Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 45

 1 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt
  kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ
 2 sugrīvas tu tato rāmam uvāca praṇatātmavān
  śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha
 3 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim
  parikālayate vālī malayaṃ prati parvatam
 4 tadā viveśa mahiṣo malayasya guhāṃ prati
  viveśa vālī tatrāpi malayaṃ tajjighāṃsayā
 5 tato 'haṃ tatra nikṣipto guhād vārivinītavat
  na ca niṣkramate vālī tadā saṃvatsare gate
 6 tataḥ kṣatajavegena āpupūre tadā bilam
  tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ
 7 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ
  śilāparvatasaṃkāśā biladvāri mayā kṛtā
  aśaknuvan niṣkramituṃ mahiṣo vinaśed iti
 8 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite
  rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha
  mitraiś ca sahitas tatra vasāmi vigatajvaraḥ
 9 ājagāma tato vālī hatvāṃ taṃ dānavarṣabham
  tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ
 10 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ
   parilākayate krodhād dhāvantaṃ sacivaiḥ saha
11 tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ
   nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca
12 ādarśatalasaṃkāśā tato vai pṛthivī mayā
   alātacakrapratimā dṛṣṭā goṣpadavat tadā
13 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ
   diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ
   uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt
14 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ
   mataṅgena tadā śapto hy asminn āśramamaṇḍale
15 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet
   tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati
16 tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja
   na viveśa tadā vālī mataṅgasya bhayāt tadā
17 evaṃ mayā tadā rājan pratyakṣam upalakṣitam
   pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ
 1 गतेषु वानरेन्द्रेषु रामः सुग्रीवम अब्रवीत
  कथं भवान विनाजीते सर्वं वै मण्डलं भुवः
 2 सुग्रीवस तु ततॊ रामम उवाच परणतात्मवान
  शरूयतां सर्वम आख्यास्ये विस्तरेण नरर्षभ
 3 यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम
  परिकालयते वाली मलयं परति पर्वतम
 4 तदा विवेश महिषॊ मलयस्य गुहां परति
  विवेश वाली तत्रापि मलयं तज्जिघांसया
 5 ततॊ ऽहं तत्र निक्षिप्तॊ गुहाद वारिविनीतवत
  न च निष्क्रमते वाली तदा संवत्सरे गते
 6 ततः कषतजवेगेन आपुपूरे तदा बिलम
  तद अहं विस्मितॊ दृष्ट्वा भरातृशॊकविषार्दितः
 7 अथाहं कृतबुद्धिस तु सुव्यक्तं निहतॊ गुरुः
  शिलापर्वतसंकाशा बिलद्वारि मया कृता
  अशक्नुवन निष्क्रमितुं महिषॊ विनशेद इति
 8 ततॊ ऽहम आगां किष्किन्धां निराशस तस्य जीविते
  राज्यं च सुमहत पराप्तं तारा च रुमया सह
  मित्रैश च सहितस तत्र वसामि विगतज्वरः
 9 आजगाम ततॊ वाली हत्वां तं दानवर्षभम
  ततॊ ऽहम अददां राज्यं गौरवाद भययन्त्रितः
 10 स मां जिघांसुर दुष्टात्मा वाली परव्यथितेन्द्रियः
   परिलाकयते करॊधाद धावन्तं सचिवैः सह
11 ततॊ ऽहं वालिना तेन सानुबन्धः परधावितः
   नदीश च विविधाः पश्यन वनानि नगराणि च
12 आदर्शतलसंकाशा ततॊ वै पृथिवी मया
   अलातचक्रप्रतिमा दृष्टा गॊष्पदवत तदा
13 ततः पूर्वम अहं गत्वा दक्षिणाम अहम आश्रितः
   दिशं च पश्चिमां भूयॊ गतॊ ऽसमि भयशङ्कितः
   उत्तरां तु दिशं यान्तं हनुमान माम अथाब्रवीत
14 इदानीं मे समृतं राजन यथा वाली हरीश्वरः
   मतङ्गेन तदा शप्तॊ हय अस्मिन्न आश्रममण्डले
15 परविशेद यदि वा वाली मूर्धास्य शतधा भवेत
   तत्र वासः सुखॊ ऽसमाकं निरुद्विग्नॊ भविष्यति
16 ततः पर्वतम आसाद्य ऋश्यमूकं नृपात्मज
   न विवेश तदा वाली मतङ्गस्य भयात तदा
17 एवं मया तदा राजन परत्यक्षम उपलक्षितम
   पृथिवीमण्डलं कृत्स्नं गुहाम अस्म्य आगतस ततः


Next: Chapter 46