Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 30

 1 tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
  laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca
 2 samasaumyāni ramyāṇi viśālāny āyatāni ca
  dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ
 3 campakāśokapuṃnāgasālatālasamākulā
  tamālavanasaṃchannā nāgamālāsamāvṛtā
 4 hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
  tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ
 5 śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
  laṅkā bahuvidhair divyair yathendrasyāmarāvatī
 6 vicitrakusumopetai raktakomalapallavaiḥ
  śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ
 7 gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
  dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ
 8 tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
  vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
 9 natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
  rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
 10 nityamattavihaṃgāni bhramarācaritāni ca
   kokilākulaṣaṇḍāni vihagābhirutāni ca
11 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
   koṇālakavighuṣṭāni sārasābhirutāni ca
12 viviśus te tatas tāni vanāny upavanāni ca
   hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ
13 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
   puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ
14 anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
   sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
15 vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
   kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ
16 kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
   rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam
17 ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
   tena śabdena vitrastā jagmur bhītā diśo daśa
18 śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
   samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
19 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
   ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api
20 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
   niviṣṭā tatra śikhare laṅkā rāvaṇapālitā
21 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
   kāñcanena ca sālena rājatena ca śobhitā
22 prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
   ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
23 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
   kailāsaśikharākāro dṛśyate kham ivollikhan
24 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
   śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
25 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṁl lakṣmaṇāgrajaḥ
   rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
26 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ; prāsādamālābhir alaṃkṛtāṃ ca
   purīṃ mahāyantrakavāṭamukhyāṃ; dadarśa rāmo mahatā balena
 1 तां रात्रिम उषितास तत्र सुवेले हरिपुंगवाः
  लङ्कायां ददृशुर वीरा वनान्य उपवनानि च
 2 समसौम्यानि रम्याणि विशालान्य आयतानि च
  दृष्टिरम्याणि ते दृष्ट्वा बभूवुर जातविस्मयाः
 3 चम्पकाशॊकपुंनागसालतालसमाकुला
  तमालवनसंछन्ना नागमालासमावृता
 4 हिन्तालैर अर्जुनैर नीपैः सप्तपर्णैश च पुष्पितैः
  तिलकैः कर्णिकारैश च पटालैश च समन्ततः
 5 शुशुभे पुष्पिताग्रैश च लतापरिगतैर दरुमैः
  लङ्का बहुविधैर दिव्यैर यथेन्द्रस्यामरावती
 6 विचित्रकुसुमॊपेतै रक्तकॊमलपल्लवैः
  शाद्वलैश च तथा नीलैश चित्राभिर वनराजिभिः
 7 गन्धाढ्यान्य अभिरम्याणि पुष्पाणि च फलानि च
  धारयन्त्य अगमास तत्र भूषणानीव मानवाः
 8 तच चैत्ररथसंकाशं मनॊज्ञं नन्दनॊपमम
  वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम
 9 नत्यूहकॊयष्टिभकैर नृत्यमानैश च बर्हिभिः
  रुतं परभृतानां च शुश्रुवे वननिर्झरे
 10 नित्यमत्तविहंगानि भरमराचरितानि च
   कॊकिलाकुलषण्डानि विहगाभिरुतानि च
11 भृङ्गराजाभिगीतानि भरमरैः सेवितानि च
   कॊणालकविघुष्टानि सारसाभिरुतानि च
12 विविशुस ते ततस तानि वनान्य उपवनानि च
   हृष्टाः परमुदिता वीरा हरयः कामरूपिणः
13 तेषां परविशतां तत्र वानराणां महौजसाम
   पुष्पसंसर्गसुरभिर ववौ घराणसुखॊ ऽनिलः
14 अन्ये तु हरिवीराणां यूथान निष्क्रम्य यूथपाः
   सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम
15 वित्रासयन्तॊ विहगांस तरासयन्तॊ मृगद्विपान
   कम्पयन्तश च तां लङ्कां नादैः सवैर नदतां वराः
16 कुर्वन्तस ते महावेगा महीं चारणपीडिताम
   रजश च सहसैवॊर्ध्वं जगाम चरणॊद्धतम
17 ऋक्षाः सिंहा वराहाश च महिषा वारणा मृगाः
   तेन शब्देन वित्रस्ता जग्मुर भीता दिशॊ दश
18 शिखरं तु तरिकूटस्य परांशु चैकं दिविस्पृशम
   समन्तात पुष्पसंछन्नं महारजतसंनिभम
19 शतयॊजनविस्तीर्णं विमलं चारुदर्शनम
   शलक्ष्णं शरीमन महच चैव दुष्प्रापं शकुनैर अपि
20 मनसापि दुरारॊहं किं पुनः कर्मणा जनैः
   निविष्टा तत्र शिखरे लङ्का रावणपालिता
21 सा पुरी गॊपुरैर उच्चैः पाण्डुराम्बुदसंनिभैः
   काञ्चनेन च सालेन राजतेन च शॊभिता
22 परासादैश च विमानैश च लङ्का परमभूषिता
   घनैर इवातपापाये मध्यमं वैष्णवं पदम
23 यस्यां सतम्भसहस्रेण परासादः समलंकृतः
   कैलासशिखराकारॊ दृश्यते खम इवॊल्लिखन
24 चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम
   शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
25 तां समृद्धां समृद्धार्थॊ लक्ष्मीवाँल लक्ष्मणाग्रजः
   रावणस्य पुरीं रामॊ ददर्श सह वानरैः
26 तां रत्नपूर्णां बहुसंविधानां; परासादमालाभिर अलंकृतां च
   पुरीं महायन्त्रकवाटमुख्यां; ददर्श रामॊ महता बलेन


Next: Chapter 31