Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 59

 1 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
  bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān
 2 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
  mahodaramahāpārśvau bhrātarau rākṣasarṣabhau
 3 cukopa ca mahātejā brahmadattavaro yudhi
  atikāyo 'drisaṃkāśo devadānavadarpahā
 4 sa bhāskarasahasrasya saṃghātam iva bhāsvaram
  ratham āsthāya śakrārir abhidudrāva vānarān
 5 sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
  nāma viśrāvayām āsa nanāda ca mahāsvanam
 6 tena siṃhapraṇādena nāmaviśrāvaṇena ca
  jyāśabdena ca bhīmena trāsayām āsa vānarān
 7 te tasya rūpam ālokya yathā viṣṇos trivikrame
  bhayārtā vānarāḥ sarve vidravanti diśo daśa
 8 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
  śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave
 9 tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
  dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat
 10 sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
   vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha
11 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
   yukte hayasahasreṇa viśāle syandane sthitaḥ
12 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
   arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ
13 kālajihvāprakāśābhir ya eṣo 'bhivirājate
   āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ
14 dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
   śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram
15 ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
   abhyeti rathināṃ śreṣṭho rathenādityatejasā
16 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
   sūryaraśmiprabhair bāṇair diśo daśa virājayan
17 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
   śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate
18 sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
   catuḥsādisamāyukto meghastanitanisvanaḥ
19 viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
   kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ
20 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
   caturhastatsarucitau vyaktahastadaśāyatau
21 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
   kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ
22 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
   śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ
23 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
   punarvasvantaragataṃ pūrṇabimbam ivaindavam
24 ācakṣva me mahābāho tvam enaṃ rākṣasottamam
   yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ
25 sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
   ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ
26 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
   bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ
27 tasyāsīd vīryavān putro rāvaṇapratimo raṇe
   vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ
28 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
   bhede sāntve ca dāne ca naye mantre ca saṃmataḥ
29 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
   tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ
30 etenārādhito brahmā tapasā bhāvitātmanā
   astrāṇi cāpy avāptāni ripavaś ca parājitāḥ
31 surāsurair avadhyatvaṃ dattam asmai svayambhuvā
   etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ
32 etena śataśo devā dānavāś ca parājitāḥ
   rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ
33 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
   pāśaḥ salilarājasya yuddhe pratihatas tathā
34 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
   rāvaṇasya suto dhīmān devadanava darpahā
35 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
   purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ
36 tato 'tikāyo balavān praviśya harivāhinīm
   visphārayām āsa dhanur nanāda ca punaḥ punaḥ
37 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
   abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ
38 kumudo dvivido maindo nīlaḥ śarabha eva ca
   pādapair giriśṛṅgaiś ca yugapat samabhidravan
39 teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
   atikāyo mahātejāś cicchedāstravidāṃ varaḥ
40 tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
   vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ
41 te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
   na śekur atikāyasya pratikartuṃ mahāraṇe
42 tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
   mṛgayūtham iva kruddho harir yauvanam āsthitaḥ
43 sa rāṣasendro harisainyamadhye; nāyudhyamānaṃ nijaghāna kaṃ cit
   upetya rāmaṃ sadhanuḥ kalāpī; sagarvitaṃ vākyam idaṃ babhāṣe
44 rathe sthito 'haṃ śaracāpapāṇir; na prākṛtaṃ kaṃ cana yodhayāmi
   yasyāsti śaktir vyavasāya yuktā; dadātuṃ me kṣipram ihādya yuddham
45 tat tasya vākyaṃ bruvato niśamya; cukopa saumitrir amitrahantā
   amṛṣyamāṇaś ca samutpapāta; jagrāha cāpaṃ ca tataḥ smayitvā
46 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
   purastād atikāyasya vicakarṣa mahad dhanuḥ
47 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
   jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān
48 saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
   visiṣmiye mahātejā rākṣasendrātmajo balī
49 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
   ādāya niśitaṃ bāṇam idaṃ vacanam abravīt
50 bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
   gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi
51 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
   soḍhum utsahate vegam antarikṣam atho mahī
52 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
   nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ
53 atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
   tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam
54 paśya me niśitān bāṇān aridarpaniṣūdanān
   īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān
55 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
   mṛgarāja iva kruddho nāgarājasya śoṇitam
56 śrutvātikāyasya vacaḥ saroṣaṃ; sagarvitaṃ saṃyati rājaputraḥ
   sa saṃcukopātibalo bṛhacchrīr; uvāca vākyaṃ ca tato mahārtham
57 na vākyamātreṇa bhavān pradhāno; na katthanāt satpuruṣā bhavanti
   mayi sthite dhanvini bāṇapāṇau; vidarśayasvātmabalaṃ durātman
58 karmaṇā sūcayātmānaṃ na vikatthitum arhasi
   pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ
59 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
   śarair vā yadi vāpy astrair darśayasva parākramam
60 tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
   mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā
61 adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
   pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam
62 bālo 'yam iti vijñāya na māvajñātum arhasi
   bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
63 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
   atikāyaḥ pracukrodha bāṇaṃ cottamam ādade
64 tato vidyādharā bhūtā devā daityā maharṣayaḥ
   guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā
65 tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
   lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram
66 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
   ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā
67 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
   atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade
68 tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
   tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ
69 sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
   ādade niśitaṃ bāṇaṃ jvalantam iva tejasā
70 tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
   vicakarṣa ca vegena visasarja ca sāyakam
71 pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
   lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān
72 sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
   dadṛśe śoṇitenāktaḥ pannagendra ivāhave
73 rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
   rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram
74 cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
   sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ
75 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
   sa rathopastham āsthāya rathena pracacāra ha
76 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
   ādade saṃdadhe cāpi vicakarṣotsasarja ca
77 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
   hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram
78 tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
   asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ
79 tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
   cukopa tridaśendrārir jagrāha niśitaṃ śaram
80 sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
   tataḥ saumitrim āyāntam ājaghāna stanāntare
81 atikāyena saumitris tāḍito yudhi vakṣasi
   susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ
82 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
   jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe
83 āgneyena tadāstreṇa yojayām āsa sāyakam
   sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ
84 atikāyo 'titejasvī sauram astraṃ samādade
   tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat
85 tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
   atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ
86 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
   utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam
87 tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
   tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau
88 tāv anyonyaṃ vinirdahya petatur dharaṇītale
   nirarciṣau bhasmakṛtau na bhrājete śarottamau
89 tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
   tat praciccheda saumitrir astram aindreṇa vīryavān
90 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
   yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam
91 tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
   vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ
92 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
   abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam
93 te 'tikāyaṃ samāsādya kavace vajrabhūṣite
   bhagnāgraśalyāḥ sahasā petur bāṇā mahītale
94 tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
   abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ
95 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
   avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe
96 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
   athainam abhyupāgamya vāyur vākyam uvāca ha
97 brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
   brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā
98 tataḥ sa vāyor vacanaṃ niśamya; saumitrir indrapratimānavīryaḥ
   samādade bāṇam amoghavegaṃ; tad brāhmam astraṃ sahasā niyojya
99 tasmin varāstre tu niyujyamāne; saumitriṇā bāṇavare śitāgre
   diśaḥ sacandrārkamahāgrahāś ca; nabhaś ca tatrāsa rarāsa corvī
100 taṃ brahmaṇo 'streṇa niyujya cāpe; śaraṃ supuṅkhaṃ yamadūtakalpam
   saumitrir indrārisutasya tasya; sasarja bāṇaṃ yudhi vajrakalpam
101 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ; samāpatantaṃ jvalanaprakāśam
   suvarṇavajrottamacitrapuṅkhaṃ; tadātikāyaḥ samare dadarśa
102 taṃ prekṣamāṇaḥ sahasātikāyo; jaghāna bāṇair niśitair anekaiḥ
   sa sāyakas tasya suparṇavegas; tadātivegena jagāma pārśvam
103 tam āgataṃ prekṣya tadātikāyo; bāṇaṃ pradīptāntakakālakalpam
   jaghāna śaktyṛṣṭigadākuṭhāraiḥ; śūlair halaiś cāpy avipannaceṣṭaḥ
104 tāny āyudhāny adbhutavigrahāṇi; moghāni kṛtvā sa śaro 'gnidīptaḥ
   prasahya tasyaiva kirīṭajuṣṭaṃ; tadātikāyasya śiro jahāra
105 tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
   papāta sahasā bhūmau śṛṅgaṃ himavato yathā
106 praharṣayuktā bahavas tu vānarā; prabuddhapadmapratimānanās tadā
   apūjayaṁl lakṣmaṇam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
 1 सवबलं वयथितं दृष्ट्वा तुमुलं लॊमहर्षणम
  भरातॄंश च निहतान दृष्ट्वा शक्रतुल्यपराक्रमान
 2 पितृव्यौ चापि संदृश्य समरे संनिषूदितौ
  महॊदरमहापार्श्वौ भरातरौ राक्षसर्षभौ
 3 चुकॊप च महातेजा बरह्मदत्तवरॊ युधि
  अतिकायॊ ऽदरिसंकाशॊ देवदानवदर्पहा
 4 स भास्करसहस्रस्य संघातम इव भास्वरम
  रथम आस्थाय शक्रारिर अभिदुद्राव वानरान
 5 स विस्फार्य महच चापं किरीटी मृष्टकुण्डलः
  नाम विश्रावयाम आस ननाद च महास्वनम
 6 तेन सिंहप्रणादेन नामविश्रावणेन च
  जयाशब्देन च भीमेन तरासयाम आस वानरान
 7 ते तस्य रूपम आलॊक्य यथा विष्णॊस तरिविक्रमे
  भयार्ता वानराः सर्वे विद्रवन्ति दिशॊ दश
 8 ते ऽतिकायं समासाद्य वानरा मूढचेतसः
  शरण्यं शरणं जग्मुर लक्ष्मणाग्रजम आहवे
 9 ततॊ ऽतिकायं काकुत्स्थॊ रथस्थं पर्वतॊपमम
  ददर्श धन्विनं दूराद गर्जन्तं कालमेघवत
 10 स तं दृष्ट्वा महात्मानं राघवस तु सुविस्मितः
   वानरान सान्त्वयित्वा तु विभीषणम उवाच ह
11 कॊ ऽसौ पर्वतसंकाशॊ धनुष्मान हरिलॊचनः
   युक्ते हयसहस्रेण विशाले सयन्दने सथितः
12 य एष निशितैः शूलैः सुतीक्ष्णैः परासतॊमरैः
   अर्चिष्मद्भिर वृतॊ भाति भूतैर इव महेश्वरः
13 कालजिह्वाप्रकाशाभिर य एषॊ ऽभिविराजते
   आवृतॊ रथशक्तीभिर विद्युद्भिर इव तॊयदः
14 धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः
   शॊभयन्ति रथश्रेष्ठं शक्रपातम इवाम्बरम
15 क एष रक्षः शार्दूलॊ रणभूमिं विराजयन
   अभ्येति रथिनां शरेष्ठॊ रथेनादित्यतेजसा
16 धवजशृङ्गप्रतिष्ठेन राहुणाभिविराजते
   सूर्यरश्मिप्रभैर बाणैर दिशॊ दश विराजयन
17 तरिणतं मेघनिर्ह्रादं हेमपृष्ठम अलंकृतम
   शतक्रतुधनुःप्रख्यं धनुश चास्य विराजते
18 सध्वजः सपताकश च सानुकर्षॊ महारथः
   चतुःसादिसमायुक्तॊ मेघस्तनितनिस्वनः
19 विंशतिर दश चाष्टौ च तूणीररथम आस्थिताः
   कार्मुकाणि च भीमानि जयाश च काञ्चनपिङ्गलाः
20 दवौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशॊभिनौ
   चतुर्हस्तत्सरुचितौ वयक्तहस्तदशायतौ
21 रक्तकण्ठगुणॊ धीरॊ महापर्वतसंनिभः
   कालः कालमहावक्त्रॊ मेघस्थ इव भास्करः
22 काञ्चनाङ्गदनद्धाभ्यां भुजाभ्याम एष शॊभते
   शृङ्गाभ्याम इव तुङ्गाभ्यां हिमवान पर्वतॊत्तमः
23 कुण्डलाभ्यां तु यस्यैतद भाति वक्त्रं शुभेक्षणम
   पुनर्वस्वन्तरगतं पूर्णबिम्बम इवैन्दवम
24 आचक्ष्व मे महाबाहॊ तवम एनं राक्षसॊत्तमम
   यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः
25 स पृष्ठॊ राजपुत्रेण रामेणामिततेजसा
   आचचक्षे महातेजा राघवाय विभीषणः
26 दशग्रीवॊ महातेजा राजा वैश्रवणानुजः
   भीमकर्मा महॊत्साहॊ रावणॊ राक्षसाधिपः
27 तस्यासीद वीर्यवान पुत्रॊ रावणप्रतिमॊ रणे
   वृद्धसेवी शरुतधरः सर्वास्त्रविदुषां वरः
28 अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे
   भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः
29 यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया
   तनयं धान्यमालिन्या अतिकायम इमं विदुः
30 एतेनाराधितॊ बरह्मा तपसा भावितात्मना
   अस्त्राणि चाप्य अवाप्तानि रिपवश च पराजिताः
31 सुरासुरैर अवध्यत्वं दत्तम अस्मै सवयम्भुवा
   एतच च कवचं दिव्यं रथश चैषॊ ऽरकभास्करः
32 एतेन शतशॊ देवा दानवाश च पराजिताः
   रक्षितानि च रक्षामि यक्षाश चापि निषूदिताः
33 वज्रं विष्टम्भितं येन बाणैर इन्द्रस्य धीमतः
   पाशः सलिलराजस्य युद्धे परतिहतस तथा
34 एषॊ ऽतिकायॊ बलवान राक्षसानाम अथर्षभः
   रावणस्य सुतॊ धीमान देवदनव दर्पहा
35 तद अस्मिन करियतां यत्नः कषिप्रं पुरुषपुंगव
   पुरा वानरसैन्यानि कषयं नयति सायकैः
36 ततॊ ऽतिकायॊ बलवान परविश्य हरिवाहिनीम
   विस्फारयाम आस धनुर ननाद च पुनः पुनः
37 तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम
   अभिपेतुर महात्मानॊ ये परधानाः पलवंगमाः
38 कुमुदॊ दविविदॊ मैन्दॊ नीलः शरभ एव च
   पादपैर गिरिशृङ्गैश च युगपत समभिद्रवन
39 तेषां वृक्षांश च शैलांश च शरैः काञ्चनभूषणैः
   अतिकायॊ महातेजाश चिच्छेदास्त्रविदां वरः
40 तांश चैव सरान स हरीञ शरैः सर्वायसैर बली
   विव्याधाभिमुखः संख्ये भीमकायॊ निशाचरः
41 ते ऽरदिता बाणबर्षेण भिन्नगात्राः पलवंगमाः
   न शेकुर अतिकायस्य परतिकर्तुं महारणे
42 तत सैन्यं हरिवीराणां तरासयाम आस राक्षसः
   मृगयूथम इव करुद्धॊ हरिर यौवनम आस्थितः
43 स राषसेन्द्रॊ हरिसैन्यमध्ये; नायुध्यमानं निजघान कं चित
   उपेत्य रामं सधनुः कलापी; सगर्वितं वाक्यम इदं बभाषे
44 रथे सथितॊ ऽहं शरचापपाणिर; न पराकृतं कं चन यॊधयामि
   यस्यास्ति शक्तिर वयवसाय युक्ता; ददातुं मे कषिप्रम इहाद्य युद्धम
45 तत तस्य वाक्यं बरुवतॊ निशम्य; चुकॊप सौमित्रिर अमित्रहन्ता
   अमृष्यमाणश च समुत्पपात; जग्राह चापं च ततः समयित्वा
46 करुद्धः सौमित्रिर उत्पत्य तूणाद आक्षिप्य सायकम
   पुरस्ताद अतिकायस्य विचकर्ष महद धनुः
47 पूरयन स महीं शैलान आकाशं सागरं दिशः
   जयाशब्दॊ लक्ष्मणस्यॊग्रस तरासयन रजनीचरान
48 सौमित्रेश चापनिर्घॊषं शरुत्वा परतिभयं तदा
   विसिष्मिये महातेजा राक्षसेन्द्रात्मजॊ बली
49 अथातिकायः कुपितॊ दृष्ट्वा लक्ष्मणम उत्थितम
   आदाय निशितं बाणम इदं वचनम अब्रवीत
50 बालस तवम असि सौमित्रे विक्रमेष्व अविचक्षणः
   गच्छ किं कालसदृशं मां यॊधयितुम इच्छसि
51 न हि मद्बाहुसृष्टानाम अस्त्राणां हिमवान अपि
   सॊढुम उत्सहते वेगम अन्तरिक्षम अथॊ मही
52 सुखप्रसुप्तं कालाग्निं परबॊधयितुम इच्छसि
   नयस्य चापं निवर्तस्व मा पराणाञ जहि मद्गतः
53 अथ वा तवं परतिष्टब्धॊ न निवर्तितुम इच्छसि
   तिष्ठ पराणान परित्यज्य गमिष्यसि यमक्षयम
54 पश्य मे निशितान बाणान अरिदर्पनिषूदनान
   ईश्वरायुधसंकाशांस तप्तकाञ्चनभूषणान
55 एष ते सर्पसंकाशॊ बाणः पास्यति शॊणितम
   मृगराज इव करुद्धॊ नागराजस्य शॊणितम
56 शरुत्वातिकायस्य वचः सरॊषं; सगर्वितं संयति राजपुत्रः
   स संचुकॊपातिबलॊ बृहच्छ्रीर; उवाच वाक्यं च ततॊ महार्थम
57 न वाक्यमात्रेण भवान परधानॊ; न कत्थनात सत्पुरुषा भवन्ति
   मयि सथिते धन्विनि बाणपाणौ; विदर्शयस्वात्मबलं दुरात्मन
58 कर्मणा सूचयात्मानं न विकत्थितुम अर्हसि
   पौरुषेण तु यॊ युक्तः स तु शूर इति समृतः
59 सर्वायुधसमायुक्तॊ धन्वी तवं रथम आस्थितः
   शरैर वा यदि वाप्य अस्त्रैर दर्शयस्व पराक्रमम
60 ततः शिरस ते निशितैः पातयिष्याम्य अहं शरैः
   मारुतः कालसंपक्वं वृन्तात तालफलं यथा
61 अद्य ते मामका बाणास तप्तकाञ्चनभूषणाः
   पास्यन्ति रुधिरं गात्राद बाणशल्यान्तरॊत्थितम
62 बालॊ ऽयम इति विज्ञाय न मावज्ञातुम अर्हसि
   बालॊ वा यदि वा वृद्धॊ मृत्युं जानीहि संयुगे
63 लक्ष्मणस्य वचः शरुत्वा हेतुमत परमार्थवत
   अतिकायः परचुक्रॊध बाणं चॊत्तमम आददे
64 ततॊ विद्याधरा भूता देवा दैत्या महर्षयः
   गुह्यकाश च महात्मानस तद युद्धं ददृशुस तदा
65 ततॊ ऽतिकायः कुपितश चापम आरॊप्य सायकम
   लक्ष्मणस्य परचिक्षेप संक्षिपन्न इव चाम्बरम
66 तम आपतन्तं निशितं शरम आशीविषॊपमम
   अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा
67 तं निकृत्तं शरं दृष्ट्वा कृत्तभॊगम इवॊरगम
   अतिकायॊ भृशं करुद्धः पञ्चबाणान समाददे
68 ताञ शरान संप्रचिक्षेप लक्ष्मणाय निशाचरः
   तान अप्राप्ताञ शरैस तीक्ष्णैश चिच्छेद भरतानुजः
69 स तांश छित्त्वा शरैस तीक्ष्णैर लक्ष्मणः परवीरहा
   आददे निशितं बाणं जवलन्तम इव तेजसा
70 तम आदाय धनुः शरेष्ठे यॊजयाम आस लक्ष्मणः
   विचकर्ष च वेगेन विससर्ज च सायकम
71 पूर्णायतविसृष्टेन शरेणानत पर्वणा
   ललाटे राक्षसश्रेष्ठम आजघान स वीर्यवान
72 स ललाटे शरॊ मग्नस तस्य भीमस्य रक्षसः
   ददृशे शॊणितेनाक्तः पन्नगेन्द्र इवाहवे
73 राक्षसः परचकम्पे च लक्ष्मणेषु परकम्पितः
   रुद्रबाणहतं भीमं यथा तरिपुरगॊपुरम
74 चिन्तयाम आस चाश्वस्य विमृश्य च महाबलः
   साधु बाणनिपातेन शवाघनीयॊ ऽसि मे रिपुः
75 विचार्यैवं विनम्यास्यं विनम्य च भुजाव उभौ
   स रथॊपस्थम आस्थाय रथेन परचचार ह
76 एकं तरीन पञ्च सप्तेति सायकान राक्षसर्षभः
   आददे संदधे चापि विचकर्षॊत्ससर्ज च
77 ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश चयुताः
   हेमपुङ्खा रविप्रख्याश चक्रुर दीप्तम इवाम्बरम
78 ततस तान राक्षसॊत्सृष्टाञ शरौघान रावणानुजः
   असंभ्रान्तः परचिच्छेद निशितैर बहुभिः शरैः
79 ताञ शरान युधि संप्रेक्ष्य निकृत्तान रावणात्मजः
   चुकॊप तरिदशेन्द्रारिर जग्राह निशितं शरम
80 स संधाय महातेजास तं बाणं सहसॊत्सृजत
   ततः सौमित्रिम आयान्तम आजघान सतनान्तरे
81 अतिकायेन सौमित्रिस ताडितॊ युधि वक्षसि
   सुस्राव रुधिरं तीव्रं मदं मत्त इव दविपः
82 स चकार तदात्मानं विशल्यं सहसा विभुः
   जग्राह च शरं तीष्णम अस्त्रेणापि समादधे
83 आग्नेयेन तदास्त्रेण यॊजयाम आस सायकम
   स जज्वाल तदा बाणॊ धनुश चास्य महात्मनः
84 अतिकायॊ ऽतितेजस्वी सौरम अस्त्रं समाददे
   तेन बाणं भुजंगाभं हेमपुङ्खम अयॊजयत
85 ततस तं जवलितं घॊरं लक्ष्मणः शरम आहितम
   अतिकायाय चिक्षेप कालदण्डम इवान्तकः
86 आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः
   उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयॊजितम
87 ताव उभाव अम्बरे बाणाव अन्यॊन्यम अभिजघ्नतुः
   तेजसा संप्रदीप्ताग्रौ करुद्धाव इव भुजं गमौ
88 ताव अन्यॊन्यं विनिर्दह्य पेततुर धरणीतले
   निरर्चिषौ भस्मकृतौ न भराजेते शरॊत्तमौ
89 ततॊ ऽतिकायः संक्रुद्धस तव अस्त्रम ऐषीकम उत्सृजत
   तत परचिच्छेद सौमित्रिर अस्त्रम ऐन्द्रेण वीर्यवान
90 ऐषीकं निहतं दृष्ट्वा कुमारॊ रावणात्मजः
   याम्येनास्त्रेण संक्रुद्धॊ यॊजयाम आस सायकम
91 ततस तद अस्त्रं चिक्षेप लक्ष्मणाय निशाचरः
   वायव्येन तद अस्त्रं तु निजघान स लक्ष्मणः
92 अथैनं शरधाराभिर धाराभिर इव तॊयदः
   अभ्यवर्षत संक्रुद्धॊ लक्ष्मणॊ रावणात्मजम
93 ते ऽतिकायं समासाद्य कवचे वज्रभूषिते
   भग्नाग्रशल्याः सहसा पेतुर बाणा महीतले
94 तान मॊघान अभिसंप्रेक्ष्य लक्ष्मणः परवीरहा
   अभ्यवर्षत बाणानां सहस्रेण महायशाः
95 स वर्ष्यमाणॊ बाणौघैर अतिकायॊ महाबलः
   अवध्यकवचः संख्ये राक्षसॊ नैव विव्यथे
96 न शशाक रुजं कर्तुं युधि तस्य नरॊत्तमः
   अथैनम अभ्युपागम्य वायुर वाक्यम उवाच ह
97 बरह्मदत्तवरॊ हय एष अवध्य कवचावृतः
   बराह्मेणास्त्रेण भिन्ध्य एनम एष वध्यॊ हि नान्यथा
98 ततः स वायॊर वचनं निशम्य; सौमित्रिर इन्द्रप्रतिमानवीर्यः
   समाददे बाणम अमॊघवेगं; तद बराह्मम अस्त्रं सहसा नियॊज्य
99 तस्मिन वरास्त्रे तु नियुज्यमाने; सौमित्रिणा बाणवरे शिताग्रे
   दिशः सचन्द्रार्कमहाग्रहाश च; नभश च तत्रास ररास चॊर्वी
100 तं बरह्मणॊ ऽसत्रेण नियुज्य चापे; शरं सुपुङ्खं यमदूतकल्पम
   सौमित्रिर इन्द्रारिसुतस्य तस्य; ससर्ज बाणं युधि वज्रकल्पम
101 तं लक्ष्मणॊत्सृष्टम अमॊघवेगं; समापतन्तं जवलनप्रकाशम
   सुवर्णवज्रॊत्तमचित्रपुङ्खं; तदातिकायः समरे ददर्श
102 तं परेक्षमाणः सहसातिकायॊ; जघान बाणैर निशितैर अनेकैः
   स सायकस तस्य सुपर्णवेगस; तदातिवेगेन जगाम पार्श्वम
103 तम आगतं परेक्ष्य तदातिकायॊ; बाणं परदीप्तान्तककालकल्पम
   जघान शक्त्यृष्टिगदाकुठारैः; शूलैर हलैश चाप्य अविपन्नचेष्टः
104 तान्य आयुधान्य अद्भुतविग्रहाणि; मॊघानि कृत्वा स शरॊ ऽगनिदीप्तः
   परसह्य तस्यैव किरीटजुष्टं; तदातिकायस्य शिरॊ जहार
105 तच छिरः सशिरस तराणं लक्ष्मणेषुप्रपीडितम
   पपात सहसा भूमौ शृङ्गं हिमवतॊ यथा
106 परहर्षयुक्ता बहवस तु वानरा; परबुद्धपद्मप्रतिमाननास तदा
   अपूजयँल लक्ष्मणम इष्टभागिनं; हते रिपौ भीमबले दुरासदे


Next: Chapter 60