Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 29

 1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
  lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt
 2 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
  mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā
 3 suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
  adhyārohāmahe sarve vatsyāmo 'tra niśām imām
 4 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
  yena me maraṇāntāya hṛtā bhāryā durātmanā
 5 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
  rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam
 6 yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
  yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām
 7 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
  nīcenātmāpacāreṇa kulaṃ tena vinaśyati
 8 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
  rāmaḥ suvelaṃ vāsāya citrasānum upāruhat
 9 pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
  saśaraṃ cāpam udyamya sumahad vikrame rataḥ
 10 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
   hanūmān aṅgado nīlo maindo dvivida eva ca
11 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
   panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ
12 ete cānye ca bahavo vānarāḥ śīghragāminaḥ
   te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
   adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ
13 te tv adīrgheṇa kālena girim āruhya sarvataḥ
   dadṛśuḥ śikhare tasya viṣaktām iva khe purīm
14 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
   laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ
15 prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
   dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam
16 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
   mumucur vipulān nādāṃs tatra rāmasya paśyataḥ
17 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
   pūrṇacandrapradīpā ca kṣapā samabhivartate
18 tataḥ sa rāmo harivāhinīpatir; vibhīṣaṇena pratinandya satkṛtaḥ
   salakṣmaṇo yūthapayūthasaṃvṛtaḥ; suvela pṛṣṭhe nyavasad yathāsukham
 1 स तु कृत्वा सुवेलस्य मतिम आरॊहणं परति
  लक्ष्मणानुगतॊ रामः सुग्रीवम इदम अब्रवीत
 2 विभीषणं च धर्मज्ञम अनुरक्तं निशाचरम
  मन्त्रज्ञं च विधिज्ञं च शलक्ष्णया परया गिरा
 3 सुवेलं साधु शैलेन्द्रम इमं धातुशतैश चितम
  अध्यारॊहामहे सर्वे वत्स्यामॊ ऽतर निशाम इमाम
 4 लङ्कां चालॊकयिष्यामॊ निलयं तस्य रक्षसः
  येन मे मरणान्ताय हृता भार्या दुरात्मना
 5 येन धर्मॊ न विज्ञातॊ न वृत्तं न कुलं तथा
  राक्षस्या नीचया बुद्ध्या येन तद गर्हितं कृतम
 6 यस्मिन मे वर्धते रॊषः कीर्तिते राक्षसाधमे
  यस्यापराधान नीचस्य वधं दरक्ष्यामि रक्षसाम
 7 एकॊ हि कुरुते पापं कालपाशवशं गतः
  नीचेनात्मापचारेण कुलं तेन विनश्यति
 8 एवं संमन्त्रयन्न एव सक्रॊधॊ रावणं परति
  रामः सुवेलं वासाय चित्रसानुम उपारुहत
 9 पृष्ठतॊ लक्ष्मण चैनम अन्वगच्छत समाहितः
  सशरं चापम उद्यम्य सुमहद विक्रमे रतः
 10 तम अन्वरॊहत सुग्रीवः सामात्यः सविभीषणः
   हनूमान अङ्गदॊ नीलॊ मैन्दॊ दविविद एव च
11 गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
   पनसः कुमुदश चैव हरॊ रम्भश च यूथपः
12 एते चान्ये च बहवॊ वानराः शीघ्रगामिनः
   ते वायुवेगप्रवणास तं गिरिं गिरिचारिणः
   अध्यारॊहन्त शतशः सुवेलं यत्र राघवः
13 ते तव अदीर्घेण कालेन गिरिम आरुह्य सर्वतः
   ददृशुः शिखरे तस्य विषक्ताम इव खे पुरीम
14 तां शुभां परवरद्वारां पराकारवरशॊभिताम
   लङ्कां राक्षससंपूर्णां ददृशुर हरियूथपाः
15 पराकारचयसंस्थैश च तथा नीलैर निशाचरैः
   ददृशुस ते हरिश्रेष्ठाः पराकारम अपरं कृतम
16 ते दृष्ट्वा वानराः सर्वे राक्षसान युद्धकाङ्क्षिणः
   मुमुचुर विपुलान नादांस तत्र रामस्य पश्यतः
17 ततॊ ऽसतम अगमत सूर्यः संध्यया परतिरञ्जितः
   पूर्णचन्द्रप्रदीपा च कषपा समभिवर्तते
18 ततः स रामॊ हरिवाहिनीपतिर; विभीषणेन परतिनन्द्य सत्कृतः
   सलक्ष्मणॊ यूथपयूथसंवृतः; सुवेल पृष्ठे नयवसद यथासुखम


Next: Chapter 30