Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 48

 1 athāṅgadas tadā sarvān vānarān idam abravīt
 2 pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ
  vanāni girayo nadyo durgāṇi gahanāni ca
 3 daryo giriguhāś caiva vicitā naḥ samantataḥ
  tatra tatra sahāsmābhir jānakī na ca dṛśyate
  tad vā rakṣo hṛtā yena sītā surasutopamā
 4 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ
  tasmād bhavantaḥ sahitā vicinvantu samantataḥ
 5 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām
  vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām
 6 anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam
  kāryasiddhikarāṇy āhus tasmād etad bravīmy aham
 7 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ
  khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām
 8 avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam
  alaṃ nirvedam āgamya na hi no malinaṃ kṣamam
 9 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ
  bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ
 10 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate
   ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ
11 aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ
   uvācāvyaktayā vācā pipāsā śramakhinnayā
12 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha
   hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam
13 punar mārgāmahe śailān kandarāṃś ca darīs tathā
   kānanāni ca śūnyāni giriprasravaṇāni ca
14 yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā
   vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ
15 tataḥ samutthāya punar vānarās te mahābalāḥ
   vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam
16 te śāradābhrapratimaṃ śrīmadrajataparvatam
   śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ
17 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca
   vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ
18 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ
   na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām
19 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram
   avārohanta harayo vīkṣamāṇāḥ samantataḥ
20 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ
   sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ
21 te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ
   punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam
22 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ
   vindhyam evāditas tāvad vicerus te samantataḥ
 1 अथाङ्गदस तदा सर्वान वानरान इदम अब्रवीत
 2 परिश्रान्तॊ महाप्राज्ञः समाश्वास्य शनैर वचः
  वनानि गिरयॊ नद्यॊ दुर्गाणि गहनानि च
 3 दर्यॊ गिरिगुहाश चैव विचिता नः समन्ततः
  तत्र तत्र सहास्माभिर जानकी न च दृश्यते
  तद वा रक्षॊ हृता येन सीता सुरसुतॊपमा
 4 कालश च नॊ महान यातः सुग्रीवश चॊग्रशासनः
  तस्माद भवन्तः सहिता विचिन्वन्तु समन्ततः
 5 विहाय तन्द्रीं शॊकं च निद्रां चैव समुत्थिताम
  विचिनुध्वं यथा सीतां पश्यामॊ जनकात्मजाम
 6 अनिर्वेदं च दाक्ष्यं च मनसश चापराजयम
  कार्यसिद्धिकराण्य आहुस तस्माद एतद बरवीम्य अहम
 7 अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः
  खेदं तयक्त्वा पुनः सर्वं वनम एतद विचीयताम
 8 अवश्यं करियमाणस्य दृश्यते कर्मणः फलम
  अलं निर्वेदम आगम्य न हि नॊ मलिनं कषमम
 9 सुग्रीवः करॊधनॊ राजा तीक्ष्णदण्डश च वानराः
  भेतव्यं तस्य सततं रामस्य च महात्मनः
 10 हितार्थम एतद उक्तं वः करियतां यदि रॊचते
   उच्यतां वा कषमं यन नः सर्वेषाम एव वानराः
11 अङ्गदस्य वचः शरुत्वा वचनं गन्धमादनः
   उवाचाव्यक्तया वाचा पिपासा शरमखिन्नया
12 सदृशं खलु वॊ वाक्यम अङ्गदॊ यद उवाच ह
   हितं चैवानुकूलं च करियताम अस्य भाषितम
13 पुनर मार्गामहे शैलान कन्दरांश च दरीस तथा
   काननानि च शून्यानि गिरिप्रस्रवणानि च
14 यथॊद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना
   विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः
15 ततः समुत्थाय पुनर वानरास ते महाबलाः
   विन्ध्यकाननसंकीर्णां विचेरुर दक्षिणां दिशम
16 ते शारदाभ्रप्रतिमं शरीमद्रजतपर्वतम
   शृङ्गवन्तं दरीवन्तम अधिरुह्य च वानराः
17 तत्र लॊध्रवनं रम्यं सप्तपर्णवनानि च
   विचिन्वन्तॊ हरिवराः सीतादर्शनकाङ्क्षिणः
18 तस्याग्रम अधिरूढास ते शरान्ता विपुलविक्रमाः
   न पश्यन्ति सम वैदेहीं रामस्य महिषीं परियाम
19 ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम
   अवारॊहन्त हरयॊ वीक्षमाणाः समन्ततः
20 अवरुह्य ततॊ भूमिं शरान्ता विगतचेतसः
   सथित्वा मुहूर्तं तत्राथ वृक्षमूलम उपाश्रिताः
21 ते मुहूर्तं समाश्वस्ताः किं चिद भग्नपरिश्रमाः
   पुनर एवॊद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम
22 हनुमत्प्रमुखास ते तु परस्थिताः पलवगर्षभाः
   विन्ध्यम एवादितस तावद विचेरुस ते समन्ततः


Next: Chapter 49