Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 34

 1 bhūya eva mahātejā hanūmān mārutātmajaḥ
  abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt
 2 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
  rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
  samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi
 3 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
  bhartāram iva saṃprāptā jānakī muditābhavat
 4 cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
  babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ
 5 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
  parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim
 6 vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
  yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam
 7 śatayojanavistīrṇaḥ sāgaro makarālayaḥ
  vikramaślāghanīyena kramatā goṣpadīkṛtaḥ
 8 na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
  yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ
 9 arhase ca kapiśreṣṭha mayā samabhibhāṣitum
  yady asi preṣitas tena rāmeṇa viditātmanā
 10 preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
   parākramam avijñāya matsakāśaṃ viśeṣataḥ
11 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
   lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
12 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
   mahīṃ dahati kopena yugāntāgnir ivotthitaḥ
13 atha vā śaktimantau tau surāṇām api nigrahe
   mamaiva tu na duḥkhānām asti manye viparyayaḥ
14 kac cic ca vyathate rāmaḥ kac cin na paripatyate
   uttarāṇi ca kāryāṇi kurute puruṣottamaḥ
15 kac cin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
   kac cin puruṣakāryāṇi kurute nṛpateḥ sutaḥ
16 dvividhaṃ trividhopāyam upāyam api sevate
   vijigīṣuḥ suhṛt kac cin mitreṣu ca paraṃtapaḥ
17 kac cin mitrāṇi labhate mitraiś cāpy abhigamyate
   kac cit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ
18 kac cid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
   kac cit puruṣakāraṃ ca daivaṃ ca pratipadyate
19 kac cin na vigatasneho vivāsān mayi rāghavaḥ
   kac cin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ
20 sukhānām ucito nityam asukhānām anūcitaḥ
   duḥkham uttaram āsādya kac cid rāmo na sīdati
21 kausalyāyās tathā kac cit sumitrāyās tathaiva ca
   abhīkṣṇaṃ śrūyate kac cit kuśalaṃ bharatasya ca
22 mannimittena mānārhaḥ kac cic chokena rāghavaḥ
   kac cin nānyamanā rāmaḥ kac cin māṃ tārayiṣyati
23 kac cid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
   dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte
24 vānarādhipatiḥ śrīmān sugrīvaḥ kac cid eṣyati
   matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ
25 kac cic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
   astravic charajālena rākṣasān vidhamiṣyati
26 raudreṇa kac cid astreṇa rāmeṇa nihataṃ raṇe
   drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam
27 kac cin na tad dhemasamānavarṇaṃ; tasyānanaṃ padmasamānagandhi
   mayā vinā śuṣyati śokadīnaṃ; jalakṣaye padmam ivātapena
28 dharmāpadeśāt tyajataś ca rājyāṃ; māṃ cāpy araṇyaṃ nayataḥ padātim
   nāsīd vyathā yasya na bhīr na śokaḥ; kac cit sa dhairyaṃ hṛdaye karoti
29 na cāsya mātā na pitā na cānyaḥ; snehād viśiṣṭo 'sti mayā samo vā
   tāvad dhy ahaṃ dūtajijīviṣeyaṃ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya
30 itīva devī vacanaṃ mahārthaṃ; taṃ vānarendraṃ madhurārtham uktvā
   śrotuṃ punas tasya vaco 'bhirāmaṃ; rāmārthayuktaṃ virarāma rāmā
31 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
   śirasy añjalim ādhāya vākyam uttaram abravīt
32 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
   śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
33 camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
   viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
   kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām
34 tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
   sthāsyanti pathi rāmasya sa tān api vadhiṣyati
35 tavādarśanajenārye śokena sa pariplutaḥ
   na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
36 dardareṇa ca te devi śape mūlaphalena ca
   malayena ca vindhyena meruṇā mandareṇa ca
37 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
   mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam
38 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
   śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani
39 na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
   vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam
40 naiva daṃśān na maśakān na kīṭān na sarīsṛpān
   rāghavo 'panayed gatrāt tvadgatenāntarātmanā
41 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
   nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ
42 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
   sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate
43 dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
   bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate
44 sa devi nityaṃ paritapyamānas; tvām eva sītety abhibhāṣamāṇaḥ
   dhṛtavrato rājasuto mahātmā; tavaiva lābhāya kṛtaprayatnaḥ
45 sā rāmasaṃkīrtanavītaśokā; rāmasya śokena samānaśokā
   śaranmukhenāmbudaśeṣacandrā; niśeva vaidehasutā babhūva
 1 भूय एव महातेजा हनूमान मारुतात्मजः
  अब्रवीत परश्रितं वाक्यं सीताप्रत्ययकारणात
 2 वानरॊ ऽहं महाभागे दूतॊ रामस्य धीमतः
  रामनामाङ्कितं चेदं पश्य देव्य अङ्गुलीयकम
  समाश्वसिहि भद्रं ते कषीणदुःखफला हय असि
 3 गृहीत्वा परेक्षमाणा सा भर्तुः करविभूषणम
  भर्तारम इव संप्राप्ता जानकी मुदिताभवत
 4 चारु तद वदनं तस्यास ताम्रशुक्लायतेक्षणम
  बभूव परहर्षॊदग्रं राहुमुक्त इवॊडुराट
 5 ततः सा हरीमती बाला भर्तुः संदेशहर्षिता
  परितुट्षा परियं शरुत्वा पराशंसत महाकपिम
 6 विक्रान्तस तवं समर्थस तवं पराज्ञस तवं वानरॊत्तम
  येनेदं राक्षसपदं तवयैकेन परधर्षितम
 7 शतयॊजनविस्तीर्णः सागरॊ मकरालयः
  विक्रमश्लाघनीयेन करमता गॊष्पदीकृतः
 8 न हि तवां पराकृतं मन्ये वनरं वनरर्षभ
  यस्य ते नास्ति संत्रासॊ रावणान नापि संभ्रमः
 9 अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम
  यद्य असि परेषितस तेन रामेण विदितात्मना
 10 परेषयिष्यति दुर्धर्षॊ रामॊ न हय अपरीक्षितम
   पराक्रमम अविज्ञाय मत्सकाशं विशेषतः
11 दिष्ट्या च कुशली रामॊ धर्मात्मा धर्मवत्सलः
   लक्ष्मणश च महातेजाः सुमित्रानन्दवर्धनः
12 कुशली यदि काकुत्स्थः किं नु सागरमेखलाम
   महीं दहति कॊपेन युगान्ताग्निर इवॊत्थितः
13 अथ वा शक्तिमन्तौ तौ सुराणाम अपि निग्रहे
   ममैव तु न दुःखानाम अस्ति मन्ये विपर्ययः
14 कच चिच च वयथते रामः कच चिन न परिपत्यते
   उत्तराणि च कार्याणि कुरुते पुरुषॊत्तमः
15 कच चिन न दीनः संभ्रान्तः कार्येषु च न मुह्यति
   कच चिन पुरुषकार्याणि कुरुते नृपतेः सुतः
16 दविविधं तरिविधॊपायम उपायम अपि सेवते
   विजिगीषुः सुहृत कच चिन मित्रेषु च परंतपः
17 कच चिन मित्राणि लभते मित्रैश चाप्य अभिगम्यते
   कच चित कल्याणमित्रश च मित्रैश चापि पुरस्कृतः
18 कच चिद आशास्ति देवानां परसादं पार्थिवात्मजः
   कच चित पुरुषकारं च दैवं च परतिपद्यते
19 कच चिन न विगतस्नेहॊ विवासान मयि राघवः
   कच चिन मां वयसनाद अस्मान मॊक्षयिष्यति वानरः
20 सुखानाम उचितॊ नित्यम असुखानाम अनूचितः
   दुःखम उत्तरम आसाद्य कच चिद रामॊ न सीदति
21 कौसल्यायास तथा कच चित सुमित्रायास तथैव च
   अभीक्ष्णं शरूयते कच चित कुशलं भरतस्य च
22 मन्निमित्तेन मानार्हः कच चिच छॊकेन राघवः
   कच चिन नान्यमना रामः कच चिन मां तारयिष्यति
23 कच चिद अक्षाुहिणीं भीमां भरतॊ भरातृवत्सलः
   धवजिनीं मन्त्रिभिर गुप्तां परेषयिष्यति मत्कृते
24 वानराधिपतिः शरीमान सुग्रीवः कच चिद एष्यति
   मत्कृते हरिभिर वीरैर वृतॊ दन्तनखायुधैः
25 कच चिच च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः
   अस्त्रविच छरजालेन राक्षसान विधमिष्यति
26 रौद्रेण कच चिद अस्त्रेण रामेण निहतं रणे
   दरक्ष्याम्य अल्पेन कालेन रावणं ससुहृज्जनम
27 कच चिन न तद धेमसमानवर्णं; तस्याननं पद्मसमानगन्धि
   मया विना शुष्यति शॊकदीनं; जलक्षये पद्मम इवातपेन
28 धर्मापदेशात तयजतश च राज्यां; मां चाप्य अरण्यं नयतः पदातिम
   नासीद वयथा यस्य न भीर न शॊकः; कच चित स धैर्यं हृदये करॊति
29 न चास्य माता न पिता न चान्यः; सनेहाद विशिष्टॊ ऽसति मया समॊ वा
   तावद धय अहं दूतजिजीविषेयं; यावत परवृत्तिं शृणुयां परियस्य
30 इतीव देवी वचनं महार्थं; तं वानरेन्द्रं मधुरार्थम उक्त्वा
   शरॊतुं पुनस तस्य वचॊ ऽभिरामं; रामार्थयुक्तं विरराम रामा
31 सीताया वचनं शरुत्वा मारुतिर भीमविक्रमः
   शिरस्य अञ्जलिम आधाय वाक्यम उत्तरम अब्रवीत
32 न तवाम इहस्थां जानीते रामः कमललॊचनः
   शरुत्वैव तु वचॊ मह्यं कषिप्रम एष्यति राघवः
33 चमूं परकर्षन महतीं हर्यृष्कगणसंकुलाम
   विष्टम्भयित्वा बाणौघैर अक्षॊभ्यं वरुणालयम
   करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम
34 तत्र यद्य अन्तरा मृत्युर यदि देवाः सहासुराः
   सथास्यन्ति पथि रामस्य स तान अपि वधिष्यति
35 तवादर्शनजेनार्ये शॊकेन स परिप्लुतः
   न शर्म लभते रामः सिंहार्दित इव दविपः
36 दर्दरेण च ते देवि शपे मूलफलेन च
   मलयेन च विन्ध्येन मेरुणा मन्दरेण च
37 यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम
   मुखं दरक्ष्यसि रामस्य पूर्णचन्द्रम इवॊदितम
38 कषिप्रं दरक्ष्यसि वैदेहि रामं परस्रवणे गिरौ
   शतक्रतुम इवासीनं नाकपृष्ठस्य मूर्धनि
39 न मांसं राघवॊ भुङ्क्ते न चापि मधुसेवते
   वन्यं सुविहितं नित्यं भक्तम अश्नाति पञ्चमम
40 नैव दंशान न मशकान न कीटान न सरीसृपान
   राघवॊ ऽपनयेद गत्रात तवद्गतेनान्तरात्मना
41 नित्यं धयानपरॊ रामॊ नित्यं शॊकपरायणः
   नान्यच चिन्तयते किं चित स तु कामवशं गतः
42 अनिद्रः सततं रामः सुप्तॊ ऽपि च नरॊत्तमः
   सीतेति मधुरां वाणीं वयाहरन परतिबुध्यते
43 दृष्ट्वा फलं वा पुष्पं वा यच चान्यत सत्रीमनॊहरम
   बहुशॊ हा परियेत्य एवं शवसंस तवाम अभिभाषते
44 स देवि नित्यं परितप्यमानस; तवाम एव सीतेत्य अभिभाषमाणः
   धृतव्रतॊ राजसुतॊ महात्मा; तवैव लाभाय कृतप्रयत्नः
45 सा रामसंकीर्तनवीतशॊका; रामस्य शॊकेन समानशॊका
   शरन्मुखेनाम्बुदशेषचन्द्रा; निशेव वैदेहसुता बभूव


Next: Chapter 35