Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 53

 1 saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
  avekṣya hānumāṁl laṅkāṃ cintayām āsa vānaraḥ
 2 tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
  laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā
 3 dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
  nirundhanti mahātmāno dīptam agnim ivāmbhasā
 4 yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
  dagdhā tena mayā bhartur hataṃ kāryam ajānatā
 5 yad artham ayam ārambhas tat kāryam avasāditam
  mayā hi dahatā laṅkāṃ na sītā parirakṣitā
 6 īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
  tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ
 7 vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
  laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī
 8 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
  ihaiva prāṇasaṃnyāso mamāpi hy atirocate
 9 kim agnau nipatāmy adya āhosvid vaḍavāmukhe
  śarīram āho sattvānāṃ dadmi sāgaravāsinām
 10 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
   tau vā puruṣaśārdūlau kāryasarvasvaghātinā
11 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
   prathitaṃ triṣu lokeṣu kapitam anavasthitam
12 dhig astu rājasaṃ bhāvam anīśam anavasthitam
   īśvareṇāpi yad rāgān mayā sītā na rakṣitā
13 vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
   tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati
14 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
   dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum
15 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
   bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ
16 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
   roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ
17 iti cintayatas tasya nimittāny upapedire
   pūram apy upalabdhāni sākṣāt punar acintayat
18 atha vā cārusarvāṅgī rakṣitā svena tejasā
   na naśiṣyati kalyāṇī nāgnir agnau pravartate
19 na hi dharmān manas tasya bhāryām amitatejasaḥ
   svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ
20 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
   yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ
21 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
   rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati
22 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
   na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati
23 tapasā satyavākyena ananyatvāc ca bhartari
   api sā nirdahed agniṃ na tām agniḥ pradhakṣyati
24 sa tathā cintayaṃs tatra devyā dharmaparigraham
   śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām
25 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
   agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani
26 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
   jānakī na ca dagdheti vismayo 'dbhuta eva naḥ
27 sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
   ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ
28 tataḥ kapiḥ prāptamanorathārthas; tām akṣatāṃ rājasutāṃ viditvā
   pratyakṣatas tāṃ punar eva dṛṣṭvā; pratiprayāṇāya matiṃ cakāra
 1 संदीप्यमानां विध्वस्तां तरस्तरक्षॊ गणां पुरीम
  अवेक्ष्य हानुमाँल लङ्कां चिन्तयाम आस वानरः
 2 तस्याभूत सुमहांस तरासः कुत्सा चात्मन्य अजायत
  लङ्कां परदहता कर्म किंस्वित कृतम इदं मया
 3 धन्यास ते पुरुषश्रेष्ठ ये बुद्ध्या कॊपम उत्थितम
  निरुन्धन्ति महात्मानॊ दीप्तम अग्निम इवाम्भसा
 4 यदि दग्धा तव इयं लङ्का नूनम आर्यापि जानकी
  दग्धा तेन मया भर्तुर हतं कार्यम अजानता
 5 यद अर्थम अयम आरम्भस तत कार्यम अवसादितम
  मया हि दहता लङ्कां न सीता परिरक्षिता
 6 ईषत्कार्यम इदं कार्यं कृतम आसीन न संशयः
  तस्य करॊधाभिभूतेन मया मूलक्षयः कृतः
 7 विनष्टा जानकी वयक्तं न हय अदग्धः परदृश्यते
  लङ्कायाः कश चिद उद्देशः सर्वा भस्मीकृता पुरी
 8 यदि तद विहतं कार्यं मया परज्ञाविपर्ययात
  इहैव पराणसंन्यासॊ ममापि हय अतिरॊचते
 9 किम अग्नौ निपताम्य अद्य आहॊस्विद वडवामुखे
  शरीरम आहॊ सत्त्वानां दद्मि सागरवासिनाम
 10 कथं हि जीवता शक्यॊ मया दरष्टुं हरीश्वरः
   तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
11 मया खलु तद एवेदं रॊषदॊषात परदर्शितम
   परथितं तरिषु लॊकेषु कपितम अनवस्थितम
12 धिग अस्तु राजसं भावम अनीशम अनवस्थितम
   ईश्वरेणापि यद रागान मया सीता न रक्षिता
13 विनष्टायां तु सीतायां ताव उभौ विनशिष्यतः
   तयॊर विनाशे सुग्रीवः सबन्धुर विनशिष्यति
14 एतद एव वचः शरुत्वा भरतॊ भरातृवत्सलः
   धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम
15 इक्ष्वाकुवंशे धर्मिष्ठे गते नाशम असंशयम
   भविष्यन्ति परजाः सर्वाः शॊकसंतापपीडिताः
16 तद अहं भाग्यरहितॊ लुप्तधर्मार्थसंग्रहः
   रॊषदॊषपरीतात्मा वयक्तं लॊकविनाशनः
17 इति चिन्तयतस तस्य निमित्तान्य उपपेदिरे
   पूरम अप्य उपलब्धानि साक्षात पुनर अचिन्तयत
18 अथ वा चारुसर्वाङ्गी रक्षिता सवेन तेजसा
   न नशिष्यति कल्याणी नाग्निर अग्नौ परवर्तते
19 न हि धर्मान मनस तस्य भार्याम अमिततेजसः
   सवचारित्राभिगुप्तां तां सप्रष्टुम अर्हति पावकः
20 नूनं रामप्रभावेन वैदेह्याः सुकृतेन च
   यन मां दहनकर्मायं नादहद धव्यवाहनः
21 तरयाणां भरतादीनां भरातॄणां देवता च या
   रामस्य च मनःकान्ता सा कथं विनशिष्यति
22 यद वा दहनकर्मायं सर्वत्र परभुर अव्ययः
   न मे दहति लाङ्गूलं कथम आर्यां परधक्ष्यति
23 तपसा सत्यवाक्येन अनन्यत्वाच च भर्तरि
   अपि सा निर्दहेद अग्निं न ताम अग्निः परधक्ष्यति
24 स तथा चिन्तयंस तत्र देव्या धर्मपरिग्रहम
   शुश्राव हनुमान वाक्यं चारणानां महात्मनाम
25 अहॊ खलु कृतं कर्म दुर्विषह्यं हनूमता
   अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि
26 दग्धेयं नगरी लङ्का साट्टप्राकारतॊरणा
   जानकी न च दग्धेति विस्मयॊ ऽदभुत एव नः
27 स निमित्तैश च दृष्टार्थैः कारणैश च महागुणैः
   ऋषिवाक्यैश च हनुमान अभवत परीतमानसः
28 ततः कपिः पराप्तमनॊरथार्थस; ताम अक्षतां राजसुतां विदित्वा
   परत्यक्षतस तां पुनर एव दृष्ट्वा; परतिप्रयाणाय मतिं चकार


Next: Chapter 54