Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 61

 1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam
  atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt
 2 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ
  cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te
 3 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam
  dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
 4 rājā daśaratho nāma kaś cid ikṣvākunandanaḥ
  tasya putro mahātejā rāmo nāma bhaviṣyati
 5 araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
  tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ
 6 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
  rākṣasendro janasthānād avadhyaḥ suradānavaiḥ
 7 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī
  na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
 8 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
  yad annam amṛtaprakhyaṃ surāṇām api durlabham
 9 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti
  agram uddhṛtya rāmāya bhūtale nirvapiṣyati
 10 yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
   devatvaṃ gatayor vāpi tayor annam idaṃ tv iti
11 eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ
   ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama
12 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi
   deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
13 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam
   ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi
14 tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ
   brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca
15 icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau
   necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram
 1 एवम उक्त्वा मुनिश्रेष्ठम अरुदं दुःखितॊ भृशम
  अथ धयात्वा मुहूर्तं तु भगवान इदम अब्रवीत
 2 पक्षौ च ते परपक्षौ च पुनर अन्यौ भविष्यतः
  चक्षुषी चैव पराणाश च विक्रमश च बलं च ते
 3 पुराणे सुमहत कार्यं भविष्यं हि मया शरुतम
  दृष्टं मे तपसा चैव शरुत्वा च विदितं मम
 4 राजा दशरथॊ नाम कश चिद इक्ष्वाकुनन्दनः
  तस्य पुत्रॊ महातेजा रामॊ नाम भविष्यति
 5 अरण्यं च सह भरात्रा लक्ष्मणेन गमिष्यति
  तस्मिन्न अर्थे नियुक्तः सन पित्रा सत्यपराक्रमः
 6 नैरृतॊ रावणॊ नाम तस्या भार्यां हरिष्यति
  राक्षसेन्द्रॊ जनस्थानाद अवध्यः सुरदानवैः
 7 सा च कामैः परलॊभ्यन्ती भक्ष्यैर भॊज्यैश च मैथिली
  न भॊक्ष्यति महाभागा दुःखमग्ना यशस्विनी
 8 परमान्नं तु वैदेह्या जञात्वा दास्यति वासवः
  यद अन्नम अमृतप्रख्यं सुराणाम अपि दुर्लभम
 9 तद अन्नं मैथिली पराप्य विज्ञायेन्द्राद इदं तव इति
  अग्रम उद्धृत्य रामाय भूतले निर्वपिष्यति
 10 यदि जीवति मे भर्ता लक्ष्मणेन सह परभुः
   देवत्वं गतयॊर वापि तयॊर अन्नम इदं तव इति
11 एष्यन्त्य अन्वेषकास तस्या रामदूताः पलवंगमाः
   आख्येया राममहिषी तवया तेभ्यॊ विहंगम
12 सर्वथा तु न गन्तव्यम ईदृशः कव गमिष्यसि
   देशकालौ परतीक्षस्व पक्षौ तवं परतिपत्स्यसे
13 उत्सहेयम अहं कर्तुम अद्यैव तवां सपक्षकम
   इहस्थस तवं तु लॊकानां हितं कार्यं करिष्यसि
14 तवयापि खलु तत कार्यं तयॊश च नृपपुत्रयॊः
   बराह्मणानां सुराणां च मुनीनां वासवस्य च
15 इच्छाम्य अहम अपि दरष्टुं भरातरु रामलक्ष्मणौ
   नेच्छे चिरं धारयितुं पराणांस तयक्ष्ये कलेवरम


Next: Chapter 62