Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 35

 1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam
  mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ
 2 tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ
  lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat
 3 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
  ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ
 4 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
  abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan
 5 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
  rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā
 6 kaḥ śaktas tasya devasya khyātasya svena karmaṇā
  tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama
 7 sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
  sahāyamātreṇa mayā rāghavaḥ svena tejasā
 8 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
  śailaś ca vasudhā caiva bāṇenaikena dāritāḥ
 9 dhanur visphāramāṇasya yasya śabdena lakṣmaṇa
  saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai
 10 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha
   gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram
11 yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā
   preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati
12 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
   abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha
13 sarvathā hi mama bhrātā sanātho vānareśvara
   tvayā nāthena sugrīva praśritena viśeṣataḥ
14 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam
   arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām
15 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
   vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ
16 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ
   upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam
17 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati
   varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama
18 sadṛśaś cāsi rāmasya vikrameṇa balena ca
   sahāyo daivatair dattaś cirāya haripuṃgava
19 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha
   sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam
20 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam
   mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi
 1 इत्य उक्तस तारया वाक्यं परश्रितं धर्मसंहितम
  मृदुस्वभावः सौमित्रिः परतिजग्राह तद्वचः
 2 तस्मिन परतिगृहीते तु वाक्ये हरिगणेश्वरः
  लक्ष्मणात सुमहत तरासं वस्त्रं कलिन्नम इवात्यजत
 3 ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत
  चिच्छेद विमदश चासीत सुग्रीवॊ वानरेश्वरः
 4 स लक्ष्मणं भीमबलं सर्ववानरसत्तमः
  अब्रवीत परश्रितं वाक्यं सुग्रीवः संप्रहर्षयन
 5 परनष्टा शरीश च कीर्तिश च कपिराज्यं च शाश्वतम
  रामप्रसादात सौमित्रे पुनः पराप्तम इदं मया
 6 कः शक्तस तस्य देवस्य खयातस्य सवेन कर्मणा
  तादृशं विक्रमं वीर परतिकर्तुम अरिंदम
 7 सीतां पराप्स्यति धर्मात्मा वधिष्यति च रावणम
  सहायमात्रेण मया राघवः सवेन तेजसा
 8 सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः
  शैलश च वसुधा चैव बाणेनैकेन दारिताः
 9 धनुर विस्फारमाणस्य यस्य शब्देन लक्ष्मण
  सशैला कम्पिता भूमिः सहायैस तस्य किं नु वै
 10 अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ
   गच्छतॊ रावणं हन्तुं वैरिणं सपुरःसरम
11 यदि किं चिद अतिक्रान्तं विश्वासात परणयेन वा
   परेष्यस्य कषमितव्यं मे न कश चिन नापराध्यति
12 इति तस्य बरुवाणस्य सुग्रीवस्य महात्मनः
   अभवल लक्ष्मणः परीतः परेंणा चेदम उवाच ह
13 सर्वथा हि मम भराता सनाथॊ वानरेश्वर
   तवया नाथेन सुग्रीव परश्रितेन विशेषतः
14 यस ते परभावः सुग्रीव यच च ते शौचम उत्तमम
   अर्हस तं कपिराज्यस्य शरियं भॊक्तुम अनुत्तमाम
15 सहायेन च सुग्रीव तवया रामः परतापवान
   वधिष्यति रणे शत्रून अचिरान नात्र संशयः
16 धर्मज्ञस्य कृतज्ञस्य संग्रामेष्व अनिवर्तिनः
   उपपन्नं च युक्तं च सुग्रीव तव भाषितम
17 दॊषज्ञः सति सामर्थ्ये कॊ ऽनयॊ भाषितुम अर्हति
   वर्जयित्वा मम जयेष्ठं तवां च वानरसत्तम
18 सदृशश चासि रामस्य विक्रमेण बलेन च
   सहायॊ दैवतैर दत्तश चिराय हरिपुंगव
19 किं तु शीघ्रम इतॊ वीर निष्क्राम तवं मया सह
   सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम
20 यच च शॊकाभिभूतस्य शरुत्वा रामस्य भाषितम
   मया तवं परुषाण्य उक्तस तच च तवं कषन्तुम अर्हसि


Next: Chapter 36