ वीरौ मायां परादुष्करॊत तदा
 5 इन्द्रजित तु रथे सथाप्य सीतां मायामयीं तदा
  बलेन महतावृत्य तस्या वधम अरॊचयत
 6 मॊहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः
  हन्तुं सीतां वयवसितॊ वानराभिमुखॊ ययौ
 7 तं दृष्ट्वा तव अभिनिर्यान्तं नगर्याः काननौकसः
  उत्पेतुर अभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः
 8 हनूमान पुरतस तेषां जगाम कपिकुञ्जरः
  परगृह्य सुमहच छृङ्गं पर्वतस्य दुरासदम
 9 स ददर्श हतानन्दां सीताम इन्द्रजितॊ रथे
  एकवेणीधरां दीनाम उपवासकृशाननाम
 10 परिक्लिष्टैकवसनाम अमृजां राघवप्रियाम
   रजॊमलाभ्याम आलिप्तैः सर्वगात्रैर वरस्त्रियम
11 तां निरीक्ष्य मुहूर्तं तु मैथिलीम अध्यवस्य च
   बाष्पपर्याकुलमुखॊ हनूमान वयथितॊ ऽभवत
12 अब्रवीत तां तु शॊकार्तां निरानन्दां तपस्विनाम
   दृष्ट्वा रथे सतितां सीतां राक्षसेन्द्रसुताश्रिताम
13 किं समर्थितम अस्येति चिन्तयन स महाकपिः
   सह तैर वानरश्रेष्ठैर अभ्यधावत रावणिम
14 तद वानरबलं दृष्ट्वा रावणिः करॊधमूर्छितः
   कृत्वा विशॊकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत
15 तं सत्रियं पश्यतां तेषां ताडयाम आस रावणिः
   करॊशन्तीं राम रामेति मायया यॊजितां रथे
16 गृहीतमूर्धजां दृष्ट्वा हनूमान दैन्यम आगतः
   दुःखजं वारिनेत्राभ्याम उत्सृजन मारुतात्मजः
   अब्रवीत परुषं वाक्यं करॊधाद रक्षॊऽधिपात्मजम
17 दुरात्मन्न आत्मनाशाय केशपक्षे परामृशः
   बरह्मर्षीणां कुले जातॊ राक्षसीं यॊनिम आश्रितः
   धिक तवां पापसमाचारं यस्य ते मतिर ईदृशी
18 नृशंसानार्य दुर्वृत्त कषुद्र पापपराक्रम
   अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण
19 चयुता गृहाच च राज्याच च रामहस्ताच च मैथिली
   किं तवैषापराद्धा हि यद एनां हन्तुम इच्छसि
20 सीतां च हत्वा न चिरं जीविष्यसि कथं चन
   वधार्हकर्मणानेन मम हस्तगतॊ हय असि
21 ये च सत्रीघातिनां लॊका लॊकवध्यैश च कुत्सिताः
   इह जीवितम उत्सृज्य परेत्य तान परतिलप्स्यसे
22 इति बरुवाणॊ हनुमान सायुधैर हरिभिर वृतः
   अभ्यधावत संक्रुद्धॊ राक्षसेन्द्रसुतं परति
23 आपतन्तं महावीर्यं तद अनीकं वनौकसाम
   रक्षसां भीमवेगानाम अनीकेन नयवारयत
24 स तां बाणसहस्रेण विक्षॊभ्य हरिवाहिनीम
   हरिश्रेष्ठं हनूमन्तम इन्द्रजित परत्युवाच ह
25 सुग्रीवस तवं च रामश च यन्निमित्तम इहागताः
   तां हनिष्यामि वैदेहीम अद्यैव तव पश्यतः
26 इमां हत्वा ततॊ रामं लक्ष्मणं तवां च वानर
   सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम
27 न हन्तव्याः सत्रियश चेति यद बरवीषि पलवंगम
   पीडा करम अमित्राणां यत सयात कर्तव्यम एत तत
28 तम एवम उक्त्वा रुदतीं सीतां मायामयीं ततः
   शितधारेण खड्गेन निजघानेन्द्रजित सवयम
29 यज्ञॊपवीतमार्गेण छिन्ना तेन तपस्विनी
   सा पृथिव्यां पृथुश्रॊणी पपात परियदर्शना
30 ताम इन्द्रजित्स्त्रियं हत्वा हनूमन्तम उवाच ह
   मया रामस्य पश्येमां कॊपेन च निषूदिताम
31 ततः खड्गेन महता हत्वा ताम इन्द्रजित सवयम
   हृष्टः स रथम आस्थाय विननाद महास्वनम
32 वानराः शुश्रुवुः शब्दम अदूरे परत्यवस्थिताः
   वयादितास्यस्य नदतस तद दुर्गं संश्रितस्य तु
33 तथा तु सीतां विनिहत्य दुर्मतिः; परहृष्टचेताः स बभूव रावणिः
   तं हृष्टरूपं समुदीक्ष्य वानरा; विषण्णरूपाः समभिप्रदुद्रुवुः


Next: Chapter 69