Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 6

 1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
  rākṣasendro hanumatā śakreṇeva mahātmanā
  abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ
 2 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
  tena vānaramātreṇa dṛṣṭā sītā ca jānakī
 3 prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
  āvilā ca purī laṅkā sarvā hanumatā kṛtā
 4 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
  ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet
 5 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
  tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ
 6 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
  teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham
 7 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
  mitrair vāpi samānārthair bāndhavair api vā hitaiḥ
 8 sahito mantrayitvā yaḥ karmārambhān pravartayet
  daive ca kurute yatnaṃ tam āhuḥ puruṣottamam
 9 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
  ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram
 10 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
   kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ
11 yatheme puruṣā nityam uttamādhamamadhyamāḥ
   evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ
12 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
   mantriṇo yatra nirastās tam āhur mantram uttamam
13 bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
   punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ
14 anyonyamatim āsthāya yatra saṃpratibhāṣyate
   na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate
15 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
   kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama
16 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
   rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ
17 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
   tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ
18 asminn evaṃgate kārye viruddhe vānaraiḥ saha
   hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama
 1 लङ्कायां तु कृतं कर्म घॊरं दृष्ट्वा भवावहम
  राक्षसेन्द्रॊ हनुमता शक्रेणेव महात्मना
  अब्रवीद राक्षसान सर्वान हरिया किं चिद अवाङ्मुखः
 2 धर्षिता च परविष्टा च लङ्का दुष्प्रसहा पुरी
  तेन वानरमात्रेण दृष्टा सीता च जानकी
 3 परसादॊ धर्षितश चैत्यः परवरा राक्षसा हताः
  आविला च पुरी लङ्का सर्वा हनुमता कृता
 4 किं करिष्यामि भद्रं वः किं वा युक्तम अनन्तरम
  उच्यतां नः समर्थं यत कृतं च सुकृतं भवेत
 5 मन्त्रमूलं हि विजयं पराहुर आर्या मनस्विनः
  तस्माद वै रॊचये मन्त्रं रामं परति महाबलाः
 6 तरिविधाः पुरुषा लॊके उत्तमाधममध्यमाः
  तेषां तु समवेतानां गुणदॊषं वदाम्य अहम
 7 मन्त्रिभिर हितसंयुक्तैः समर्थैर मन्त्रनिर्णये
  मित्रैर वापि समानार्थैर बान्धवैर अपि वा हितैः
 8 सहितॊ मन्त्रयित्वा यः कर्मारम्भान परवर्तयेत
  दैवे च कुरुते यत्नं तम आहुः पुरुषॊत्तमम
 9 एकॊ ऽरथं विमृशेद एकॊ धर्मे परकुरुते मनः
  एकः कार्याणि कुरुते तम आहुर मध्यमं नरम
 10 गुणदॊषाव अनिश्चित्य तयक्त्वा दैवव्यपाश्रयम
   करिष्यामीति यः कार्यम उपेक्षेत स नराधमः
11 यथेमे पुरुषा नित्यम उत्तमाधममध्यमाः
   एवं मन्त्रॊ ऽपि विज्ञेय उत्तमाधममध्यमः
12 ऐकमत्यम उपागम्य शास्त्रदृष्टेन चक्षुषा
   मन्त्रिणॊ यत्र निरस्तास तम आहुर मन्त्रम उत्तमम
13 बह्व्यॊ ऽपि मतयॊ गत्वा मन्त्रिणॊ हय अर्थनिर्णये
   पुनर यत्रैकतां पराप्तः स मन्त्रॊ मध्यमः समृतः
14 अन्यॊन्यमतिम आस्थाय यत्र संप्रतिभाष्यते
   न चैकमत्ये शरेयॊ ऽसति मन्त्रः सॊ ऽधम उच्यते
15 तस्मात सुमन्त्रितं साधु भवन्तॊ मन्त्रिसत्तमाः
   कार्यं संप्रतिपद्यन्ताम एतत कृत्यतमं मम
16 वानराणां हि वीराणां सहस्रैः परिवारितः
   रामॊ ऽभयेति पुरीं लङ्काम अस्माकम उपरॊधकः
17 तरिष्यति च सुव्यक्तं राघवः सागरं सुखम
   तरसा युक्तरूपेण सानुजः सबलानुगः
18 अस्मिन्न एवंगते कार्ये विरुद्धे वानरैः सह
   हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम


Next: Chapter 7