Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 36

 1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā
  hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt
 2 mahendrahimavadvindhyakailāsaśikhareṣu ca
  mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ
 3 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
  parvateṣu samudrānte paścimasyāṃ tu ye diśi
 4 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe
  padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ
 5 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ
  añjane parate caiva ye vasanti plavaṃgamāḥ
 6 manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ
  merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ
 7 taruṇādityavarṇāś ca parvate ye mahāruṇe
  pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ
 8 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
  tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ
 9 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān
  sāmadānādibhiḥ kalpair āśu preṣaya vānarān
 10 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
   tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān
11 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ
   ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt
12 ahobhir daśabhir ye ca nāgacchanti mamājñayā
   hantavyās te durātmāno rājaśāsanadūṣakāḥ
13 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt
   prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ
14 meghaparvatasaṃkāśāś chādayanta ivāmbaram
   ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ
15 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
   ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama
16 tasya vānararājasya śrutvā vāyusuto vacaḥ
   dikṣu sarvāsu vikrāntān preṣayām āsa vānarān
17 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
   prayātāḥ prahitā rājñā harayas tatkṣaṇena vai
18 te samudreṣu giriṣu vaneṣu ca saritsu ca
   vānarā vānarān sarvān rāmahetor acodayan
19 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
   sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ
20 tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ
   tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ
21 astaṃ gacchati yatrārkas tasmin girivare ratāḥ
   taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ
22 kailāsa śikharebhyaś ca siṃhakesaravarcasām
   tataḥ koṭisahasrāṇi vānarāṇām upāgaman
23 phalamūlena jīvanto himavantam upāśritāḥ
   teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata
24 aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām
   vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam
25 kṣīrodavelānilayās tamālavanavāsinaḥ
   nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate
26 vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ
   āgacchad vānarī senā pibantīva divākaram
27 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
   te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam
28 tasmin girivare ramye yajño maheśvaraḥ purā
   sarvadevamanastoṣo babhau divyo manoharaḥ
29 annaviṣyandajātāni mūlāni ca phalāni ca
   amṛtasvādukalpāni dadṛśus tatra vānarāḥ
30 tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
   yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ
31 tāni mūlāni divyāni phalāni ca phalāśanāḥ
   auṣadhāni ca divyāni jagṛhur hariyūthapāḥ
32 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca
   āninyur vānarā gatvā sugrīvapriyakāraṇāt
33 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
   saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ
34 te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
   kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ
35 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
   taṃ pratigrāhayām āsur vacanaṃ cedam abruvan
36 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca
   pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te
37 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
   pratijagrāha ca prītas teṣāṃ sarvam upāyanam
 1 एवम उक्तस तु सुग्रीवॊ लक्ष्मणेन महात्मना
  हनुमन्तं सथितं पार्श्वे सचिवं वाक्यम अब्रवीत
 2 महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च
  मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये सथिताः
 3 तरुणादित्यवर्णेषु भराजमानेषु सर्वशः
  पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि
 4 आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे
  पद्मतालवनं भीमं संश्रिता हरिपुंगवाः
 5 अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः
  अञ्जने परते चैव ये वसन्ति पलवंगमाः
 6 मनःशिला गुहावासा वानराः कनकप्रभाः
  मेरुपार्श्वगताश चैव ये च धूम्रगिरिं शरिताः
 7 तरुणादित्यवर्णाश च पर्वते ये महारुणे
  पिबन्तॊ मधुमैरेयं भीमवेगाः पलवंगमाः
 8 वनेषु च सुरम्येषु सुगन्धिषु महत्सु च
  तापसानां च रम्येषु वनान्तेषु समन्ततः
 9 तांस तांस तवम आनय कषिप्रं पृथिव्यां सर्ववानरान
  सामदानादिभिः कल्पैर आशु परेषय वानरान
 10 परेषिताः परथमं ये च मया दूता महाजवाः
   तवरणार्थं तु भूयस तवं हरीन संप्रेषयापरान
11 ये परसक्ताश च कामेषु दीर्घसूत्राश च वानराः
   इहानयस्व तान सर्वाञ शीघ्रं तु मम शासनात
12 अहॊभिर दशभिर ये च नागच्छन्ति ममाज्ञया
   हन्तव्यास ते दुरात्मानॊ राजशासनदूषकाः
13 शतान्य अथ सहस्राणि कॊट्यश च मम शासनात
   परयान्तु कपिसिंहानां दिशॊ मम मते सथिताः
14 मेघपर्वतसंकाशाश छादयन्त इवाम्बरम
   घॊररूपाः कपिश्रेष्ठा यान्तु मच्छासनाद इतः
15 ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः
   आनयन्तु हरीन सर्वांस तवरिताः शासनान मम
16 तस्य वानरराजस्य शरुत्वा वायुसुतॊ वचः
   दिक्षु सर्वासु विक्रान्तान परेषयाम आस वानरान
17 ते पदं विष्णुविक्रान्तं पतत्रिज्यॊतिरध्वगाः
   परयाताः परहिता राज्ञा हरयस तत्क्षणेन वै
18 ते समुद्रेषु गिरिषु वनेषु च सरित्सु च
   वानरा वानरान सर्वान रामहेतॊर अचॊदयन
19 मृत्युकालॊपमस्याज्ञां राजराजस्य वानराः
   सुग्रीवस्याययुः शरुत्वा सुग्रीवभयदर्शिनः
20 ततस ते ऽञजनसंकाशा गिरेस तस्मान महाजवाः
   तिस्रः कॊट्यः पलवंगानां निर्ययुर यत्र राघवः
21 अस्तं गच्छति यत्रार्कस तस्मिन गिरिवरे रताः
   तप्तहेमसमाभासास तस्मात कॊट्यॊ दशच्युताः
22 कैलास शिखरेभ्यश च सिंहकेसरवर्चसाम
   ततः कॊटिसहस्राणि वानराणाम उपागमन
23 फलमूलेन जीवन्तॊ हिमवन्तम उपाश्रिताः
   तेषां कॊटिसहस्राणां सहस्रं समवर्तत
24 अङ्गारक समानानां भीमानां भीमकर्मणाम
   विन्ध्याद वानरकॊटीनां सहस्राण्य अपतन दरुतम
25 कषीरॊदवेलानिलयास तमालवनवासिनः
   नारिकेलाशनाश चैव तेषां संख्या न विद्यते
26 वनेभ्यॊ गह्वरेभ्यश च सरिद्भ्यश च महाजवाः
   आगच्छद वानरी सेना पिबन्तीव दिवाकरम
27 ये तु तवरयितुं याता वानराः सर्ववानरान
   ते वीरा हिमवच छैलं ददृशुस तं महाद्रुमम
28 तस्मिन गिरिवरे रम्ये यज्ञॊ महेश्वरः पुरा
   सर्वदेवमनस्तॊषॊ बभौ दिव्यॊ मनॊहरः
29 अन्नविष्यन्दजातानि मूलानि च फलानि च
   अमृतस्वादुकल्पानि ददृशुस तत्र वानराः
30 तद अन्न संभवं दिव्यं फलं मूलं मनॊहरम
   यः कश चित सकृद अश्नाति मासं भवति तर्पितः
31 तानि मूलानि दिव्यानि फलानि च फलाशनाः
   औषधानि च दिव्यानि जगृहुर हरियूथपाः
32 तस्माच च यज्ञायतनात पुष्पाणि सुरभीणि च
   आनिन्युर वानरा गत्वा सुग्रीवप्रियकारणात
33 ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान
   संचॊदयित्वा तवरितं यूथानां जग्मुर अग्रतः
34 ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः
   किष्किन्धां तवरया पराप्ताः सुग्रीवॊ यत्र वानरः
35 ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः
   तं परतिग्राहयाम आसुर वचनं चेदम अब्रुवन
36 सर्वे परिगताः शैलाः समुद्राश च वनानि च
   पृथिव्यां वानराः सर्वे शासनाद उपयान्ति ते
37 एवं शरुत्वा ततॊ हृष्टः सुग्रीवः पलवगाधिपः
   परतिजग्राह च परीतस तेषां सर्वम उपायनम


Next: Chapter 37