Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 50

 1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām
  abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
 2 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
  kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ
 3 mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
  imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān
  dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ
 4 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ
  śucīny abhyavahāryāṇi mūlāni ca phalāni ca
 5 kāñcanāni vimānāni rājatāni gṛhāṇi ca
  tapanīya gavākṣāṇi maṇijālāvṛtāni ca
 6 puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
  ime jāmbūnadamayāḥ pādapāḥ kasya tejasā
 7 kāñcanāni ca padmāni jātāni vimale jale
  kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ
 8 ātmānam anubhāvaṃ ca kasya caitat tapobalam
  ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi
 9 evam uktā hanumatā tāpasī dharmacāriṇī
  pratyuvāca hanūmantaṃ sarvabhūtahite ratā
 10 mayo nāma mahātejā māyāvī dānavarṣabhaḥ
   tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam
11 purā dānavamukhyānāṃ viśvakarmā babhūva ha
   yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam
12 sa tu varṣasahasrāṇi tapas taptvā mahāvane
   pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam
13 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā
   uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane
14 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam
   vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ
15 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam
   śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam
16 duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā
   idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama
17 mama priyasakhī hemā nṛttagītaviśāradā
   tayā dattavarā cāsmi rakṣāmi bhavanottamam
18 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
   kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam
19 imāny abhyavahāryāṇi mūlāni ca phalāni ca
   bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha
 1 इत्य उक्त्वा हनुमांस तत्र पुनः कृष्णाजिनाम्बराम
  अब्रवीत तां महाभागां तापसीं धर्मचारिणीम
 2 इदं परविष्टाः सहसा बिलं तिमिरसंवृतम
  कषुत्पिपासा परिश्रान्ताः परिखिन्नाश च सर्वशः
 3 महद धिरण्या विवरं परविष्टाः सम पिपासिताः
  इमांस तव एवं विधान भावान विविधान अद्भुतॊपमान
  दृष्ट्वा वयं परव्यथिताः संभ्रान्ता नष्टचेतसः
 4 कस्येमे काञ्चना वृक्षास तरुणादित्यसंनिभाः
  शुचीन्य अभ्यवहार्याणि मूलानि च फलानि च
 5 काञ्चनानि विमानानि राजतानि गृहाणि च
  तपनीय गवाक्षाणि मणिजालावृतानि च
 6 पुष्पिताः फालवन्तश च पुण्याः सुरभिगन्धिनः
  इमे जाम्बूनदमयाः पादपाः कस्य तेजसा
 7 काञ्चनानि च पद्मानि जातानि विमले जले
  कथं मत्स्याश च सौवर्णा चरन्ति सह कच्छपैः
 8 आत्मानम अनुभावं च कस्य चैतत तपॊबलम
  अजानतां नः सर्वेषां सर्वम आख्यातुम अर्हसि
 9 एवम उक्ता हनुमता तापसी धर्मचारिणी
  परत्युवाच हनूमन्तं सर्वभूतहिते रता
 10 मयॊ नाम महातेजा मायावी दानवर्षभः
   तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम
11 पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
   येनेदं काञ्चनं दिव्यं निर्मितं भवनॊत्तमम
12 स तु वर्षसहस्राणि तपस तप्त्वा महावने
   पितामहाद वरं लेभे सर्वम औशसनं धनम
13 विधाय सर्वं बलवान सर्वकामेश्वरस तदा
   उवास सुखितः कालं कं चिद अस्मिन महावने
14 तम अप्सरसि हेमायां सक्तं दानवपुंगवम
   विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः
15 इदं च बरह्मणा दत्तं हेमायै वनम उत्तमम
   शाश्वतः कामभॊगश च गृहं चेदं हिरण्मयम
16 दुहिता मेरुसावर्णेर अहं तस्याः सवयं परभा
   इदं रक्षामि भवनं हेमाया वानरॊत्तम
17 मम परियसखी हेमा नृत्तगीतविशारदा
   तया दत्तवरा चास्मि रक्षामि भवनॊत्तमम
18 किं कार्यं कस्य वा हेतॊः कान्ताराणि परपद्यथ
   कथं चेदं वनं दुर्गं युष्माभिर उपलक्षितम
19 इमान्य अभ्यवहार्याणि मूलानि च फलानि च
   भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुम अर्हथ


Next: Chapter 51