Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 32

 1 tatas te rākṣasās tatra gatvā rāvaṇamandiram
  nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ
 2 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
  vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata
 3 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
  asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ
 4 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
  kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat
 5 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
  rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ
 6 prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
  rāghavapriyakāmārthaṃ laṅkām āruruhus tadā
 7 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
  laṅkām evāhyavartanta sālatālaśilāyudhāḥ
 8 te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
  prāsādāgrāṇi coccāni mamantus toraṇāni ca
 9 pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
  pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ
 10 tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
   koṭīśatayutāś cānye laṅkām āruruhus tadā
11 kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
   kailāsaśikharābhāni gopurāṇi pramathya ca
12 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
   laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ
13 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
   rājā jayati sugrīvo rāghaveṇābhipālitaḥ
14 ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
   abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ
15 vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
   nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ
16 etasminn antare cakruḥ skandhāvāraniveśanam
17 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
   āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ
18 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
   āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ
19 suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
   āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ
20 uttaradvāram āsādya rāmaḥ saumitriṇā saha
   āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ
21 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
   vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ
22 ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
   vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ
23 saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
   vṛto yas tais tu sacivais tasthau tatra mahābalaḥ
24 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
   samantāt parighāvanto rarakṣur harivāhinīm
25 tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
   niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā
26 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
   samaye pūryamāṇasya vegā iva mahodadheḥ
27 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
   rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā
28 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
   nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān
29 tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
   rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ
30 rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
   bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan
31 vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
   rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ
32 sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
   rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ
 1 ततस ते राक्षसास तत्र गत्वा रावणमन्दिरम
  नयवेदयन पुरीं रुद्धां रामेण सह वानरैः
 2 रुद्धां तु नगरीं शरुत्वा जातक्रॊधॊ निशाचरः
  विधानं दविगुणं शरुत्वा परासादं सॊ ऽधयरॊहत
 3 स ददर्शावृतां लङ्कां सशैलवनकाननाम
  असंख्येयैर हरिगणैः सर्वतॊ युद्धकाङ्क्षिभिः
 4 स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम
  कथं कषपयितव्याः सयुर इति चिन्तापरॊ ऽभवत
 5 स चिन्तयित्वा सुचिरं धैर्यम आलम्ब्य रावणः
  राघवं हरियूथांश च ददर्शायतलॊचनः
 6 परेक्षतॊ राक्षसेन्द्रस्य तान्य अनीकानि भागशः
  राघवप्रियकामार्थं लङ्काम आरुरुहुस तदा
 7 ते ताम्रवक्त्रा हेमाभा रामार्थे तयक्तजीविताः
  लङ्काम एवाह्यवर्तन्त सालतालशिलायुधाः
 8 ते दरुमैः पर्वताग्रैश च मुष्टिभिश च पलवंगमाः
  परासादाग्राणि चॊच्चानि ममन्तुस तॊरणानि च
 9 पारिखाः पूरयन्ति सम परसन्नसलिलायुताः
  पांसुभिः पर्वताग्रैश च तृणैः काष्ठैश च वानराः
 10 ततः सहस्रयूथाश च कॊटियूथाश च यूथपाः
   कॊटीशतयुताश चान्ये लङ्काम आरुरुहुस तदा
11 काञ्चनानि परमृद्नन्तस तॊरणानि पलवंगमाः
   कैलासशिखराभानि गॊपुराणि परमथ्य च
12 आप्लवन्तः पलवन्तश च गर्जन्तश च पलवंगमाः
   लङ्कां ताम अभ्यवर्तन्त महावारणसंनिभाः
13 जयत्य अतिबलॊ रामॊ लक्ष्मणश च महाबलः
   राजा जयति सुग्रीवॊ राघवेणाभिपालितः
14 इत्य एवं घॊषयन्तश च गर्जन्तश च पलवंगमाः
   अभ्यधावन्त लङ्कायाः पराकारं कामरूपिणः
15 वीरबाहुः सुबाहुश च नलश च वनगॊचरः
   निपीड्यॊपनिविष्टास ते पराकारं हरियूथपाः
16 एतस्मिन्न अन्तरे चक्रुः सकन्धावारनिवेशनम
17 पूर्वद्वारं तु कुमुदः कॊटिभिर दशभिर वृतः
   आवृत्य बलवांस तस्थौ हरिभिर जितकाशिभिः
18 दक्षिणद्वारम आगम्य वीरः शतबलिः कपिः
   आवृत्य बलवांस तस्थौ विंशत्या कॊटिभिर वृतः
19 सुषेणः पश्चिमद्वारं गतस तारा पिता हरिः
   आवृत्य बलवांस तस्थौ षष्टि कॊटिभिर आवृतः
20 उत्तरद्वारम आसाद्य रामः सौमित्रिणा सह
   आवृत्य बलवांस तस्थौ सुग्रीवश च हरीश्वरः
21 गॊलाङ्गूलॊ महाकायॊ गवाक्षॊ भीमदर्शनः
   वृतः कॊट्या महावीर्यस तस्थौ रामस्य पार्वतः
22 ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
   वृतः कॊट्या महावीर्यस तस्थौ रामस्य पार्श्वतः
23 संनद्धस तु महावीर्यॊ गदापाणिर विभीषणः
   वृतॊ यस तैस तु सचिवैस तस्थौ तत्र महाबलः
24 गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
   समन्तात परिघावन्तॊ ररक्षुर हरिवाहिनीम
25 ततः कॊपपरीतात्मा रावणॊ राक्षसेश्वरः
   निर्याणं सर्वसैन्यानां दरुतम आज्ञापयत तदा
26 निष्पतन्ति ततः सैन्या हृष्टा रावणचॊदिताः
   समये पूर्यमाणस्य वेगा इव महॊदधेः
27 एतस्मिन्न अन्तरे घॊरः संग्रामः समपद्यत
   रक्षसां वानराणां च यथा देवासुरे पुरा
28 ते गदाभिः परदीप्ताभिः शक्तिशूलपरश्वधैः
   निजघ्नुर वानरान घॊराः कथयन्तः सवविक्रमान
29 तथा वृक्षैर महाकायाः पर्वताग्रैश च वानराः
   राक्षसास तानि रक्षांसि नखैर दन्तैश च वेगिताः
30 राक्षसास तव अपरे भीमाः पराकारस्था महीगतान
   भिण्डिपालैश च खड्गैश च शूलैश चैव वयदारयन
31 वानराश चापि संक्रुद्धाः पराकारस्थान महीगताः
   राक्षसान पातयाम आसुः समाप्लुत्य पलवंगमाः
32 स संप्रहारस तुमुलॊ मांसशॊणितकर्दमः
   रक्षसां वानराणां च संबभूवाद्भुतॊपमाः


Next: Chapter 33