Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 14

 1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
  guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat
 2 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
  sītām āśritya tejasvī hanumān vilalāpa ha
 3 mānyā guruvinītasya lakṣmaṇasya gurupriyā
  yadi sītāpi duḥkhārtā kālo hi duratikramaḥ
 4 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
  nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame
 5 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
  rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā
 6 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
  jagāma manasā rāmaṃ vacanaṃ cedam abravīt
 7 asyā hetor viśālākṣyā hato vālī mahābalaḥ
  rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ
 8 virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
  vane rāmeṇa vikramya mahendreṇeva śambaraḥ
 9 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
  nihatāni janasthāne śarair agniśikhopamaiḥ
 10 kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
   dūṣaṇaś ca mahātejā rāmeṇa viditātmanā
11 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
   asyā nimitte sugrīvaḥ prāptavāṁl lokasatkṛtam
12 sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
   asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā
13 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
   asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
14 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
   trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām
15 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
   sutā janakarājasya sītā bhartṛdṛḍhavratā
16 utthitā medinīṃ bhittvā kṣetre halamukhakṣate
   padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ
17 vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
   snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī
18 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
   iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā
19 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
   acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam
20 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
   yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā
21 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
   sahate yātanām etām anarthānām abhāginī
22 imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
   rāvaṇena pramathitāṃ prapām iva pipāsitaḥ
23 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
   rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm
24 kāmabhogaiḥ parityaktā hīnā bandhujanena ca
   dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī
25 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
   ekasthahṛdayā nūnaṃ rāmam evānupaśyati
26 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
   eṣā hi rahitā tena śobhanārhā na śobhate
27 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
   dhārayaty ātmano dehaṃ na duḥkhenāvasīdati
28 imām asitakeśāntāṃ śatapatranibhekṣaṇām
   sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ
29 kṣitikṣamā puṣkarasaṃnibhākṣī; yā rakṣitā rāghavalakṣmaṇābhyām
   sā rākṣasībhir vikṛtekṣaṇābhiḥ; saṃrakṣyate saṃprati vṛkṣamūle
30 himahatanalinīva naṣṭaśobhā; vyasanaparamparayā nipīḍyamānā
   sahacararahiteva cakravākī; janakasutā kṛpaṇāṃ daśāṃ prapannā
31 asyā hi puṣpāvanatāgraśākhāḥ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
   himavyapāyena ca mandaraśmir; abhyutthito naikasahasraraśmiḥ
32 ity evam arthaṃ kapir anvavekṣya; sīteyam ity eva niviṣṭabuddhiḥ
   saṃśritya tasmin niṣasāda vṛkṣe; balī harīṇām ṛṣabhas tarasvī
 1 परशस्य तु परशस्तव्यां सीतां तां हरिपुंगवः
  गुणाभिरामं रामं च पुनश चिन्तापरॊ ऽभवत
 2 स मुहूर्तम इव धयात्वा बाष्पपर्याकुलेक्षणः
  सीताम आश्रित्य तेजस्वी हनुमान विललाप ह
 3 मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया
  यदि सीतापि दुःखार्ता कालॊ हि दुरतिक्रमः
 4 रामस्य वयवसायज्ञा लक्ष्मणस्य च धीमतः
  नात्यर्थं कषुभ्यते देवी गङ्गेव जलदागमे
 5 तुल्यशीलवयॊवृत्तां तुल्याभिजनलक्षणाम
  राघवॊ ऽरहति वैदेहीं तं चेयम असितेक्षणा
 6 तां दृष्ट्वा नवहेमाभां लॊककान्ताम इव शरियम
  जगाम मनसा रामं वचनं चेदम अब्रवीत
 7 अस्या हेतॊर विशालाक्ष्या हतॊ वाली महाबलः
  रावणप्रतिमॊ वीर्ये कबन्धश च निपातितः
 8 विराधश च हतः संख्ये राक्षसॊ भीमविक्रमः
  वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः
 9 चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम
  निहतानि जनस्थाने शरैर अग्निशिखॊपमैः
 10 खरश च निहतः संख्ये तरिशिराश च निपातितः
   दूषणश च महातेजा रामेण विदितात्मना
11 ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम
   अस्या निमित्ते सुग्रीवः पराप्तवाँल लॊकसत्कृतम
12 सागरश च मया करान्तः शरीमान नदनदीपतिः
   अस्या हेतॊर विशालाक्ष्याः पुरी चेयं निरीक्षिता
13 यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत
   अस्याः कृते जगच चापि युक्तम इत्य एव मे मतिः
14 राज्यं वा तरिषु लॊकेषु सीता वा जनकात्मजा
   तरैलॊक्यराज्यं सकलं सीताया नाप्नुयात कलाम
15 इयं सा धर्मशीलस्य मैथिलस्य महात्मनः
   सुता जनकराजस्य सीता भर्तृदृढव्रता
16 उत्थिता मेदिनीं भित्त्वा कषेत्रे हलमुखक्षते
   पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः
17 विक्रान्तस्यार्यशीलस्य संयुगेष्व अनिवर्तिनः
   सनुषा दशरथस्यैषा जयेष्ठा राज्ञॊ यशस्विनी
18 धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः
   इयं सा दयिता भार्या राक्षसी वशम आगता
19 सर्वान भॊगान परित्यज्य भर्तृस्नेहबलात कृता
   अचिन्तयित्वा दुःखानि परविष्टा निर्जनं वनम
20 संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता
   या परां भजते परीतिं वने ऽपि भवने यथा
21 सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी
   सहते यातनाम एताम अनर्थानाम अभागिनी
22 इमां तु शीलसंपन्नां दरष्टुम इच्छति राघवः
   रावणेन परमथितां परपाम इव पिपासितः
23 अस्या नूनं पुनर लाभाद राघवः परीतिम एष्यति
   राजा राज्यपरिभ्रष्टः पुनः पराप्येव मेदिनीम
24 कामभॊगैः परित्यक्ता हीना बन्धुजनेन च
   धारयत्य आत्मनॊ देहं तत्समागमकाङ्क्षिणी
25 नैषा पश्यति राक्षस्यॊ नेमान पुष्पफलद्रुमान
   एकस्थहृदया नूनं रामम एवानुपश्यति
26 भर्ता नाम परं नार्या भूषणं भूषणाद अपि
   एषा हि रहिता तेन शॊभनार्हा न शॊभते
27 दुष्करं कुरुते रामॊ हीनॊ यद अनया परभुः
   धारयत्य आत्मनॊ देहं न दुःखेनावसीदति
28 इमाम असितकेशान्तां शतपत्रनिभेक्षणाम
   सुखार्हां दुःखितां दृष्ट्वा ममापि वयथितं मनः
29 कषितिक्षमा पुष्करसंनिभाक्षी; या रक्षिता राघवलक्ष्मणाभ्याम
   सा राक्षसीभिर विकृतेक्षणाभिः; संरक्ष्यते संप्रति वृक्षमूले
30 हिमहतनलिनीव नष्टशॊभा; वयसनपरम्परया निपीड्यमाना
   सहचररहितेव चक्रवाकी; जनकसुता कृपणां दशां परपन्ना
31 अस्या हि पुष्पावनताग्रशाखाः; शॊकं दृढं वै जनयत्य अशॊकाः
   हिमव्यपायेन च मन्दरश्मिर; अभ्युत्थितॊ नैकसहस्ररश्मिः
32 इत्य एवम अर्थं कपिर अन्ववेक्ष्य; सीतेयम इत्य एव निविष्टबुद्धिः
   संश्रित्य तस्मिन निषसाद वृक्षे; बली हरीणाम ऋषभस तरस्वी


Next: Chapter 15