Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 14

 1 tasya rāmasya suptasya kuśāstīrṇe mahītale
  niyamād apramattasya niśās tisro 'ticakramuḥ
 2 na ca darśayate mandas tadā rāmasya sāgaraḥ
  prayatenāpi rāmeṇa yathārham abhipūjitaḥ
 3 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
  samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam
 4 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
  avalepaṃ samudrasya na darśayati yat svayam
 5 praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
  asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ
 6 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
  sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram
 7 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
  prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani
 8 adya madbāṇanirbhinnair makarair makarālayam
  niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ
 9 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
  bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa
 10 saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
   adya yuddhena mahatā samudraṃ pariśoṣaye
11 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
   asamarthaṃ vijānāti dhik kṣamām īdṛśe jane
12 cāpam ānaya saumitre śarāṃś cāśīviṣopamān
   adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram
13 velāsu kṛtamaryādaṃ sahasormisamākulam
   nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam
14 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
   babhūva rāmo durdharṣo yugāntāgnir iva jvalan
15 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
   mumoca viśikhān ugrān vajrāṇīva śatakratuḥ
16 te jvalanto mahāvegās tejasā sāyakottamāḥ
   praviśanti samudrasya salilaṃ trastapannagam
17 tato vegaḥ samudrasya sanakramakaro mahān
   saṃbabhūva mahāghoraḥ samārutaravas tadā
18 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
   sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ
19 vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
   dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ
20 ūrmayaḥ sindhurājasya sanakramakarās tadā
   vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ
21 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
   udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ
 1 तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले
  नियमाद अप्रमत्तस्य निशास तिस्रॊ ऽतिचक्रमुः
 2 न च दर्शयते मन्दस तदा रामस्य सागरः
  परयतेनापि रामेण यथार्हम अभिपूजितः
 3 समुद्रस्य ततः करुद्धॊ रामॊ रक्तान्तलॊचनः
  समीपस्थम उवाचेदं लक्ष्मणं शुभलक्ष्मणम
 4 पश्य तावद अनार्यस्य पूज्यमानस्य लक्ष्मण
  अवलेपं समुद्रस्य न दर्शयति यत सवयम
 5 परशमश च कषमा चैव आर्जवं परियवादिता
  असामर्थ्यं फलन्त्य एते निर्गुणेषु सतां गुणाः
 6 आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम
  सर्वत्रॊत्सृष्टदण्डं च लॊकः सत्कुरुते नरम
 7 न साम्ना शक्यते कीर्तिर न साम्ना शक्यते यशः
  पराप्तुं लक्ष्मण लॊके ऽसमिञ जयॊ वा रणमूधनि
 8 अद्य मद्बाणनिर्भिन्नैर मकरैर मकरालयम
  निरुद्धतॊयं सौमित्रे पलवद्भिः पश्य सर्वतः
 9 महाभॊगानि मत्स्यानां करिणां च करान इह
  भॊगांश च पश्य नागानां मया भिन्नानि लक्ष्मण
 10 सशङ्खशुक्तिका जालं समीनमकरं शरैः
   अद्य युद्धेन महता समुद्रं परिशॊषये
11 कषमया हि समायुक्तं माम अयं मकरालयः
   असमर्थं विजानाति धिक कषमाम ईदृशे जने
12 चापम आनय सौमित्रे शरांश चाशीविषॊपमान
   अद्याक्षॊभ्यम अपि करुद्धः कषॊभयिष्यामि सागरम
13 वेलासु कृतमर्यादं सहसॊर्मिसमाकुलम
   निर्मर्यादं करिष्यामि सायकैर वरुणालयम
14 एवम उक्त्वा धनुष्पाणिः करॊधविस्फारितेक्षणः
   बभूव रामॊ दुर्धर्षॊ युगान्ताग्निर इव जवलन
15 संपीड्य च धनुर घॊरं कम्पयित्वा शरैर जगत
   मुमॊच विशिखान उग्रान वज्राणीव शतक्रतुः
16 ते जवलन्तॊ महावेगास तेजसा सायकॊत्तमाः
   परविशन्ति समुद्रस्य सलिलं तरस्तपन्नगम
17 ततॊ वेगः समुद्रस्य सनक्रमकरॊ महान
   संबभूव महाघॊरः समारुतरवस तदा
18 महॊर्मिमालाविततः शङ्खशुक्तिसमाकुलः
   सधूमपरिवृत्तॊर्मिः सहसाभून महॊदधिः
19 वयथिताः पन्नगाश चासन दीप्तास्या दीप्तलॊचनाः
   दानवाश च महावीर्याः पातालतलवासिनः
20 ऊर्मयः सिन्धुराजस्य सनक्रमकरास तदा
   विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
21 आघूर्णिततरङ्गौघः संभ्रान्तॊरगराक्षसः
   उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः


Next: Chapter 15