Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 59

 1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ
  upaviṣṭā girau durge parivārya samantataḥ
 2 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam
  janitapratyayo harṣāt saṃpātiḥ punar abravīt
 3 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama
  tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm
 4 asya vindhyasya śikhare patito 'smi purā vane
  sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ
 5 labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva
  vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
 6 tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca
  vanāny aṭavideśāṃś ca samīkṣya matir āgamat
 7 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān
  dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ
 8 āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam
  ṛṣir niśākaro nāma yasminn ugratapābhavat
 9 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā
  vasato mama dharmajñāḥ svargate tu niśākare
 10 avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ
   tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ
11 tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam
   jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ
12 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ
   vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate
13 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ
   draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram
14 athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ
   kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham
15 tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ
   parivāryopagacchanti dātāraṃ prāṇino yathā
16 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ
   praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam
17 ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ
   muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata
18 saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate
   agnidagdhāv imau pakṣau tvak caiva vraṇitā tava
19 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave
   gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau
20 jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava
   mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama
21 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham
   daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ
 1 ततः कृतॊदकं सनातं तं गृध्रं हरियूथपाः
  उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः
 2 तम अङ्गदम उपासीनं तैः सर्वैर हरिभिर वृतम
  जनितप्रत्ययॊ हर्षात संपातिः पुनर अब्रवीत
 3 कृत्वा निःशब्दम एकाग्राः शृण्वन्तु हरयॊ मम
  तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम
 4 अस्य विन्ध्यस्य शिखरे पतितॊ ऽसमि पुरा वने
  सूर्यातपपरीताङ्गॊ निर्दग्धः सूर्यरश्मिभिः
 5 लब्धसंज्ञस तु षड्रात्राद विवशॊ विह्वलन्न इव
  वीक्षमाणॊ दिशः सर्वा नाभिजानामि किं चन
 6 ततस तु सागराञ शैलान नदीः सर्वाः सरांसि च
  वनान्य अटविदेशांश च समीक्ष्य मतिर आगमत
 7 हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान
  दक्षिणस्यॊदधेस तीरे विन्ध्यॊ ऽयम इति निश्चितः
 8 आसीच चात्राश्रमं पुण्यं सुरैर अपि सुपूजितम
  ऋषिर निशाकरॊ नाम यस्मिन्न उग्रतपाभवत
 9 अष्टौ वर्षसहस्राणि तेनास्मिन्न ऋषिणा विना
  वसतॊ मम धर्मज्ञाः सवर्गते तु निशाकरे
 10 अवतीर्य च विन्ध्याग्रात कृच्छ्रेण विषमाच छनैः
   तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर आगतः
11 तम ऋषिं दरष्टु कामॊ ऽसमि दुःखेनाभ्यागतॊ भृशम
   जटायुषा मया चैव बहुशॊ ऽभिगतॊ हि सः
12 तस्याश्रमपदाभ्याशे ववुर वाताः सुगन्धिनः
   वृक्षॊ नापुष्पितः कश चिद अफलॊ वा न दृश्यते
13 उपेत्य चाश्रमं पुण्यं वृक्षमूलम उपाश्रितः
   दरष्टुकामः परतीक्षे च भगवन्तं निशाकरम
14 अथापश्यम अदूरस्थम ऋषिं जवलिततेजसं
   कृताभिषेकं दुर्धर्षम उपावृत्तम उदङ्मुखम
15 तम ऋक्षाः सृमरा वयाघ्राः सिंहा नागाः सरीसृपाः
   परिवार्यॊपगच्छन्ति दातारं पराणिनॊ यथा
16 ततः पराप्तम ऋषिं जञात्वा तानि सत्त्वानि वै ययुः
   परविष्टे राजनि यथा सर्वं सामात्यकं बलम
17 ऋषिस तु दृष्ट्वा मां तुष्टः परविष्टश चाश्रमं पुनः
   मुहूर्तमात्रान निष्क्रम्य ततः कार्यम अपृच्छत
18 सौम्य वैकल्यतां दृष्ट्वा रॊंणां ते नावगम्यते
   अग्निदग्धाव इमौ पक्षौ तवक चैव वरणिता तव
19 दवौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे
   गृध्राणां चैव राजानौ भरातरौ कामरूपिणौ
20 जयेष्ठस तवं तु च संपातिर जटायुर अनुजस तव
   मानुषं रूपम आस्थाय गृह्णीतां चरणौ मम
21 किं ते वयाधिसमुत्थानं पक्षयॊः पतनं कथम
   दण्डॊ वायं धृतः केन सर्वम आख्याहि पृच्छतः


Next: Chapter 60