Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 15

 1 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
  udayan hi mahāśailān meror iva divākaraḥ
  pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata
 2 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
  raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ
 3 sāgaraḥ samatikramya pūrvam āmantrya vīryavān
  abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam
 4 pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
  svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ
 5 tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
  vikāras tu bhaved rādha etat te pravadāmy aham
 6 na kāmān na ca lobhād vā na bhayāt pārthivātmaja
  grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana
 7 vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
  grāhā na prahariṣyanti yāvat senā tariṣyati
 8 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
  pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ
 9 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
  tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā
 10 evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
   abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ
11 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
   pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ
12 mama mātur varo datto mandare viśvakarmaṇā
   aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā
13 na cāpy aham anukto vai prabrūyām ātmano guṇān
   kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ
14 tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
   abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ
15 te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
   babhañjur vānarās tatra pracakarṣuś ca sāgaram
16 te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
   kuṭajair arjunais tālais tikalais timiśair api
17 bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
   cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan
18 samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
   indraketūn ivodyamya prajahrur harayas tarūn
19 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
   samutpatitam ākāśam apāsarpat tatas tataḥ
20 daśayojanavistīrṇaṃ śatayojanam āyatam
   nalaś cakre mahāsetuṃ madhye nadanadīpateḥ
21 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
   babhūva tumulaḥ śabdas tadā tasmin mahodadhau
22 sa nalena kṛtaḥ setuḥ sāgare makarālaye
   śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare
23 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
24 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
   tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
   dadṛśuḥ sarvabhūtāni sāgare setubandhanam
25 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
   badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ
26 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
   aśobhata mahāsetuḥ sīmanta iva sāgare
27 tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
   pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha
28 agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
   jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ
29 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
   salile prapatanty anye mārgam anye na lebhire
   ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ
30 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
   bhīmam antardadhe bhīmā tarantī harivāhinī
31 vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
   tīre niviviśe rājñā bahumūlaphalodake
32 tad adbhutaṃ rāghava karma duṣkaraṃ; samīkṣya devāḥ saha siddhacāraṇaiḥ
   upetya rāmaṃ sahitā maharṣibhiḥ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak
33 jayasva śatrūn naradeva medinīṃ; sasāgarāṃ pālaya śāśvatīḥ samāḥ
   itīva rāmaṃ naradevasatkṛtaṃ; śubhair vacobhir vividhair apūjayan
 1 ततॊ मध्यात समुद्रस्य सागरः सवयम उत्थितः
  उदयन हि महाशैलान मेरॊर इव दिवाकरः
  पन्नगैः सह दीप्तास्यैः समुद्रः परत्यदृश्यत
 2 सनिग्धवैदूर्यसंकाशॊ जाम्बूनदविभूषितः
  रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः
 3 सागरः समतिक्रम्य पूर्वम आमन्त्र्य वीर्यवान
  अब्रवीत पराञ्जलिर वाक्यं राघवं शरपाणिनम
 4 पृथिवी वायुर आकाशम आपॊ जयॊतिश च राघवः
  सवभावे सौम्य तिष्ठन्ति शाश्वतं मार्गम आश्रिताः
 5 तत सवभावॊ ममाप्य एष यद अगाधॊ ऽहम अप्लवः
  विकारस तु भवेद राध एतत ते परवदाम्य अहम
 6 न कामान न च लॊभाद वा न भयात पार्थिवात्मज
  गराहनक्राकुलजलं सतम्भयेयं कथं चन
 7 विधास्ये राम येनापि विषहिष्ये हय अहं तथा
  गराहा न परहरिष्यन्ति यावत सेना तरिष्यति
 8 अयं सौम्य नलॊ नाम तनुजॊ विश्वकर्मणः
  पित्रा दत्तवरः शरीमान परतिमॊ विश्वकर्मणः
 9 एष सेतुं महॊत्साहः करॊतु मयि वानरः
  तम अहं धारयिष्यामि तथा हय एष यथा पिता
 10 एवम उक्त्वॊदधिर नष्टः समुत्थाय नलस ततः
   अब्रवीद वानरश्रेष्ठॊ वाक्यं रामं महाबलः
11 अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये
   पितुः सामर्थ्यम आस्थाय तत्त्वम आह महॊदधिः
12 मम मातुर वरॊ दत्तॊ मन्दरे विश्वकर्मणा
   औरसस तस्य पुत्रॊ ऽहं सदृशॊ विश्वकर्मणा
13 न चाप्य अहम अनुक्तॊ वै परब्रूयाम आत्मनॊ गुणान
   कामम अद्यैव बध्नन्तु सेतुं वानरपुंगवाः
14 ततॊ निसृष्टरामेण सर्वतॊ हरियूथपाः
   अभिपेतुर महारण्यं हृष्टाः शतसहस्रशः
15 ते नगान नगसंकाशाः शाखामृगगणर्षभाः
   बभञ्जुर वानरास तत्र परचकर्षुश च सागरम
16 ते सालैश चाश्वकर्णैश च धवैर वंशैश च वानराः
   कुटजैर अर्जुनैस तालैस तिकलैस तिमिशैर अपि
17 बिल्वकैः सप्तपर्णैश च कर्णिकारैश च पुष्पितैः
   चूतैश चाशॊकवृक्षैश च सागरं समपूरयन
18 समूलांश च विमूलांश च पादपान हरिसत्तमाः
   इन्द्रकेतून इवॊद्यम्य परजह्रुर हरयस तरून
19 परक्षिप्यमाणैर अचलैः सहसा जलम उद्धतम
   समुत्पतितम आकाशम अपासर्पत ततस ततः
20 दशयॊजनविस्तीर्णं शतयॊजनम आयतम
   नलश चक्रे महासेतुं मध्ये नदनदीपतेः
21 शिलानां कषिप्यमाणानां शैलानां तत्र पात्यताम
   बभूव तुमुलः शब्दस तदा तस्मिन महॊदधौ
22 स नलेन कृतः सेतुः सागरे मकरालये
   शुशुभे सुभगः शरीमान सवातीपथ इवाम्बरे
23 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
24 आप्लवन्तः पलवन्तश च गर्जन्तश च पलवंगमाः
   तम अचिन्त्यम असह्यं च अद्भुतं लॊमहर्षणम
   ददृशुः सर्वभूतानि सागरे सेतुबन्धनम
25 तानि कॊटिसहस्राणि वानराणां महौजसाम
   बध्नन्तः सागरे सेतुं जग्मुः पारं महॊदधेः
26 विशालः सुकृतः शरीमान सुभूमिः सुसमाहितः
   अशॊभत महासेतुः सीमन्त इव सागरे
27 ततः परे समुद्रस्य गदापाणिर विभीषणः
   परेषाम अभिघतार्थम अतिष्ठत सचिवैः सह
28 अग्रतस तस्य सैन्यस्य शरीमान रामः सलक्ष्मणः
   जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः
29 अन्ये मध्येन गच्छन्ति पार्श्वतॊ ऽनये पलवंगमाः
   सलिले परपतन्त्य अन्ये मार्गम अन्ये न लेभिरे
   के चिद वैहायस गताः सुपर्णा इव पुप्लुवुः
30 घॊषेण महता घॊषं सागरस्य समुच्छ्रितम
   भीमम अन्तर्दधे भीमा तरन्ती हरिवाहिनी
31 वानराणां हि सा तीर्णा वाहिनी नल सेतुना
   तीरे निविविशे राज्ञा बहुमूलफलॊदके
32 तद अद्भुतं राघव कर्म दुष्करं; समीक्ष्य देवाः सह सिद्धचारणैः
   उपेत्य रामं सहिता महर्षिभिः; समभ्यषिञ्चन सुशुभैर जलैः पृथक
33 जयस्व शत्रून नरदेव मेदिनीं; ससागरां पालय शाश्वतीः समाः
   इतीव रामं नरदेवसत्कृतं; शुभैर वचॊभिर विविधैर अपूजयन


Next: Chapter 16