Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 23

 1 sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam
  sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā
 2 nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham
  keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham
 3 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā
  vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā
 4 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ
  kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā
 5 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam
  yad gṛhāc cīravasanas tayā prasthāpito vanam
 6 evam uktvā tu vaidehī vepamānā tapasvinī
  jagāma jagatīṃ bālā chinnā tu kadalī yathā
 7 sā muhūrtāt samāśvasya pratilabhya ca cetanām
  tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā
 8 hā hatāsmi mahābāho vīravratam anuvratā
  imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā
 9 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate
  suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ
 10 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare
   yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ
11 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava
   vatseneva yathā dhenur vivatsā vatsalā kṛtā
12 ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama
   anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava
13 atha vā naśyati prajñā prājñasyāpi satas tava
   pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam
14 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit
   vyasanānām upāyajñaḥ kuśalo hy asi varjane
15 tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā
   kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ
16 upaśeṣe mahābāho māṃ vihāya tapasvinīm
   priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha
17 arcitaṃ satataṃ yatnād gandhamālyair mayā tava
   idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam
18 pitrā daśarathena tvaṃ śvaśureṇa mamānagha
   pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ
19 divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam
   puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase
20 kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase
   bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm
21 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā
   smara tan mama kākutstha naya mām api duḥkhitām
22 kasmān mām apahāya tvaṃ gato gatimatāṃ vara
   asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām
23 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu
   kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate
24 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ
   agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase
25 pravrajyām upapannānāṃ trayāṇām ekam āgatam
   pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā
26 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te
   tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham
27 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām
   hṛdayena vidīrṇena na bhaviṣyati rāghava
28 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ
   samānaya patiṃ patnyā kuru kalyāṇam uttamam
29 śirasā me śiraś cāsya kāyaṃ kāyena yojaya
   rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ
   muhūrtam api necchāmi jīvituṃ pāpajīvinā
30 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe
   yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
31 kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā
   ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama
32 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā
   bhartuḥ śiro dhanus tatra samīkṣya janakātmajā
33 evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ
   abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ
34 vijayasvāryaputreti so 'bhivādya prasādya ca
   nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim
35 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ
   kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru
36 etac chrutvā daśagrīvo rākṣasaprativeditam
   aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau
37 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ
   sabhāṃ praviśya vidadhe viditvā rāmavikramam
38 antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam
   jagāma rāvaṇasyaiva niryāṇasamanantaram
39 rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ
   samarthayām āsa tadā rāmakāryaviniścayam
40 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ
   abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ
41 śīghraṃ bherīninādena sphuṭakoṇāhatena me
   samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam
42 tatas tatheti pratigṛhya tad vaco; balādhipās te mahad ātmano balam
   samānayaṃś caiva samāgataṃ ca te; nyavedayan bhartari yuddhakāṅkṣiṇi
 1 सा सीता तच छिरॊ दृष्ट्वा तच च कार्मुकम उत्तमम
  सुग्रीवप्रतिसंसर्गम आख्यातं च हनूमता
 2 नयने मुखवर्णं च भर्तुस तत सदृशं मुखम
  केशान केशान्तदेशं च तं च चूडामणिं शुभम
 3 एतैः सर्वैर अभिज्ञानैर अभिज्ञाय सुदुःखिता
  विजगर्हे ऽथ कैकेयीं करॊशन्ती कुररी यथा
 4 सकामा भव कैकेयि हतॊ ऽयं कुलनन्दनः
  कुलम उत्सादितं सर्वं तवया कलहशीलया
 5 आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम
  यद गृहाच चीरवसनस तया परस्थापितॊ वनम
 6 एवम उक्त्वा तु वैदेही वेपमाना तपस्विनी
  जगाम जगतीं बाला छिन्ना तु कदली यथा
 7 सा मुहूर्तात समाश्वस्य परतिलभ्य च चेतनाम
  तच छिरः समुपाघ्राय विललापायतेक्षणा
 8 हा हतास्मि महाबाहॊ वीरव्रतम अनुव्रता
  इमां ते पश्चिमावस्थां गतास्मि विधवा कृता
 9 परथमं मरणं नार्या भर्तुर वैगुण्यम उच्यते
  सुवृत्तः साधुवृत्तायाः संवृत्तस तवं ममाग्रतः
 10 दुःखाद दुःखं परपन्नाया मग्नायाः शॊकसागरे
   यॊ हि माम उद्यतस तरातुं सॊ ऽपि तवं विनिपातितः
11 सा शवश्रूर मम कौसल्या तवया पुत्रेण राघव
   वत्सेनेव यथा धेनुर विवत्सा वत्सला कृता
12 आदिष्टं दीर्घम आयुस ते यैर अचिन्त्यपराक्रम
   अनृतं वचनं तेषाम अल्पायुर असि राघव
13 अथ वा नश्यति परज्ञा पराज्ञस्यापि सतस तव
   पचत्य एनं तथा कालॊ भूतानां परभवॊ हय अयम
14 अदृष्टं मृत्युम आपन्नः कस्मात तवं नयशास्त्रवित
   वयसनानाम उपायज्ञः कुशलॊ हय असि वर्जने
15 तथा तवं संपरिष्वज्य रौद्रयातिनृशंसया
   कालरात्र्या मयाच्छिद्य हृतः कमललॊचनः
16 उपशेषे महाबाहॊ मां विहाय तपस्विनीम
   परियाम इव शुभां नारीं पृथिवीं पुरुषर्षभ
17 अर्चितं सततं यत्नाद गन्धमाल्यैर मया तव
   इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम
18 पित्रा दशरथेन तवं शवशुरेण ममानघ
   पूर्वैश च पितृभिः सार्धं नूनं सवर्गे समागतः
19 दिवि नक्षत्रभूतस तवं महत कर्म कृतं परियम
   पुण्यं राजर्षिवंशं तवम आत्मनः समुपेक्षसे
20 किं मान न परेक्षसे राजन किं मां न परतिभाषसे
   बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम
21 संश्रुतं गृह्णता पाणिं चरिष्यामीति यत तवया
   समर तन मम काकुत्स्थ नय माम अपि दुःखिताम
22 कस्मान माम अपहाय तवं गतॊ गतिमतां वर
   अस्माल लॊकाद अमुं लॊकं तयक्त्वा माम इह दुःखिताम
23 कल्याणैर उचितं यत तत परिष्वक्तं मयैव तु
   करव्यादैस तच छरीरं ते नूनं विपरिकृष्यते
24 अग्निष्टॊमादिभिर यज्ञैर इष्टवान आप्तदक्षिणैः
   अग्निहॊत्रेण संस्कारं केन तवं तु न लप्स्यसे
25 परव्रज्याम उपपन्नानां तरयाणाम एकम आगतम
   परिप्रक्ष्यति कौसल्या लक्ष्मणं शॊकलालसा
26 स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते
   तव चाख्यास्यते नूनं निशायां राक्षसैर वधम
27 सा तवां सुप्तं हतं शरुत्वा मां च रक्षॊगृहं गताम
   हृदयेन विदीर्णेन न भविष्यति राघव
28 साधु पातय मां कषिप्रं रामस्यॊपरि रावणः
   समानय पतिं पत्न्या कुरु कल्याणम उत्तमम
29 शिरसा मे शिरश चास्य कायं कायेन यॊजय
   रावणानुगमिष्यामि गतिं भर्तुर महात्मनः
   मुहूर्तम अपि नेच्छामि जीवितुं पापजीविना
30 शरुतं मया वेदविदां बराह्मणानां पितुर गृहे
   यासां सत्रीणां परियॊ भर्ता तासां लॊका महॊदयाः
31 कषमा यस्मिन दमस तयागः सत्यं धर्मः कृतज्ञता
   अहिंसा चैव भूतानां तम ऋते का गतिर मम
32 इति सा दुःखसंतप्ता विललापायतेक्षणा
   भर्तुः शिरॊ धनुस तत्र समीक्ष्य जनकात्मजा
33 एवं लालप्यमानायां सीतायां तत्र राक्षसः
   अभिचक्राम भर्तारम अनीकस्थः कृताञ्जलिः
34 विजयस्वार्यपुत्रेति सॊ ऽभिवाद्य परसाद्य च
   नयवेदयद अनुप्राप्तं परहस्तं वाहिनीपतिम
35 अमात्यैः सहितः सर्वैः परहस्तः समुपस्थितः
   किं चिद आत्ययिकं कार्यं तेषां तवं दर्शनं कुरु
36 एतच छरुत्वा दशग्रीवॊ राक्षसप्रतिवेदितम
   अशॊकवनिकां तयक्त्वा मन्त्रिणां दर्शनं ययौ
37 स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यम आत्मनः
   सभां परविश्य विदधे विदित्वा रामविक्रमम
38 अन्तर्धानं तु तच छीर्षं तच च कार्मुकम उत्तमम
   जगाम रावणस्यैव निर्याणसमनन्तरम
39 राक्षसेन्द्रस तु तैः सार्धं मन्त्रिभिर भीमविक्रमैः
   समर्थयाम आस तदा रामकार्यविनिश्चयम
40 अविदूरस्थितान सर्वान बलाध्यक्षान हितैषिणः
   अब्रवीत कालसदृशॊ रावणॊ राक्षसाधिपः
41 शीघ्रं भेरीनिनादेन सफुटकॊणाहतेन मे
   समानयध्वं सैन्यानि वक्तव्यं च न कारणम
42 ततस तथेति परतिगृह्य तद वचॊ; बलाधिपास ते महद आत्मनॊ बलम
   समानयंश चैव समागतं च ते; नयवेदयन भर्तरि युद्धकाङ्क्षिणि


Next: Chapter 24