Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 58

 1 tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam
  niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ
 2 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ
  bhūtalāt sahasotthāya gṛdhrarājānam abravīt
 3 kva sītā kena vā dṛṣṭā ko vā harati maithilīm
  tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām
 4 ko dāśarathibāṇānāṃ vajraveganipātinām
  svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam
 5 sa harīn prītisaṃyuktān sītā śrutisamāhitān
  punar āśvāsayan prīta idaṃ vacanam abravīt
 6 śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam
  yena cāpi mamākhyātaṃ yatra cāyatalocanā
 7 aham asmin girau durge bahuyojanam āyate
  cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ
 8 taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ
  āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ
 9 tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ
  mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam
 10 sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ
   gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ
11 sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ
   kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ
12 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ
   anumānya yathātattvam idaṃ vacanam abravīt
13 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ
   mahendrasya girer dvāram āvṛtya ca samāsthitaḥ
14 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
   panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ
15 tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām
   striyam ādāya gacchan vai bhinnāñjanacayopamaḥ
16 so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
   tena sāmnā vinītena panthānam abhiyācitaḥ
17 na hi sāmopapannānāṃ prahartā vidyate kva cit
   nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ
18 sa yātas tejasā vyoma saṃkṣipann iva vegataḥ
   athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ
19 diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ
   kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam
20 evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
   sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ
21 haran dāśarather bhāryāṃ rāmasya janakātmajām
   bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām
22 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām
   eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ
23 etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat
   tac chrutvāpi hi me buddhir nāsīt kā cit parākrame
24 apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet
   yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā
25 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam
   vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
   yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ
26 te bhavanto matiśreṣṭhā balavanto manasvinaḥ
   sahitāḥ kapirājena devair api durāsadāḥ
27 rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ
   trayāṇām api lokānāṃ paryāptās trāṇanigrahe
28 kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ
   bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram
29 tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ
   na hi karmasu sajjante buddhimanto bhavadvidhāḥ
 1 ततस तद अमृतास्वादं गृध्रराजेन भाषितम
  निशम्य वदतॊ हृष्टास ते वचः पलवगर्षभाः
 2 जाम्बवान वै हरिश्रेष्ठः सह सर्वैः पलवंगमैः
  भूतलात सहसॊत्थाय गृध्रराजानम अब्रवीत
 3 कव सीता केन वा दृष्टा कॊ वा हरति मैथिलीम
  तद आख्यातु भवान सर्वं गतिर भव वनौकसाम
 4 कॊ दाशरथिबाणानां वज्रवेगनिपातिनाम
  सवयं लक्ष्मणम उक्तानां न चिन्तयति विक्रमम
 5 स हरीन परीतिसंयुक्तान सीता शरुतिसमाहितान
  पुनर आश्वासयन परीत इदं वचनम अब्रवीत
 6 शरूयताम इह वैदेह्या यथा मे हरणं शरुतम
  येन चापि ममाख्यातं यत्र चायतलॊचना
 7 अहम अस्मिन गिरौ दुर्गे बहुयॊजनम आयते
  चिरान निपतितॊ वृद्धः कषीणप्राणपराक्रमः
 8 तं माम एवंगतं पुत्रः सुपार्श्वॊ नाम नामतः
  आहारेण यथाकालं बिभर्ति पततां वरः
 9 तीक्ष्णकामास तु गन्धर्वास तीक्ष्णकॊपा भुजंगमाः
  मृगाणां तु भयं तीक्ष्णं ततस तीक्ष्णक्षुधा वयम
 10 स कदा चित कषुधार्तस्य मम चाहारकाङ्क्षिणः
   गतसूर्यॊ ऽहनि पराप्तॊ मम पुत्रॊ हय अनामिषः
11 स मया वृद्धभावाच च कॊपाच च परिभर्त्सितः
   कषुत्पिपासा परीतेन कुमारः पततां वरः
12 स ममाहारसंरॊधात पीडितः परीतिवर्धनः
   अनुमान्य यथातत्त्वम इदं वचनम अब्रवीत
13 अहं तात यथाकालम आमिषार्थी खम आप्लुतः
   महेन्द्रस्य गिरेर दवारम आवृत्य च समास्थितः
14 तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम
   पन्थानम एकॊ ऽधयवसं संनिरॊद्धुम अवाङ्मुखः
15 तत्र कश चिन मया दृष्टः सूर्यॊदयसमप्रभाम
   सत्रियम आदाय गच्छन वै भिन्नाञ्जनचयॊपमः
16 सॊ ऽहम अभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः
   तेन साम्ना विनीतेन पन्थानम अभियाचितः
17 न हि सामॊपपन्नानां परहर्ता विद्यते कव चित
   नीचेष्व अपि जनः कश चित किम अङ्ग बत मद्विधः
18 स यातस तेजसा वयॊम संक्षिपन्न इव वेगतः
   अथाहं खे चरैर भूतैर अभिगम्य सभाजितः
19 दिष्ट्या जीवसि तातेति अब्रुवन मां महर्षयः
   कथं चित सकलत्रॊ ऽसौ गतस ते सवस्त्य असंशयम
20 एवम उक्तस ततॊ ऽहं तैः सिद्धैः परमशॊभनैः
   स च मे रावणॊ राजा रक्षसां परतिवेदितः
21 हरन दाशरथेर भार्यां रामस्य जनकात्मजाम
   भरष्टाभरणकौशेयां शॊकवेगपराजिताम
22 रामलक्ष्मणयॊर नाम करॊशन्तीं मुक्तमूर्धजाम
   एष कालात्ययस तावद इति वाक्यविदां वरः
23 एतम अर्थं समग्रं मे सुपार्श्वः परत्यवेदयत
   तच छरुत्वापि हि मे बुद्धिर नासीत का चित पराक्रमे
24 अपक्षॊ हि कथं पक्षी कर्म किं चिद उपक्रमेत
   यत तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना
25 शरूयतां तत परवक्ष्यामि भवतां पौरुषाश्रयम
   वाङ्मतिभ्यां हि सार्वेषां करिष्यामि परियं हि वः
   यद धि दाशरथेः कार्यं मम तन नात्र संशयः
26 ते भवन्तॊ मतिश्रेष्ठा बलवन्तॊ मनस्विनः
   सहिताः कपिराजेन देवैर अपि दुरासदाः
27 रामलक्ष्मणबाणाश च निशिताः कङ्कपत्रिणः
   तरयाणाम अपि लॊकानां पर्याप्तास तराणनिग्रहे
28 कामं खलु दशग्रीवस तेजॊबलसमन्वितः
   भवतां तु समर्थानां न किं चिद अपि दुष्करम
29 तद अलं कालसंगेन करियतां बुद्धिनिश्चयः
   न हि कर्मसु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः


Next: Chapter 59