Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 12

 1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
  pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
 2 mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
  śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ
 3 mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
  doṣo yady api tasya syāt satām etad agarhitam
 4 rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
  pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ
 5 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
  yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ
 6 mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
  anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ
 7 tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
  vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ
 8 sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca
  tataḥ śubhataraṃ vākyam uvāca haripuṃgavam
 9 suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
  sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana
 10 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
   aṅgulyagreṇa tān hanyām icchan harigaṇeśvara
11 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
   arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
12 sa hi taṃ pratijagrāha bhāryā hartāram āgatam
   kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ
13 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
   śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā
14 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
   na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata
15 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
   ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
16 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
   svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam
17 vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
   ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ
18 evaṃ doṣo mahān atra prapannānām arakṣaṇe
   asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam
19 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
   dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye
20 sakṛd eva prapannāya tavāsmīti ca yācate
   abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama
21 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
   vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam
22 tatas tu sugrīvavaco niśamya tad; dharīśvareṇābhihitaṃ nareśvaraḥ
   vibhīṣaṇenāśu jagāma saṃgamaṃ; patatrirājena yathā puraṃdaraḥ
 1 अथ रामः परसन्नात्मा शरुत्वा वायुसुतस्य ह
  परत्यभाषत दुर्धर्षः शरुतवान आत्मनि सथितम
 2 ममापि तु विवक्षास्ति का चित परति विभीषणम
  शरुतम इच्छामि तत सर्वं भवद्भिः शरेयसि सथितैः
 3 मित्रभावेन संप्राप्तं न तयजेयं कथं चन
  दॊषॊ यद्य अपि तस्य सयात सताम एतद अगर्हितम
 4 रामस्य वचनं शरुत्वा सुग्रीवः पलवगेश्वरः
  परत्यभाषत काकुत्स्थं सौहार्देनाभिचॊदितः
 5 किम अत्र चित्रं धर्मज्ञ लॊकनाथशिखामणे
  यत तवम आर्यं परभाषेथाः सत्त्ववान सपथे सथितः
 6 मम चाप्य अन्तरात्मायं शुद्धिं वेत्ति विभीषणम
  अनुमनाच च भावाच च सर्वतः सुपरीक्षितः
 7 तस्मात कषिप्रं सहास्माभिस तुल्यॊ भवतु राघव
  विभीषणॊ महाप्राज्ञः सखित्वं चाभ्युपैतु नः
 8 स सुग्रीवस्य तद वाक्ययं रामः शरुत्वा विमृश्य च
  ततः शुभतरं वाक्यम उवाच हरिपुंगवम
 9 सुदुष्टॊ वाप्य अदुष्टॊ वा किम एष रजनीचरः
  सूक्ष्मम अप्य अहितं कर्तुं ममाशक्तः कथं चन
 10 पिशाचान दानवान यक्षान पृथिव्यां चैव राक्षसान
   अङ्गुल्यग्रेण तान हन्याम इच्छन हरिगणेश्वर
11 शरूयते हि कपॊतेन शत्रुः शरणम आगतः
   अर्चितश च यथान्यायं सवैश च मांसैर निमन्त्रितः
12 स हि तं परतिजग्राह भार्या हर्तारम आगतम
   कपॊतॊ वानरश्रेष्ठ किं पुनर मद्विधॊ जनः
13 ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा
   शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना
14 बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम
   न हन्याद आनृशंस्यार्थम अपि शत्रुं परं पत
15 आर्तॊ वा यदि वा दृप्तः परेषां शरणं गतः
   अरिः पराणान परित्यज्य रक्षितव्यः कृतात्मना
16 स चेद भयाद वा मॊहाद वा कामाद वापि न रक्षति
   सवया शक्त्या यथातत्त्वं तत पापं लॊकगर्हितम
17 विनष्टः पश्यतस तस्य रक्षिणः शरणागतः
   आदाय सुकृतं तस्य सर्वं गच्छेद अरक्षितः
18 एवं दॊषॊ महान अत्र परपन्नानाम अरक्षणे
   अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम
19 करिष्यामि यथार्थं तु कण्डॊर वचनम उत्तमम
   धर्मिष्ठं च यशस्यं च सवर्ग्यं सयात तु फलॊदये
20 सकृद एव परपन्नाय तवास्मीति च याचते
   अभयं सर्वभूतेभ्यॊ ददाम्य एतद वरतं मम
21 आनयैनं हरिश्रेष्ठ दत्तम अस्याभयं मया
   विभीषणॊ वा सुग्रीव यदि वा रावणः सवयम
22 ततस तु सुग्रीववचॊ निशम्य तद; धरीश्वरेणाभिहितं नरेश्वरः
   विभीषणेनाशु जगाम संगमं; पतत्रिराजेन यथा पुरंदरः


Next: Chapter 13