Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 59

 1 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
  aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ
 2 prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
  mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ
 3 merumandarasaṃkāśā mattā iva mahāgajāḥ
  chādayanta ivākāśaṃ mahākāyā mahābalāḥ
 4 sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
  hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ
 5 rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
  samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ
 6 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
  sarve rāmapratīkāre niścitārthā manasvinaḥ
 7 plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
  nandanopamam āsedur vanaṃ drumalatāyutam
 8 yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
  adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam
 9 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
  mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ
 10 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
   vānarā vānarendrasya manaḥkāntatamaṃ mahat
11 tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
   kumāram abhyayācanta madhūni madhupiṅgalāḥ
12 tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
   anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe
13 tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
   muditāś ca tatas te ca pranṛtyanti tatas tataḥ
14 gāyanti ke cit praṇamanti ke cin; nṛtyanti ke cit prahasanti ke cit
   patanti ke cid vicaranti ke cit; plavanti ke cit pralapanti ke cit
15 parasparaṃ ke cid upāśrayante; parasparaṃ ke cid atibruvante
   drumād drumaṃ ke cid abhiplavante; kṣitau nagāgrān nipatanti ke cit
16 mahītalāt ke cid udīrṇavegā; mahādrumāgrāṇy abhisaṃpatante
   gāyantam anyaḥ prahasann upaiti; hasantam anyaḥ prahasann upaiti
17 rudantam anyaḥ prarudann upaiti; nudantam anyaḥ praṇudann upaiti
   samākulaṃ tat kapisainyam āsīn; madhuprapānotkaṭa sattvaceṣṭam
   na cātra kaś cin na babhūva matto; na cātra kaś cin na babhūva tṛpto
18 tato vanaṃ tat paribhakṣyamāṇaṃ; drumāṃś ca vidhvaṃsitapatrapuṣpān
   samīkṣya kopād dadhivaktranāmā; nivārayām āsa kapiḥ kapīṃs tān
19 sa taiḥ pravṛddhaiḥ paribhartsyamāno; vanasya goptā harivīravṛddhaḥ
   cakāra bhūyo matim ugratejā; vanasya rakṣāṃ prati vānarebhyaḥ
20 uvāca kāṃś cit paruṣāṇi dhṛṣṭam; asaktam anyāṃś ca talair jaghāna
   sametya kaiś cit kalahaṃ cakāra; tathaiva sāmnopajagāma kāṃś cit
21 sa tair madāc cāprativārya vegair; balāc ca tenāprativāryamāṇaiḥ
   pradharṣitas tyaktabhayaiḥ sametya; prakṛṣyate cāpy anavekṣya doṣam
22 nakhais tudanto daśanair daśantas; talaiś ca pādaiś ca samāpnuvantaḥ
   madāt kapiṃ taṃ kapayaḥ samagrā; mahāvanaṃ nirviṣayaṃ ca cakruḥ
 1 ततॊ जाम्बवतॊ वाक्यम अगृह्णन्त वनौकसः
  अङ्गदप्रमुखा वीरा हनूमांश च महाकपिः
 2 परीतिमन्तस ततः सर्वे वायुपुत्रपुरःसराः
  महेन्द्राग्रं परित्यज्य पुप्लुवुः पलवगर्षभाः
 3 मेरुमन्दरसंकाशा मत्ता इव महागजाः
  छादयन्त इवाकाशं महाकाया महाबलाः
 4 सभाज्यमानं भूतैस तम आत्मवन्तं महाबलम
  हनूमन्तं महावेगं वहन्त इव दृष्टिभिः
 5 राघवे चार्थनिर्वृत्तिं भर्तुश च परमं यशः
  समाधाय समृद्धार्थाः कर्मसिद्धिभिर उन्नताः
 6 परियाख्यानॊन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः
  सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः
 7 पलवमानाः खम आप्लुत्य ततस ते काननौक्षकः
  नन्दनॊपमम आसेदुर वनं दरुमलतायुतम
 8 यत तन मधुवनं नाम सुग्रीवस्याभिरक्षितम
  अधृष्यं सर्वभूतानां सर्वभूतमनॊहरम
 9 यद रक्षति महावीर्यः सदा दधिमुखः कपिः
  मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
 10 ते तद वनम उपागम्य बभूवुः परमॊत्कटाः
   वानरा वानरेन्द्रस्य मनःकान्ततमं महत
11 ततस ते वानरा हृष्टा दृष्ट्वा मधुवनं महत
   कुमारम अभ्ययाचन्त मधूनि मधुपिङ्गलाः
12 ततः कुमारस तान वृद्धाञ जाम्बवत्प्रमुखान कपीन
   अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे
13 ततश चानुमताः सर्वे संप्रहृष्टा वनौकसः
   मुदिताश च ततस ते च परनृत्यन्ति ततस ततः
14 गायन्ति के चित परणमन्ति के चिन; नृत्यन्ति के चित परहसन्ति के चित
   पतन्ति के चिद विचरन्ति के चित; पलवन्ति के चित परलपन्ति के चित
15 परस्परं के चिद उपाश्रयन्ते; परस्परं के चिद अतिब्रुवन्ते
   दरुमाद दरुमं के चिद अभिप्लवन्ते; कषितौ नगाग्रान निपतन्ति के चित
16 महीतलात के चिद उदीर्णवेगा; महाद्रुमाग्राण्य अभिसंपतन्ते
   गायन्तम अन्यः परहसन्न उपैति; हसन्तम अन्यः परहसन्न उपैति
17 रुदन्तम अन्यः पररुदन्न उपैति; नुदन्तम अन्यः परणुदन्न उपैति
   समाकुलं तत कपिसैन्यम आसीन; मधुप्रपानॊत्कट सत्त्वचेष्टम
   न चात्र कश चिन न बभूव मत्तॊ; न चात्र कश चिन न बभूव तृप्तॊ
18 ततॊ वनं तत परिभक्ष्यमाणं; दरुमांश च विध्वंसितपत्रपुष्पान
   समीक्ष्य कॊपाद दधिवक्त्रनामा; निवारयाम आस कपिः कपींस तान
19 स तैः परवृद्धैः परिभर्त्स्यमानॊ; वनस्य गॊप्ता हरिवीरवृद्धः
   चकार भूयॊ मतिम उग्रतेजा; वनस्य रक्षां परति वानरेभ्यः
20 उवाच कांश चित परुषाणि धृष्टम; असक्तम अन्यांश च तलैर जघान
   समेत्य कैश चित कलहं चकार; तथैव साम्नॊपजगाम कांश चित
21 स तैर मदाच चाप्रतिवार्य वेगैर; बलाच च तेनाप्रतिवार्यमाणैः
   परधर्षितस तयक्तभयैः समेत्य; परकृष्यते चाप्य अनवेक्ष्य दॊषम
22 नखैस तुदन्तॊ दशनैर दशन्तस; तलैश च पादैश च समाप्नुवन्तः
   मदात कपिं तं कपयः समग्रा; महावनं निर्विषयं च चक्रुः


Next: Chapter 60