Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 41

 1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
  nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ
 2 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
  sacivānāṃ tatas teṣāṃ madhye vacanam abravīt
 3 yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
  bahūnāṃ sumahān nādo meghānām iva garjatām
 4 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
  tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ
 5 tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
  ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me
 6 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
  uvāca nairṛtāṃs tatra samīpaparivartinaḥ
 7 jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
  śokakāle samutpanne harṣakāraṇam utthitam
 8 tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
  dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā
 9 tau ca muktau sughoreṇa śarabandhena rāghavau
  samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ
 10 saṃtrastahṛdayā sarve prākārād avaruhya te
   viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ
11 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
   kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ
12 yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
   nibaddhau śarabandhena niṣprakampabhujau kṛtau
13 vimuktau śarabandhena tau dṛśyete raṇājire
   pāśān iva gajāu chittvā gajendrasamavikramau
14 tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
   cintāśokasamākrānto viṣaṇṇavadano 'bravīt
15 ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
   amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi
16 tam astrabandham āsādya yadi muktau ripū mama
   saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam
17 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
   ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam
18 evam uktvā tu saṃkruddho niśvasann urago yathā
   abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ
19 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
   tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ
20 evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
   kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt
21 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
   tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ
22 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
   balam udyojayām āsa rāvaṇasyājñayā drutam
23 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
   vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan
24 vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
   gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam
25 parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
   niryayū rākṣasā ghorā nardanto jaladā yathā
26 rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
   suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ
27 hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
   niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ
28 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
   āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ
29 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
   prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ
30 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
   antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan
31 rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
   dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ
32 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
   visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ
33 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
   pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
   timiraughāvṛtās tatra diśaś ca na cakāśire
34 sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
   prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat
35 tataḥ subhīmo bahubhir niśācarair; vṛto 'bhiniṣkramya raṇotsuko balī
   dadarśa tāṃ rāghavabāhupālitāṃ; samudrakalpāṃ bahuvānarīṃ camūm
 1 तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम
  नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
 2 सनिग्धगम्भीरनिर्घॊषं शरुत्वा स निनदं भृशम
  सचिवानां ततस तेषां मध्ये वचनम अब्रवीत
 3 यथासौ संप्रहृष्टानां वानराणां समुत्थितः
  बहूनां सुमहान नादॊ मेघानाम इव गर्जताम
 4 वयक्तं सुमहती परीतिर एतेषां नात्र संशयः
  तथा हि विपुलैर नादैश चुक्षुभे वरुणालयः
 5 तौ तु बद्धौ शरैस तीष्क्णैर भरातरौ रामलक्ष्मणौ
  अयं च सुमहान नादः शङ्कां जनयतीव मे
 6 एतत तु वचनं चॊक्त्वा मन्त्रिणॊ राक्षसेश्वरः
  उवाच नैरृतांस तत्र समीपपरिवर्तिनः
 7 जञायतां तूर्णम एतषां सर्वेषां वनचारिणाम
  शॊककाले समुत्पन्ने हर्षकारणम उत्थितम
 8 तथॊक्तास तेन संभ्रान्ताः पराकारम अधिरुह्य ते
  ददृशुः पालितां सेनां सुग्रीवेण महात्मना
 9 तौ च मुक्तौ सुघॊरेण शरबन्धेन राघवौ
  समुत्थितौ महाभागौ विषेदुः परेक्ष्य राक्षसाः
 10 संत्रस्तहृदया सर्वे पराकाराद अवरुह्य ते
   विषण्णवदनाः सर्वे राक्षसेन्द्रम उपस्थिताः
11 तद अप्रियं दीनमुखा रावणस्य निशाचराः
   कृत्स्नं निवेदयाम आसुर यथावद वाक्यकॊविदाः
12 यौ ताव इन्द्रजिता युद्धे भरातरौ रामलक्ष्मणौ
   निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ
13 विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे
   पाशान इव गजाु छित्त्वा गजेन्द्रसमविक्रमौ
14 तच छरुत्वा वचनं तेषां राक्षसेन्द्रॊ महाबलः
   चिन्ताशॊकसमाक्रान्तॊ विषण्णवदनॊ ऽबरवीत
15 घॊरैर दत्तवरैर बद्धौ शरैर आशीविषॊमपैः
   अमॊघैः सूर्यसंकाशैः परमथ्येन्द्रजिता युधि
16 तम अस्त्रबन्धम आसाद्य यदि मुक्तौ रिपू मम
   संशयस्थम इदं सर्वम अनुपश्याम्य अहं बलम
17 निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः
   आदत्तं यैस तु संग्रामे रिपूणां मम जीवितम
18 एवम उक्त्वा तु संक्रुद्धॊ निश्वसन्न उरगॊ यथा
   अब्रवीद रक्षसां मध्ये धूम्राक्षं नाम राकसं
19 बलेन महता युक्तॊ रक्षसां भीमकर्मणाम
   तवं वधायाभिनिर्याहि रामस्य सह वानरैः
20 एवम उक्तस तु धूम्राक्षॊ राक्षसेन्द्रेण धीमता
   कृत्वा परणामं संहृष्टॊ निर्जगाम नृपालयात
21 अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षम उवाच ह
   तवरयस्व बलं तूर्णं किं चिरेण युयुत्सतः
22 धूम्राक्षस्य वचः शरुत्वा बलाध्यक्षॊ बलानुगः
   बलम उद्यॊजयाम आस रावणस्याज्ञया दरुतम
23 ते बद्धघण्टा बलिनॊ घॊररूपा निशाचराः
   विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन
24 विविधायुधहस्ताश च शूलमुद्गरपाणयः
   गदाभिः पट्टसैर दण्डैर आयसैर मुसलैर भृशम
25 परिघैर भिण्डिपालैश च भल्लैः परासैः परश्वधैः
   निर्ययू राक्षसा घॊरा नर्दन्तॊ जलदा यथा
26 रथैः कवचिनस तव अन्ये धवजैश च समलंकृतैः
   सुवर्णजालविहितैः खरैश च विविधाननैः
27 हयैः परमशीघ्रैश च गजेन्द्रैश च मदॊत्कटैः
   निर्ययू राक्षसव्याघ्रा वयाघ्रा इव दुरासदाः
28 वृकसिंहमुखैर युक्तं खरैः कनकभूषणैः
   आरुरॊह रथं दिव्यं धूम्राक्षः खरनिस्वनः
29 स निर्यातॊ महावीर्यॊ धूम्राक्षॊ राक्षसैर वृतः
   परहसन पश्चिमद्वारं हनूमान यत्र यूथपः
30 परयान्तं तु महाघॊरं राक्षसं भीमदर्शनम
   अन्तरिक्षगताः करूराः शकुनाः परत्यवारयन
31 रथशीर्षे महाभीमॊ गृध्रश च निपपात ह
   धवजाग्रे गरथिताश चैव निपेतुः कुणपाशनाः
32 रुधिरार्द्रॊ महाञ शवेतः कबन्धः पतितॊ भुवि
   विस्वरं चॊत्सृजन नादं धूम्राक्षस्य समीपतः
33 ववर्ष रुधिरं देवः संचचाल च मेदिनी
   परतिलॊमं ववौ वायुर निर्घातसमनिस्वनः
   तिमिरौघावृतास तत्र दिशश च न चकाशिरे
34 स तूत्पातांस ततॊ दृष्ट्वा राक्षसानां भयावहान
   परादुर्भूतान सुघॊरांश च धूम्राक्षॊ वयथितॊ ऽभवत
35 ततः सुभीमॊ बहुभिर निशाचरैर; वृतॊ ऽभिनिष्क्रम्य रणॊत्सुकॊ बली
   ददर्श तां राघवबाहुपालितां; समुद्रकल्पां बहुवानरीं चमूम


Next: Chapter 42