Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 44

 1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
  krodham āhārayām āsa yudhi tīvram akampanaḥ
 2 krodhamūrchitarūpas tu dhnuvan paramakārmukam
  dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt
 3 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
  ete 'tra bahavo ghnanti subahūn rākṣasān raṇe
 4 ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
  drumaśailapraharaṇās tiṣṭhanti pramukhe mama
 5 etān nihantum icchāmi samaraślāghino hy aham
  etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam
 6 tataḥ prajavitāśvena rathena rathināṃ varaḥ
  harīn abhyahanat krodhāc charajālair akampanaḥ
 7 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
  akampanaśarair bhagnāḥ sarva eva pradudruvuḥ
 8 tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
  samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ
 9 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
  sametya samare vīrāḥ sahitāḥ paryavārayan
 10 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
   babhūvur balavanto hi balavantam upāśritāḥ
11 akampanas tu śailābhaṃ hanūmantam avasthitam
   mahendra iva dhārābhiḥ śarair abhivavarṣa ha
12 acintayitvā bāṇaughāñ śarīre patitāñ śitān
   akampanavadhārthāya mano dadhre mahābalaḥ
13 sa prahasya mahātejā hanūmān mārutātmajaḥ
   abhidudrāva tad rakṣaḥ kampayann iva medinīm
14 tasyābhinardamānasya dīpyamānasya tejasā
   babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ
15 ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
   śailam utpāṭayām āsa vegena haripuṃgavaḥ
16 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
   vinadya sumahānādaṃ bhrāmayām āsa vīryavān
17 tatas tam abhidudrāva rākṣasendram akampanam
   yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ
18 akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
   dūrād eva mahābāṇair ardhacandrair vyadārayat
19 tat parvatāgram ākāśe rakṣobāṇavidāritam
   vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ
20 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
   tūrṇam utpāṭayām āsa mahāgirim ivocchritam
21 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
   prahasya parayā prītyā bhrāmayām āsa saṃyuge
22 pradhāvann uruvegena prabhañjaṃs tarasā drumān
   hanūmān paramakruddhaś caraṇair dārayat kṣitim
23 gajāṃś ca sagajārohān sarathān rathinas tathā
   jaghāna hanumān dhīmān rākṣasāṃś ca padātikān
24 tam antakam iva kruddhaṃ samare prāṇahāriṇam
   hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ
25 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
   dadarśākampano vīraś cukrodha ca nanāda ca
26 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
   nirbibheda hanūmantaṃ mahāvīryam akampanaḥ
27 sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
   hanūmān dadṛśe vīraḥ prarūḍha iva sānumān
28 tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
   śirasy abhijaghānāśu rākṣasendram akampanam
29 sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
   rākṣaso vānarendreṇa papāta sa mamāra ca
30 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
   vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ
31 tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
   laṅkām abhiyayus trastā vānarais tair abhidrutāḥ
32 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
   sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ
33 anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
   pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ
34 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
   sametya harayaḥ sarve hanūmantam apūjayan
35 so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
   hanūmān sattvasaṃpanno yathārham anukūlataḥ
36 vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
   cakarṣuś ca punas tatra saprāṇān eva rākṣasān
37 sa vīraśobhām abhajan mahākapiḥ; sametya rakṣāṃsi nihatya mārutiḥ
   mahāsuraṃ bhīmam amitranāśanaṃ; yathaiva viṣṇur balinaṃ camūmukhe
38 apūjayan devagaṇās tadā kapiṃ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
   tathaiva sugrīvamukhāḥ plavaṃgamā; vibhīṣaṇaś caiva mahābalas tadā
 1 तद दृष्ट्वा सुमहत कर्म कृतं वानरसत्तमैः
  करॊधम आहारयाम आस युधि तीव्रम अकम्पनः
 2 करॊधमूर्छितरूपस तु धनुवन परमकार्मुकम
  दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यम अब्रवीत
 3 तत्रैव तावत तवरितं रथं परापय सारथे
  एते ऽतर बहवॊ घनन्ति सुबहून राक्षसान रणे
 4 एते ऽतर बलवन्तॊ हि भीमकायाश च वानराः
  दरुमशैलप्रहरणास तिष्ठन्ति परमुखे मम
 5 एतान निहन्तुम इच्छामि समरश्लाघिनॊ हय अहम
  एतैः परमथितं सर्वं दृश्यते राक्षसं बलम
 6 ततः परजविताश्वेन रथेन रथिनां वरः
  हरीन अभ्यहनत करॊधाच छरजालैर अकम्पनः
 7 न सथातुं वानराः शेकुः किं पुनर यॊद्धुम आहवे
  अकम्पनशरैर भग्नाः सर्व एव परदुद्रुवुः
 8 तान मृत्युवशम आपन्नान अकम्पनवशं गतान
  समीक्ष्य हनुमाञ जञातीन उपतस्थे महाबलः
 9 तं महाप्लवगं दृष्ट्वा सर्वे पलवगयूथपाः
  समेत्य समरे वीराः सहिताः पर्यवारयन
 10 वयवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः
   बभूवुर बलवन्तॊ हि बलवन्तम उपाश्रिताः
11 अकम्पनस तु शैलाभं हनूमन्तम अवस्थितम
   महेन्द्र इव धाराभिः शरैर अभिववर्ष ह
12 अचिन्तयित्वा बाणौघाञ शरीरे पतिताञ शितान
   अकम्पनवधार्थाय मनॊ दध्रे महाबलः
13 स परहस्य महातेजा हनूमान मारुतात्मजः
   अभिदुद्राव तद रक्षः कम्पयन्न इव मेदिनीम
14 तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा
   बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसॊः
15 आत्मानं तव अप्रहरणं जञात्वा करॊधसमन्वितः
   शैलम उत्पाटयाम आस वेगेन हरिपुंगवः
16 तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः
   विनद्य सुमहानादं भरामयाम आस वीर्यवान
17 ततस तम अभिदुद्राव राक्षसेन्द्रम अकम्पनम
   यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः
18 अकम्पनस तु तद दृष्ट्वा गिरिशृङ्गं समुद्यतम
   दूराद एव महाबाणैर अर्धचन्द्रैर वयदारयत
19 तत पर्वताग्रम आकाशे रक्षॊबाणविदारितम
   विकीर्णं पतितं दृष्ट्वा हनूमान करॊधमूर्छितः
20 सॊ ऽशवकर्णं समासाद्य रॊषदर्पान्वितॊ हरिः
   तूर्णम उत्पाटयाम आस महागिरिम इवॊच्छ्रितम
21 तं गृहीत्वा महास्कन्धं सॊ ऽशवकर्णं महाद्युतिः
   परहस्य परया परीत्या भरामयाम आस संयुगे
22 परधावन्न उरुवेगेन परभञ्जंस तरसा दरुमान
   हनूमान परमक्रुद्धश चरणैर दारयत कषितिम
23 गजांश च सगजारॊहान सरथान रथिनस तथा
   जघान हनुमान धीमान राक्षसांश च पदातिकान
24 तम अन्तकम इव करुद्धं समरे पराणहारिणम
   हनूमन्तम अभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः
25 तम आपतन्तं संक्रुद्धं राक्षसानां भयावहम
   ददर्शाकम्पनॊ वीरश चुक्रॊध च ननाद च
26 स चतुर्दशभिर बाणैः शितैर देहविदारणैः
   निर्बिभेद हनूमन्तं महावीर्यम अकम्पनः
27 स तथा परतिविद्धस तु बह्वीभिः शरवृष्टिभिः
   हनूमान ददृशे वीरः पररूढ इव सानुमान
28 ततॊ ऽनयं वृक्षम उत्पाट्य कृत्वा वेगम अनुत्तमम
   शिरस्य अभिजघानाशु राक्षसेन्द्रम अकम्पनम
29 स वृक्षेण हतस तेन सक्रॊधेन महात्मना
   राक्षसॊ वानरेन्द्रेण पपात स ममार च
30 तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रम अकम्पनम
   वयथिता राक्षसाः सर्वे कषितिकम्प इव दरुमाः
31 तयक्तप्रहरणाः सर्वे राक्षसास ते पराजिताः
   लङ्काम अभिययुस तरस्ता वानरैस तैर अभिद्रुताः
32 ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः
   सरवच्छ्रमजलैर अङ्गैः शवसन्तॊ विप्रदुद्रुवुः
33 अन्यॊन्यं परममन्तुस ते विविशुर नगरं भयात
   पृष्ठतस ते सुसंमूढाः परेक्षमाणा मुहुर मुहुः
34 तेषु लङ्कां परविष्टेषु राक्षसेषु महाबलाः
   समेत्य हरयः सर्वे हनूमन्तम अपूजयन
35 सॊ ऽपि परहृष्टस तान सर्वान हरीन संप्रत्यपूजयत
   हनूमान सत्त्वसंपन्नॊ यथार्हम अनुकूलतः
36 विनेदुश च यथा पराणं हरयॊ जितकाशिनः
   चकर्षुश च पुनस तत्र सप्राणान एव राक्षसान
37 स वीरशॊभाम अभजन महाकपिः; समेत्य रक्षांसि निहत्य मारुतिः
   महासुरं भीमम अमित्रनाशनं; यथैव विष्णुर बलिनं चमूमुखे
38 अपूजयन देवगणास तदा कपिं; सवयं च रामॊ ऽतिबलश च लक्ष्मणः
   तथैव सुग्रीवमुखाः पलवंगमा; विभीषणश चैव महाबलस तदा


Next: Chapter 45