Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 57

 1 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ
  sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ
 2 yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ
  yamākhyāta hataṃ yuddhe rāvaṇena balīyasā
 3 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye
  na hi me śaktir adyāsti bhrātur vairavimokṣaṇe
 4 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
  ādityam upayātau svo jvalantaṃ raśmimālinam
 5 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
  madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati
 6 tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam
  pakṣābhyaṃ chādayām āsa snehāt paramavihvalam
 7 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ
  aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye
 8 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā
  yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā
 9 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
  ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ
 10 adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
   antike yadi vā dūre yadi jānāsi śaṃsa naḥ
11 tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
   ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan
12 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ
   vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam
13 jānāmi vāruṇāl lokān viṣṇos traivikramān api
   devāsuravimardāṃś ca amṛtasya ca manthanam
14 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
   jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama
15 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
   hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā
16 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
   bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī
17 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam
   asite rākṣase bhāti yathā vā taḍidambude
18 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt
   śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ
19 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
   adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ
20 ito dvīpe samudrasya saṃpūrṇe śatayojane
   tasmiṁl laṅkā purī ramyā nirmitā viśvakarmaṇā
21 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
   rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā
22 janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm
   laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ
23 saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam
   āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam
24 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ
   jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha
25 ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
   dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
26 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha
   śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam
27 balavīryopapannānāṃ rūpayauvanaśālinām
   ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā
   vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ
28 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
   ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā
29 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
   tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ
   āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ
30 asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ
   vihitā pādamūle tu vṛttiś caraṇayodhinām
31 upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ
   abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha
32 samudraṃ netum icchāmi bhavadbhir varuṇālayam
   pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
33 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
   nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ
34 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
   babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te
 1 इत्य उक्तः करुणं वाक्यं वानरैस तयक्तजीवितैः
  सबाष्पॊ वानरान गृध्रः परत्युवाच महास्वनः
 2 यवीयान मम स भराता जटायुर नाम वानराः
  यमाख्यात हतं युद्धे रावणेन बलीयसा
 3 वृद्धभावाद अपक्षत्वाच छृण्वंस तद अपि मर्षये
  न हि मे शक्तिर अद्यास्ति भरातुर वैरविमॊक्षणे
 4 पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ
  आदित्यम उपयातौ सवॊ जवलन्तं रश्मिमालिनम
 5 आवृत्याकाशमार्गेण जवेन सम गतौ भृशम
  मध्यं पराप्ते च सूर्ये च जटायुर अवसीदति
 6 तम अहं भरातरं दृष्ट्वा सूर्यरश्मिभिर अर्दितम
  पक्षाभ्यं छादयाम आस सनेहात परमविह्वलम
 7 निर्दग्धपक्षः पतितॊ विन्ध्ये ऽहं वानरॊत्तमाः
  अहम अस्मिन वसन भरातुः परवृत्तिं नॊपलक्षये
 8 जटायुषस तव एवम उक्तॊ भरात्रा संपातिना तदा
  युवराजॊ महाप्राज्ञः परत्युवाचाङ्गदस तदा
 9 जटायुषॊ यदि भराता शरुतं ते गदितं मया
  आख्याहि यदि जानासि निलयं तस्य रक्षसः
 10 अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम
   अन्तिके यदि वा दूरे यदि जानासि शंस नः
11 ततॊ ऽबरवीन महातेजा जयेष्ठॊ भराता जटायुषः
   आत्मानुरूपं वचनं वानरान संप्रहर्षयन
12 निर्दग्धपक्षॊ गृध्रॊ ऽहं गतवीर्यः पलवंगमाः
   वाङ्मात्रेण तु रामस्य करिष्ये साह्यम उत्तमम
13 जानामि वारुणाल लॊकान विष्णॊस तरैविक्रमान अपि
   देवासुरविमर्दांश च अमृतस्य च मन्थनम
14 रामस्य यद इदं कार्यं कर्तव्यं परथमं मया
   जरया च हृतं तेजः पराणाश च शिथिला मम
15 तरुणी रूपसंपन्ना सर्वाभरणभूषिता
   हरियमाणा मया दृष्टा रावणेन दुरात्मना
16 करॊशन्ती राम रामेति लक्ष्मणेति च भामिनी
   भूषणान्य अपविध्यन्ती गात्राणि च विधुन्वती
17 सूर्यप्रभेव शैलाग्रे तस्याः कौशेयम उत्तमम
   असिते राक्षसे भाति यथा वा तडिदम्बुदे
18 तां तु सीताम अहं मन्ये रामस्य परिकीर्तनात
   शरूयतां मे कथयतॊ निलयं तस्य रक्षसः
19 पुत्रॊ विश्रवसः साक्षाद भराता वैश्रवणस्य च
   अध्यास्ते नगरीं लङ्कां रावणॊ नाम राकसः
20 इतॊ दवीपे समुद्रस्य संपूर्णे शतयॊजने
   तस्मिँल लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
21 तस्यां वसति वैदेही दीना कौशेयवासिनी
   रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता
22 जनकस्यात्मजां राज्ञस तस्यां दरक्ष्यथ मैथिलीम
   लङ्कायाम अथ गुप्तायां सागरेण समन्ततः
23 संप्राप्य सागरस्यान्तं संपूर्णं शतयॊजनम
   आसाद्य दक्षिणं कूलं ततॊ दरक्ष्यथ रावणम
24 तत्रैव तवरिताः कषिप्रं विक्रमध्वं पलवंगमाः
   जञानेन खलु पश्यामि दृष्ट्वा परत्यागमिष्यथ
25 आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
   दवितीयॊ बलिभॊजानां ये च वृक्षफलाशिनः
26 भासास तृतीयं गच्छन्ति करौञ्चाश च कुररैः सह
   शयेनाश चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम
27 बलवीर्यॊपपन्नानां रूपयौवनशालिनाम
   षष्ठस तु पन्था हंसानां वैनतेयगतिः परा
   वैनतेयाच च नॊ जन्म सर्वेषां वानरर्षभाः
28 गर्हितं तु कृतं कर्म येन सम पिशिताशनाः
   इहस्थॊ ऽहं परपश्यामि रावणं जानकीं तथा
29 अस्माकम अपि सौवर्णं दिव्यं चक्षुर्बलं तथा
   तस्माद आहारवीर्येण निसर्गेण च वानराः
   आयॊजनशतात साग्राद वयं पश्याम नित्यशः
30 अस्माकं विहिता वृत्तिर निसार्गेण च दूरतः
   विहिता पादमूले तु वृत्तिश चरणयॊधिनाम
31 उपायॊ दृश्यतां कश चिल लङ्घने लवणाम्भसः
   अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ
32 समुद्रं नेतुम इच्छामि भवद्भिर वरुणालयम
   परदास्याम्य उदकं भरातुः सवर्गतस्य महात्मनः
33 ततॊ नीत्वा तु तं देशं तीरे नदनदीपतेः
   निर्दग्धपक्षं संपातिं वानराः सुमहौजसः
34 पुनः परत्यानयित्वा वै तं देशं पतगेश्वरम
   बभूवुर वानरा हृष्टाः परवृत्तिम उपलभ्य ते


Next: Chapter 58