Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 58

 1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata
  jāmbavatpramukhān sarvān anujñāpya mahākapīn
 2 asminn evaṃgate kārye bhavatāṃ ca nivedite
  nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau
 3 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
  tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam
 4 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
  kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ
 5 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
  saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi
 6 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
  yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
  tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān
 7 bhavatām abhyanujñāto vikramo me ruṇaddhi tam
 8 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
  devān api raṇe hanyāt kiṃ punas tān niśācarān
 9 sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
  na jāmbavantaṃ samare kampayed arivāhinī
 10 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
   alam eko vināśāya vīro vāyusutaḥ kapiḥ
11 panasasyoruvegena nīlasya ca mahātmanaḥ
   mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ
12 sadevāsurayuddheṣu gandharvoragapakṣiṣu
   maindasya pratiyoddhāraṃ śaṃsata dvividasya vā
13 aśviputrau mahāvegāv etau plavagasattamau
   pitāmahavarotsekāt paramaṃ darpam āsthitau
14 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
   sarvāvadhyatvam atulam anayor dattavān purā
15 varotsekena mattau ca pramathya mahatīṃ camūm
   surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau
16 etāv eva hi saṃkruddhau savājirathakuñjarām
   laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ
17 ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
   samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ
18 dṛṣṭā devī na cānītā iti tatra nivedanam
   ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ
19 na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
   tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
20 teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
   kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm
21 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
   uvāca paramaprīto vākyam arthavad arthavit
22 na tāvad eṣā matir akṣamā no; yathā bhavān paśyati rājaputra
   yathā tu rāmasya matir niviṣṭā; tathā bhavān paśyatu kāryasiddhim
 1 तस्य तद्वचनं शरुत्वा वालिसूनुर अभाषत
  जाम्बवत्प्रमुखान सर्वान अनुज्ञाप्य महाकपीन
 2 अस्मिन्न एवंगते कार्ये भवतां च निवेदिते
  नयाय्यं सम सह वैदेह्या दरष्टुं तौ पार्थिवात्मजौ
 3 अहम एकॊ ऽपि पर्याप्तः सराक्षसगणां पुरीम
  तां लङ्कां तरसा हन्तुं रावणं च महाबलम
 4 किं पुनः सहितॊ वीरैर बलवद्भिः कृतात्मभिः
  कृतास्त्रैः पलवगैः शक्तैर भवद्भिर विजयैषिभिः
 5 अहं तु रावणं युद्धे ससैन्यं सपुरःसरम
  सपुत्रं विधमिष्यामि सहॊदरयुतं युधि
 6 बराह्मम ऐन्द्रं च रौद्रं च वायव्यं वारुणं तथा
  यदि शक्रजितॊ ऽसत्राणि दुर्निरीक्ष्याणि संयुगे
  तान्य अहं विधमिष्यामि निहनिष्यामि राक्षसान
 7 भवताम अभ्यनुज्ञातॊ विक्रमॊ मे रुणद्धि तम
 8 मयातुला विसृष्टा हि शैलवृष्टिर निरन्तरा
  देवान अपि रणे हन्यात किं पुनस तान निशाचरान
 9 सागरॊ ऽपय अतियाद वेलां मन्दरः परचलेद अपि
  न जाम्बवन्तं समरे कम्पयेद अरिवाहिनी
 10 सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः
   अलम एकॊ विनाशाय वीरॊ वायुसुतः कपिः
11 पनसस्यॊरुवेगेन नीलस्य च महात्मनः
   मन्दरॊ ऽपय अवशीर्येत किं पुनर युधि राक्षसाः
12 सदेवासुरयुद्धेषु गन्धर्वॊरगपक्षिषु
   मैन्दस्य परतियॊद्धारं शंसत दविविदस्य वा
13 अश्विपुत्रौ महावेगाव एतौ पलवगसत्तमौ
   पितामहवरॊत्सेकात परमं दर्पम आस्थितौ
14 अश्विनॊर माननार्थं हि सर्वलॊकपितामहः
   सर्वावध्यत्वम अतुलम अनयॊर दत्तवान पुरा
15 वरॊत्सेकेन मत्तौ च परमथ्य महतीं चमूम
   सुराणाम अमृतं वीरौ पीतवन्तौ पलवंगमौ
16 एताव एव हि संक्रुद्धौ सवाजिरथकुञ्जराम
   लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः
17 अयुक्तं तु विना देवीं दृष्टबद्भिः पलवंगमाः
   समीपं गन्तुम अस्माभी राघवस्य महात्मनः
18 दृष्टा देवी न चानीता इति तत्र निवेदनम
   अयुक्तम इव पश्यामि भवद्भिः खयातविक्रमैः
19 न हि वः पलवते कश चिन नापि कश चित पराक्रमे
   तुल्यः सामरदैत्येषु लॊकेषु हरिसत्तमाः
20 तेष्व एवं हतवीरेषु राक्षसेषु हनूमता
   किम अन्यद अत्र कर्तव्यं गृहीत्वा याम जानकीम
21 तम एवं कृतसंकल्पं जाम्बवान हरिसत्तमः
   उवाच परमप्रीतॊ वाक्यम अर्थवद अर्थवित
22 न तावद एषा मतिर अक्षमा नॊ; यथा भवान पश्यति राजपुत्र
   यथा तु रामस्य मतिर निविष्टा; तथा भवान पश्यतु कार्यसिद्धिम


Next: Chapter 59