Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 66

 1 saṃstūyamāno hanumān vyavardhata mahābalaḥ
  samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān
 2 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
  tejasāpūryamāṇasya rūpam āsīd anuttamam
 3 yathā vijṛmbhate siṃho vivṛddho girigahvare
  mārutasyaurasaḥ putras tathā saṃprati jṛmbhate
 4 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
  ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ
 5 harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
  abhivādya harīn vṛddhān hanumān idam abravīt
 6 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
  balavān aprameyaś ca vāyur ākāśagocaraḥ
 7 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
  mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ
 8 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
  meruṃ girim asaṃgena parigantuṃ sahasraśaḥ
 9 bāhuvegapraṇunnena sāgareṇāham utsahe
  samāplāvayituṃ lokaṃ saparvatanadīhradam
 10 mamorujaṅghāvegena bhaviṣyati samutthitaḥ
   saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ
11 pannagāśanam ākāśe patantaṃ pakṣisevitam
   vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ
12 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
   anastamitam ādityam abhigantuṃ samutsahe
13 tato bhūmim asaṃspṛśya punar āgantum utsahe
   pravegenaiva mahatā bhīmena plavagarṣabhāḥ
14 utsaheyam atikrāntuṃ sarvān ākāśagocarān
   sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm
15 parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
   hariṣye coruvegena plavamāno mahārṇavam
16 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
   anuyāsyati mām adya plavamānaṃ vihāyasā
   bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare
17 carantaṃ ghoram ākāśam utpatiṣyantam eva ca
   drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ
18 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
   divam āvṛtya gacchantaṃ grasamānam ivāmbaram
19 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
   sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ
20 vainateyasya vā śaktir mama vā mārutasya vā
   ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
   na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet
21 nimeṣāntaramātreṇa nirālambhanam ambaram
   sahasā nipatiṣyāmi ghanād vidyud ivotthitā
22 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
   viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva
23 buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
   ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ
24 mārutasya samo vege garuḍasya samo jave
   ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ
25 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
   vikramya sahasā hastād amṛtaṃ tad ihānaye
   laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ
26 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
   uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ
27 vīra kesariṇaḥ putra vegavan mārutātmaja
   jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ
28 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
   maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ
29 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
   gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam
30 sthāsyāmaś caikapādena yāvadāgamanaṃ tava
   tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām
31 tatas tu hariśārdūlas tān uvāca vanaukasaḥ
   neyaṃ mama mahī vegaṃ plavane dhārayiṣyati
32 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
   śikharāṇi mahendrasya sthirāṇi ca mahānti ca
33 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
   plavato dhārayiṣyanti yojanānām itaḥ śatam
34 tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
   āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ
35 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
   latākusumasaṃbādhaṃ nityapuṣpaphaladrumam
36 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
   mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam
37 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
   vicacāra hariśreṣṭho mahendrasamavikramaḥ
38 pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
   rarāsa siṃhābhihato mahān matta iva dvipaḥ
39 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
   vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ
40 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
   utpatadbhir vihaṃgaiś ca vidyādharagaṇair api
41 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
   śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ
42 niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
   sapatāka ivābhāti sa tadā dharaṇīdharaḥ
43 ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
   sīdan mahati kāntāre sārthahīna ivādhvagaḥ
44 sa vegavān vegasamāhitātmā; haripravīraḥ paravīrahantā
   manaḥ samādhāya mahānubhāvo; jagāma laṅkāṃ manasā manasvī
 1 संस्तूयमानॊ हनुमान वयवर्धत महाबलः
  समाविध्य च लाङ्गूलं हर्षाच च बलम एयिवान
 2 तस्य संस्तूयमानस्य सर्वैर वानरपुंगवैः
  तेजसापूर्यमाणस्य रूपम आसीद अनुत्तमम
 3 यथा विजृम्भते सिंहॊ विवृद्धॊ गिरिगह्वरे
  मारुतस्यौरसः पुत्रस तथा संप्रति जृम्भते
 4 अशॊभत मुखं तस्य जृम्भमाणस्य धीमतः
  अम्बरीषॊपमं दीप्तं विधूम इव पावकः
 5 हरीणाम उत्थितॊ मध्यात संप्रहृष्टतनूरुहः
  अभिवाद्य हरीन वृद्धान हनुमान इदम अब्रवीत
 6 अरुजन पर्वताग्राणि हुताशनसखॊ ऽनिलः
  बलवान अप्रमेयश च वायुर आकाशगॊचरः
 7 तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः
  मारुतस्यौरसः पुत्रः पलवने नास्ति मे समः
 8 उत्सहेयं हि विस्तीर्णम आलिखन्तम इवाम्बरम
  मेरुं गिरिम असंगेन परिगन्तुं सहस्रशः
 9 बाहुवेगप्रणुन्नेन सागरेणाहम उत्सहे
  समाप्लावयितुं लॊकं सपर्वतनदीह्रदम
 10 ममॊरुजङ्घावेगेन भविष्यति समुत्थितः
   संमूर्छितमहाग्राहः समुद्रॊ वरुणालयः
11 पन्नगाशनम आकाशे पतन्तं पक्षिसेवितम
   वैनतेयम अहं शक्तः परिगन्तुं सहस्रशः
12 उदयात परस्थितं वापि जवलन्तं रश्मिमालिनम
   अनस्तमितम आदित्यम अभिगन्तुं समुत्सहे
13 ततॊ भूमिम असंस्पृश्य पुनर आगन्तुम उत्सहे
   परवेगेनैव महता भीमेन पलवगर्षभाः
14 उत्सहेयम अतिक्रान्तुं सर्वान आकाशगॊचरान
   सागरं कषॊभयिष्यामि दारयिष्यामि मेदिनीम
15 पर्वतान कम्पयिष्यामि पलवमानः पलवंगमाः
   हरिष्ये चॊरुवेगेन पलवमानॊ महार्णवम
16 लतानां वीरुधां पुष्पं पादपानां च सर्वशः
   अनुयास्यति माम अद्य पलवमानं विहायसा
   भविष्यति हि मे पन्थाः सवातेः पन्था इवाम्बरे
17 चरन्तं घॊरम आकाशम उत्पतिष्यन्तम एव च
   दरक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः
18 महामेरुप्रतीकाशं मां दरक्ष्यध्वं पलवंगमाः
   दिवम आवृत्य गच्छन्तं गरसमानम इवाम्बरम
19 विधमिष्यामि जीमूतान कम्पयिष्यामि पर्वतान
   सागरं कषॊभयिष्यामि पलवमानः समाहितः
20 वैनतेयस्य वा शक्तिर मम वा मारुतस्य वा
   ऋते सुपर्णराजानं मारुतं वा महाबलम
   न हि भूतं परपश्यामि यॊ मां पलुतम अनुव्रजेत
21 निमेषान्तरमात्रेण निरालम्भनम अम्बरम
   सहसा निपतिष्यामि घनाद विद्युद इवॊत्थिता
22 भविष्यति हि मे रूपं पलवमानस्य सागरम
   विष्णॊः परक्रममाणस्य तदा तरीन विक्रमान इव
23 बुद्ध्या चाहं परपश्यामि मनश चेष्टा च मे तथा
   अहं दरक्ष्यामि वैदेहीं परमॊदध्वं पलवंगमाः
24 मारुतस्य समॊ वेगे गरुडस्य समॊ जवे
   अयुतं यॊजनानां तु गमिष्यामीति मे मतिः
25 वासवस्य सवज्रस्य बरह्मणॊ वा सवयम्भुवः
   विक्रम्य सहसा हस्ताद अमृतं तद इहानये
   लङ्कां वापि समुत्क्षिप्य गच्छेयम इति मे मतिः
26 तम एवं वानरश्रेष्ठं गर्जन्तम अमितौजसं
   उवाच परिसंहृष्टॊ जाम्बवान हरिसत्तमः
27 वीर केसरिणः पुत्र वेगवन मारुतात्मज
   जञातीनां विपुलं शॊकस तवया तात परणाशितः
28 तव कल्याणरुचयः कपिमुख्याः समागताः
   मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः
29 ऋषीणां च परसादेन कपिवृद्धमतेन च
   गुरूणां च परसादेन पलवस्व तवं महार्णवम
30 सथास्यामश चैकपादेन यावदागमनं तव
   तवद्गतानि च सर्वेषां जीवितानि वनौकसाम
31 ततस तु हरिशार्दूलस तान उवाच वनौकसः
   नेयं मम मही वेगं पलवने धारयिष्यति
32 एतानि हि नगस्यास्य शिलासंकटशालिनः
   शिखराणि महेन्द्रस्य सथिराणि च महान्ति च
33 एतानि मम निष्पेषं पादयॊः पततां वराः
   पलवतॊ धारयिष्यन्ति यॊजनानाम इतः शतम
34 ततस तु मारुतप्रख्यः स हरिर मारुतात्मजः
   आरुरॊह नगश्रेष्ठं महेन्द्रम अरिमर्दनः
35 वृतं नानाविधैर वृक्षैर मृगसेवितशाद्वलम
   लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम
36 सिंहशार्दूलचरितं मत्तमातङ्गसेवितम
   मत्तद्विजगणॊद्घुष्टं सलिलॊत्पीडसंकुलम
37 महद्भिर उच्छ्रितं शृङ्गैर महेन्द्रं स महाबलः
   विचचार हरिश्रेष्ठॊ महेन्द्रसमविक्रमः
38 पादाभ्यां पीडितस तेन महाशैलॊ महात्मना
   ररास सिंहाभिहतॊ महान मत्त इव दविपः
39 मुमॊच सलिलॊत्पीडान विप्रकीर्णशिलॊच्चयः
   वित्रस्तमृगमातङ्गः परकम्पितमहाद्रुमः
40 नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः
   उत्पतद्भिर विहंगैश च विद्याधरगणैर अपि
41 तयज्यमानमहासानुः संनिलीनमहॊरगः
   शैलशृङ्गशिलॊद्घातस तदाभूत स महागिरिः
42 निःश्वसद्भिस तदा तैस तु भुजगैर अर्धनिःसृतैः
   सपताक इवाभाति स तदा धरणीधरः
43 ऋषिभिस तरास संभ्रान्तैस तयज्यमानः शिलॊच्चयः
   सीदन महति कान्तारे सार्थहीन इवाध्वगः
44 स वेगवान वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता
   मनः समाधाय महानुभावॊ; जगाम लङ्कां मनसा मनस्वी


Next: Chapter 1