Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 66

 1 nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
  āplutya sahasā sarve yoddhukāmā vyavasthitāḥ
 2 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
  niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva
 3 vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
  anyonyaṃ mardayanti sma tadā kapiniśācarāḥ
 4 śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
  paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ
 5 pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
  kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ
 6 bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
  saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ
 7 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
  nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ
 8 vidravatsu tadā teṣu vānareṣu samantataḥ
  rāmas tān vārayām āsa śaravarṣeṇa rākṣasān
 9 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
  krodhān alasam āviṣṭo vacanaṃ cedam abravīt
 10 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
   tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ
11 yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
   madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate
12 dahyante bhṛśam aṅgāni durātman mama rāghava
   yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane
13 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
   kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ
14 adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
   ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi
15 bahunātra kim uktena śṛṇu rāma vaco mama
   paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire
16 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
   abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi
17 makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
   abravīt prahasan vākyam uttarottaravādinam
18 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
   triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā
19 svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
   bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ
20 evam uktas tu rāmeṇa kharaputro niśācaraḥ
   bāṇaughān asṛjat tasmai rāghavāya raṇājire
21 tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
   nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ
22 tad yuddham abhavat tatra sametyānyonyam ojasā
   khara rākṣasaputrasya sūnor daśarathasya ca
23 jīmūtayor ivākāśe śabdo jyātalayos tadā
   dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire
24 devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
   antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam
25 viddham anyonyagātreṣu dviguṇaṃ vardhate balam
   kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire
26 rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
   rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ
27 bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
   saṃchannā vasudhā caiva samantān na prakāśate
28 tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
   aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
   bhittvā śarai rathaṃ rāmo rathāśvān samapātayat
29 viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
   atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
   trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham
30 vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
   sa krodhāt prāhiṇot tasmai rāghavāya mahāhave
31 tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
   bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ
32 sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
   vyaśīryata mahokleva rāmabāṇārdito bhuvi
33 tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
   sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ
34 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
   muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt
35 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
   pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane
36 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
   saṃchinnahṛdayaṃ tatra papāta ca mamāra ca
37 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
   laṅkām eva pradhāvanta rāmabālārditās tadā
38 daśarathanṛpaputrabāṇavegai; rajanicaraṃ nihataṃ kharātmajaṃ tam
   dadṛśur atha ca devatāḥ prahṛṣṭā; girim iva vajrahataṃ yathā viśīrṇam
 1 निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः
  आप्लुत्य सहसा सर्वे यॊद्धुकामा वयवस्थिताः
 2 ततः परवृत्तं सुमहत तद युद्धं लॊमहर्षणम
  निशाचरैः पलवंगानां देवानां दानवैर इव
 3 वृक्षशूलनिपातैश च शिलापरिघपातनैः
  अन्यॊन्यं मर्दयन्ति सम तदा कपिनिशाचराः
 4 शक्तिशूलगदाखड्गैस तॊमरैश च निशाचराः
  पट्टसैर भिन्दिपालैश च बाणपातैः समन्ततः
 5 पाशमुद्गरदण्डैश च निर्घातैश चापरैस तथा
  कदनं कपिसिंहानां चक्रुस ते रजनीचराः
 6 बाणौघैर अर्दिताश चापि खरपुत्रेण वानराः
  संभ्रान्तमनसः सर्वे दुद्रुवुर भयपीडिताः
 7 तान दृष्ट्वा राक्षसाः सर्वे दरवमाणान वनौकसः
  नेदुस ते सिंहवद धृष्टा राक्षसा जितकाशिनः
 8 विद्रवत्सु तदा तेषु वानरेषु समन्ततः
  रामस तान वारयाम आस शरवर्षेण राक्षसान
 9 वारितान राक्षसान दृष्ट्वा मकराक्षॊ निशाचरः
  करॊधान अलसम आविष्टॊ वचनं चेदम अब्रवीत
 10 तिष्ठ राम मया सार्धं दवन्द्वयुद्धं ददामि ते
   तयाजयिष्यामि ते पराणान धनुर्मुक्तैः शितैः शरैः
11 यत तदा दण्डकारण्ये पितरं हतवान मम
   मदग्रतः सवकर्मस्थं समृत्वा रॊषॊ ऽभिवर्धते
12 दह्यन्ते भृशम अङ्गानि दुरात्मन मम राघव
   यन मयासि न दृष्टस तवं तस्मिन काले महावने
13 दिष्ट्यासि दर्शनं राम मम तवं पराप्तवान इह
   काङ्क्षितॊ ऽसि कषुधार्तस्य सिंहस्येवेतरॊ मृगः
14 अद्य मद्बाणवेगेन परेतराड विषयं गतः
   ये तवया निहताः शूराः सह तैस तवं समेष्यसि
15 बहुनात्र किम उक्तेन शृणु राम वचॊ मम
   पश्यन्तु सकला लॊकास तवां मां चैव रणाजिरे
16 अस्त्रैर वा गदया वापि बाहुभ्यां वा महाहवे
   अभ्यस्तं येन वा राम तेन वा वर्ततां युधि
17 मकराक्षवचः शरुत्वा रामॊ दशरथात्मजः
   अब्रवीत परहसन वाक्यम उत्तरॊत्तरवादिनम
18 चतुर्दशसहस्राणि रक्षसां तवत्पिता च यः
   तरिशिरा दूषणश चापि दण्डके निहता मया
19 सवाशितास तव मांसेन गृध्रगॊमायुवायसाः
   भविष्यन्त्य अद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः
20 एवम उक्तस तु रामेण खरपुत्रॊ निशाचरः
   बाणौघान असृजत तस्मै राघवाय रणाजिरे
21 ताञ शराञ शरवर्षेण रामश चिच्छेद नैकधा
   निपेतुर भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः
22 तद युद्धम अभवत तत्र समेत्यान्यॊन्यम ओजसा
   खर राक्षसपुत्रस्य सूनॊर दशरथस्य च
23 जीमूतयॊर इवाकाशे शब्दॊ जयातलयॊस तदा
   धनुर मुक्तः सवनॊत्कृष्टः शरूयते च रणाजिरे
24 देवदानवगन्धर्वाः किंनराश च महॊरगाः
   अन्तरिक्षगताः सर्वे दरष्टुकामास तद अद्भुतम
25 विद्धम अन्यॊन्यगात्रेषु दविगुणं वर्धते बलम
   कृतप्रतिकृतान्यॊन्यं कुर्वाते तौ रणाजिरे
26 रामम उक्तास तु बाणौघान राक्षसस तव अच्छिनद रणे
   रक्षॊमुक्तांस तु रामॊ वै नैकधा पराच्छिनच छरैः
27 बाणौघवितताः सर्वा दिशश च विदिशस तथा
   संछन्ना वसुधा चैव समन्तान न परकाशते
28 ततः करुद्धॊ महाबाहुर धनुश चिच्छेद रक्षसः
   अष्टाभिर अथ नाराचैः सूतं विव्याध राघवः
   भित्त्वा शरै रथं रामॊ रथाश्वान समपातयत
29 विरथॊ वसुधां तिष्ठन मकराक्षॊ निशाचरः
   अतिष्ठद वसुधां रक्षः शूलं जग्राह पाणिना
   तरासनं सर्वभूतानां युगान्ताग्निसमप्रभम
30 विभ्राम्य च महच छूलं परज्वलन्तं निशाचरः
   स करॊधात पराहिणॊत तस्मै राघवाय महाहवे
31 तम आपतन्तं जवलितं खरपुत्रकराच चयुतम
   बाणैस तु तरिभिर आकाशे शूलं चिच्छेद राघवः
32 सच्छिन्नॊ नैकधा शूलॊ दिव्यहाटकमण्डितः
   वयशीर्यत महॊक्लेव रामबाणार्दितॊ भुवि
33 तच छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा
   साधु साध्व इति भूतानि वयाहरन्ति नभॊगताः
34 तद दृष्ट्वा निहतं शूलं मकराक्षॊ निशाचरः
   मुष्टिम उद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत
35 स तं दृष्ट्वा पतन्तं वै परहस्य रघुनन्दनः
   पावकास्त्रं ततॊ रामः संदधे सवशरासने
36 तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे
   संछिन्नहृदयं तत्र पपात च ममार च
37 दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम
   लङ्काम एव परधावन्त रामबालार्दितास तदा
38 दशरथनृपपुत्रबाणवेगै; रजनिचरं निहतं खरात्मजं तम
   ददृशुर अथ च देवताः परहृष्टा; गिरिम इव वज्रहतं यथा विशीर्णम


Next: Chapter 67