Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 40

 1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
  babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ
 2 vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
  rakṣasāṃ ca nimittāni krūrāṇi pratipedire
 3 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
  tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim
 4 sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
  cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham
 5 tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
  rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām
 6 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
  kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta
 7 ācakṣva no viśālākṣi mā bhūt te subhage bhayam
  saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam
 8 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
  rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ
 9 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
  ahir eva aheḥ pādān vijānāti na saṃśayaḥ
 10 aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
   vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam
11 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
   sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum
12 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
   virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ
13 aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
   sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ
14 na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
   asmābhir bahudhā pṛṣṭā nivedayitum icchati
15 vāsavasya bhaved dūto dūto vaiśravaṇasya vā
   preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā
16 tena tvadbhūtarūpeṇa yat tat tava manoharam
   nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam
17 na tatra kaś cid uddeśo yas tena na vināśitaḥ
   yatra sā jānakī sītā sa tena na vināśitaḥ
18 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
   atha vā kaḥ śramas tasya saiva tenābhirakṣitā
19 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
   pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ
20 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
   sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam
21 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
   kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ
22 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
   hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ
23 ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
   vyādideśa mahātejā nigrahārthaṃ hanūmataḥ
24 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
   niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ
25 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
   yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ
26 te kapiṃ taṃ samāsādya toraṇastham avasthitam
   abhipetur mahāvegāḥ pataṅgā iva pāvakam
27 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
   ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ
28 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
   kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam
29 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
   dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam
30 svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
   citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ
31 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
   āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam
32 sa taṃ parigham ādāya jaghāna rajanīcarān
33 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
   vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
34 sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
   yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ
35 tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
   nihatān kiṃkarān sarvān rāvaṇāya nyavedayan
36 sa rākṣasānāṃ nihataṃ mahābalaṃ; niśamya rājā parivṛttalocanaḥ
   samādideśāpratimaṃ parākrame; prahastaputraṃ samare sudurjayam
 1 ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च
  बभूवुस तराससंभ्रान्ताः सर्वे लङ्कानिवासिनः
 2 विद्रुताश च भयत्रस्ता विनेदुर मृगपक्षुणः
  रक्षसां च निमित्तानि करूराणि परतिपेदिरे
 3 ततॊ गतायां निद्रायां राक्षस्यॊ विकृताननाः
  तद वनं ददृशुर भग्नं तं च वीरं महाकपिम
 4 स ता दृष्ट्व महाबाहुर महासत्त्वॊ महाबलः
  चकार सुमहद रूपं राक्षसीनां भयावहम
 5 ततस तं गिरिसंकाशम अतिकायं महाबलम
  राक्षस्यॊ वानरं दृष्ट्वा पप्रच्छुर जनकात्मजाम
 6 कॊ ऽयं कस्य कुतॊ वायं किंनिमित्तम इहागतः
  कथं तवया सहानेन संवादः कृत इत्य उत
 7 आचक्ष्व नॊ विशालाक्षि मा भूत ते सुभगे भयम
  संवादम असितापाङ्गे तवया किं कृतवान अयम
 8 अथाब्रवीत तदा साध्वी सीता सर्वाङ्गशॊभना
  रक्षसां कामरूपाणां विज्ञाने मम का गतिः
 9 यूयम एवास्य जानीत यॊ ऽयं यद वा करिष्यति
  अहिर एव अहेः पादान विजानाति न संशयः
 10 अहम अप्य अस्य भीतास्मि नैनं जानामि कॊ ऽनवयम
   वेद्मि राक्षसम एवैनं कामरूपिणम आगतम
11 वैदेह्या वचनं शरुत्वा राक्षस्यॊ विद्रुता दरुतम
   सथिताः काश चिद गताः काश चिद रावणाय निवेदितुम
12 रावणस्य समीपे तु राक्षस्यॊ विकृताननाः
   विरूपं वानरं भीमम आख्यतुम उपचक्रमुः
13 अशॊकवनिका मध्ये राजन भीमवपुः कपिः
   सीतया कृतसंवादस तिष्ठत्य अमितविक्रमः
14 न च तं जानकी सीता हरिं हरिणलॊचणा
   अस्माभिर बहुधा पृष्टा निवेदयितुम इच्छति
15 वासवस्य भवेद दूतॊ दूतॊ वैश्रवणस्य वा
   परेषितॊ वापि रामेण सीतान्वेषणकाङ्क्षया
16 तेन तवद्भूतरूपेण यत तत तव मनॊहरम
   नानामृगगणाकीर्णं परमृष्टं परमदावनम
17 न तत्र कश चिद उद्देशॊ यस तेन न विनाशितः
   यत्र सा जानकी सीता स तेन न विनाशितः
18 जानकीरक्षणार्थं वा शरमाद वा नॊपलभ्यते
   अथ वा कः शरमस तस्य सैव तेनाभिरक्षिता
19 चारुपल्लवपत्राढ्यं यं सीता सवयम आस्थिता
   परवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः
20 तस्यॊग्ररूपस्यॊग्रं तवं दण्डम आज्ञातुम अर्हसि
   सीता संभाषिता येन तद वनं च विनाशितम
21 मनःपरिगृहीतां तां तव रक्षॊगणेश्वर
   कः सीताम अभिभाषेत यॊ न सयात तयक्तजीवितः
22 राक्षसीनां वचः शरुत्वा रावणॊ राक्षसेश्वरः
   हुतागिर इव जज्वाल कॊपसंवर्तितेक्षणः
23 आत्मनः सदृशाञ शूरान किंकरान नाम राक्षसान
   वयादिदेश महातेजा निग्रहार्थं हनूमतः
24 तेषाम अशीतिसाहस्रं किंकराणां तरस्विनाम
   निर्ययुर भवनात तस्मात कूटमुद्गरपाणयः
25 महॊदरा महादंष्ट्रा घॊररूपा महाबलाः
   युद्धाभिमनसः सर्वे हनूमद्ग्रहणॊन्मुखाः
26 ते कपिं तं समासाद्य तॊरणस्थम अवस्थितम
   अभिपेतुर महावेगाः पतङ्गा इव पावकम
27 ते गदाभिर विचित्राभिः परिघैः काञ्चनाङ्गदैः
   आजघ्नुर वानरश्रेष्ठं शरैर आदित्यसंनिभैः
28 हनूमान अपि तेजस्वी शरीमान पर्वतसंनिभः
   कषिताव आविध्य लाङ्गूलं ननाद च महास्वनम
29 तस्य संनादशब्देन ते ऽभवन भयशङ्किताः
   ददृशुश च हनूमन्तं संध्यामेघम इवॊन्नतम
30 सवामिसंदेशनिःशङ्कास ततस ते राक्षसाः कपिम
   चित्रैः परहरणैर भीमैर अभिपेतुस ततस ततः
31 स तैः परिवृतः शूरैः सर्वतः स महाबलः
   आससादायसं भीमं परिघं तॊरणाश्रितम
32 स तं परिघम आदाय जघान रजनीचरान
33 स पन्नगम इवादाय सफुरन्तं विनतासुतः
   विचचाराम्बरे वीरः परिगृह्य च मारुतिः
34 स हत्वा राक्षसान वीरः किंकरान मारुतात्मजः
   युद्धाकाङ्क्षी पुनर वीरस तॊरणं समुपस्थितः
35 ततस तस्माद भयान मुक्ताः कति चित तत्र राक्षसाः
   निहतान किंकरान सर्वान रावणाय नयवेदयन
36 स राक्षसानां निहतं महाबलं; निशम्य राजा परिवृत्तलॊचनः
   समादिदेशाप्रतिमं पराक्रमे; परहस्तपुत्रं समरे सुदुर्जयम


Next: Chapter 41