Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 24

 1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
  āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī
 2 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
  rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā
 3 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
  upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu
 4 tāṃ samāśvāsayām āsa sakhī snehena suvratā
  uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā
 5 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
  līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
  tava hetor viśālākṣi na hi me jīvitaṃ priyam
 6 sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
  tac ca me viditaṃ sarvam abhiniṣkramya maithili
 7 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
  vadhaś ca puruṣavyāghre tasminn evopapadyate
 8 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
  surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ
 9 dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
  dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ
 10 vikrānto rakṣitā nityam ātmanaś ca parasya ca
   lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit
11 hantā parabalaughānām acintyabalapauruṣaḥ
   na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ
12 ayuktabuddhikṛtyena sarvabhūtavirodhinā
   iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi
13 śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
   dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu
14 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
   saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
15 dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
   sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ
16 anena preṣitā ye ca rākṣasā laghuvikramaḥ
   rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā
17 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
   eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ
18 iti bruvāṇā saramā rākṣasī sītayā saha
   sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam
19 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
   uvāca saramā sītām idaṃ madhurabhāṣiṇī
20 saṃnāhajananī hy eṣā bhairavā bhīru bherikā
   bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam
21 kalpyante mattamātaṃgā yujyante rathavājinaḥ
   tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ
22 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
   vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ
23 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
   rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām
24 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
   vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ
25 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
   hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā
26 udyatāyudhahastānāṃ rākṣasendrānuyāyinām
   saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ
27 śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
   rāmāt kamalapatrākṣi daityānām iva vāsavāt
28 avajitya jitakrodhas tam acintyaparākramaḥ
   rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati
29 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
   yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ
30 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
   ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite
31 aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
   samāgamya pariṣvaktā tasyorasi mahorasaḥ
32 acirān mokṣyate sīte devi te jaghanaṃ gatām
   dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ
33 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
   mokṣyase śokajaṃ vāri nirmokam iva pannagī
34 rāvaṇaṃ samare hatvā nacirād eva maithili
   tvayā samagraṃ priyayā sukhārho lapsyate sukham
35 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
   suvarṣeṇa samāyuktā yathā sasyena medinī
36 girivaram abhito 'nuvartamāno; haya iva maṇḍalam āśu yaḥ karoti
   tam iha śaraṇam abhyupehi devi; divasakaraṃ prabhavo hy ayaṃ prajānām
 1 सीतां तु मॊहितां दृष्ट्वा सरमा नाम राक्षसी
  आससादाशु वैदेहीं परियां परणयिनी सखी
 2 सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया
  रक्षन्ती रावणाद इष्टा सानुक्रॊशा दृढव्रता
 3 सा ददर्श सखीं सीतां सरमा नष्टचेतनाम
  उपावृत्यॊत्थितां धवस्तां वडवाम इव पांसुषु
 4 तां समाश्वासयाम आस सखी सनेहेन सुव्रता
  उक्ता यद रावणेन तवं परत्युक्तं च सवयं तवया
 5 सखीस्नेहेन तद भीरु मया सर्वं परतिश्रुतम
  लीनया गनहे शूह्ये भयम उत्सृज्य रावणात
  तव हेतॊर विशालाक्षि न हि मे जीवितं परियम
 6 स संभ्रान्तश च निष्क्रान्तॊ यत कृते राक्षसाधिपः
  तच च मे विदितं सर्वम अभिनिष्क्रम्य मैथिलि
 7 न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः
  वधश च पुरुषव्याघ्रे तस्मिन्न एवॊपपद्यते
 8 न चैव वानरा हन्तुं शक्याः पादपयॊधिनः
  सुरा देवर्षभेणेव रामेण हि सुरक्षिताः
 9 दीर्घवृत्तभुजः शरीमान महॊरस्कः परतापवान
  धन्वी संहननॊपेतॊ धर्मात्मा भुवि विश्रुतः
 10 विक्रान्तॊ रक्षिता नित्यम आत्मनश च परस्य च
   लक्ष्मणेन सह भरात्रा कुशली नयशास्त्रवित
11 हन्ता परबलौघानाम अचिन्त्यबलपौरुषः
   न हतॊ राघवः शरीमान सीते शत्रुनिबर्हणः
12 अयुक्तबुद्धिकृत्येन सर्वभूतविरॊधिना
   इयं परयुक्ता रौद्रेण माया मायाविदा तवयि
13 शॊकस ते विगतः सर्वः कल्याणं तवाम उपस्थितम
   धरुवं तवां भजते लक्ष्मीः परियं परीतिकरं शृणु
14 उत्तीर्य सागरं रामः सह वानरसेनया
   संनिविष्टः समुद्रस्य तीरम आसाद्य दक्षिणम
15 दृष्टॊ मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः
   सहितैः सागरान्तस्थैर बलैस तिष्ठति रक्षितः
16 अनेन परेषिता ये च राक्षसा लघुविक्रमः
   राघवस तीर्ण इत्य एवं परवृत्तिस तैर इहाहृता
17 स तां शरुत्वा विशालाक्षि परवृत्तिं राक्षसाधिपः
   एष मन्त्रयते सर्वैः सचिवैः सह रावणः
18 इति बरुवाणा सरमा राक्षसी सीतया सह
   सर्वॊद्यॊगेन सैन्यानां शब्दं शुश्राव भैरवम
19 दण्डनिर्घातवादिन्याः शरुत्वा भेर्या महास्वनम
   उवाच सरमा सीताम इदं मधुरभाषिणी
20 संनाहजननी हय एषा भैरवा भीरु भेरिका
   भेरीनादं च गम्भीरं शृणु तॊयदनिस्वनम
21 कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः
   तत्र तत्र च संनद्धाः संपतन्ति पदातयः
22 आपूर्यन्ते राजमार्गाः सैन्यैर अद्भुतदर्शनैः
   वेगवद्भिर नदद्भिश च तॊयौघैर इव सागरः
23 शास्त्राणां च परसन्नानां चर्मणां वर्मणां तथा
   रथवाजिगजानां च भूषितानां च रक्षसाम
24 परभां विसृजतां पश्य नानावर्णां समुत्थिताम
   वनं निर्दहतॊ धर्मे यथारूपं विभावसॊः
25 घण्टानां शृणु निर्घॊषं रथानां शृणु निस्वनम
   हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा
26 उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम
   संभ्रमॊ रक्षसाम एष तुमुलॊ लॊमहर्षणः
27 शरीस तवां भजति शॊकघ्नी रक्षसां भयम आगतम
   रामात कमलपत्राक्षि दैत्यानाम इव वासवात
28 अवजित्य जितक्रॊधस तम अचिन्त्यपराक्रमः
   रावणं समरे हत्वा भर्ता तवाधिगमिष्यति
29 विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः
   यथा शत्रुषु शत्रुघ्नॊ विष्णुना सह वासवः
30 आगतस्य हि रामस्य कषिप्रम अङ्कगतां सतीम
   अहं दरक्ष्यामि सिद्धार्थां तवां शत्रौ विनिपातिते
31 अश्रूण्य आनन्दजानि तवं वर्तयिष्यसि शॊभने
   समागम्य परिष्वक्ता तस्यॊरसि महॊरसः
32 अचिरान मॊक्ष्यते सीते देवि ते जघनं गताम
   धृताम एतां बहून मासान वेणीं रामॊ महाबलः
33 तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रम इवॊदितम
   मॊक्ष्यसे शॊकजं वारि निर्मॊकम इव पन्नगी
34 रावणं समरे हत्वा नचिराद एव मैथिलि
   तवया समग्रं परियया सुखार्हॊ लप्स्यते सुखम
35 समागता तवं रामेण मॊदिष्यसि महात्मना
   सुवर्षेण समायुक्ता यथा सस्येन मेदिनी
36 गिरिवरम अभितॊ ऽनुवर्तमानॊ; हय इव मण्डलम आशु यः करॊति
   तम इह शरणम अभ्युपेहि देवि; दिवसकरं परभवॊ हय अयं परजानाम


Next: Chapter 25