Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 34

 1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā
  abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā
 2 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati
  harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ
 3 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
  naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ
 4 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ
  rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe
 5 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam
  prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa
 6 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam
  prāptakālaṃ na jānīte viśvāmitro yathā muniḥ
 7 ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
  aho 'manyata dharmātmā viśvāmitro mahāmuniḥ
 8 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
  viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ
 9 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
  avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati
 10 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa
   niścayārtham avijñāya sahasā prākṛto yathā
11 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha
   avimṛśya na roṣasya sahasā yānti vaśyatām
12 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
   mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam
13 rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
   rāmapriyārthaṃ sugrīvas tyajed iti matir mama
14 samāneṣvyati sugrīvaḥ sītayā saha rāghavam
   śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe
15 śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
   ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca
16 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ
   na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā
17 te na śakyā raṇe hantum asahāyena lakṣmaṇa
   rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ
18 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ
   āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham
19 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ
   ānetuṃ vānarān yuddhe subahūn hariyūthapān
20 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān
   rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ
21 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
   adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ
22 ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
   adya tvām upayāsyanti jahi kopam ariṃdama
   koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām
23 tava hi mukham idaṃ nirīkṣya kopāt; kṣatajanibhe nayane nirīkṣamāṇāḥ
   harivaravanitā na yānti śāntiṃ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ
 1 तथा बरुवाणं सौमित्रिं परदीप्तम इव तेजसा
  अब्रवील लक्ष्मणं तारा ताराधिपनिभानना
 2 नैवं लक्ष्मण वक्तव्यॊ नायं परुषम अर्हति
  हरीणाम ईश्वरः शरॊतुं तव वक्त्राद विशेषतः
 3 नैवाकृतज्ञः सुग्रीवॊ न शठॊ नापि दारुणः
  नैवानृतकथॊ वीर न जिह्मश च कपीश्वरः
 4 उपकारं कृतं वीरॊ नाप्य अयं विस्मृतः कपिः
  रामेण वीर सुग्रीवॊ यद अन्यैर दुष्करं रणे
 5 रामप्रसादात कीर्तिं च कपिराज्यं च शाश्वतम
  पराप्तवान इह सुग्रीवॊ रुमां मां च परंतप
 6 सुदुःखं शायितः पूर्वं पराप्येदं सुखम उत्तमम
  पराप्तकालं न जानीते विश्वामित्रॊ यथा मुनिः
 7 घृताच्यां किल संसक्तॊ दशवर्षाणि लक्ष्मण
  अहॊ ऽमन्यत धर्मात्मा विश्वामित्रॊ महामुनिः
 8 स हि पराप्तं न जानीते कालं कालविदां वरः
  विश्वामित्रॊ महातेजाः किं पुनर यः पृथग्जनः
 9 देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण
  अवितृप्तस्य कामेषु रामः कषन्तुम इहार्हति
 10 न च रॊषवशं तात गन्तुम अर्हसि लक्ष्मण
   निश्चयार्थम अविज्ञाय सहसा पराकृतॊ यथा
11 सत्त्वयुक्ता हि पुरुषास तवद्विधाः पुरुषर्षभ
   अविमृश्य न रॊषस्य सहसा यान्ति वश्यताम
12 परसादये तवां धर्मज्ञ सुग्रीवार्थे समाहिता
   महान रॊषसमुत्पन्नः संरम्भस तयज्यताम अयम
13 रुमां मां कपिराज्यं च धनधान्यवसूनि च
   रामप्रियार्थं सुग्रीवस तयजेद इति मतिर मम
14 समानेष्व्यति सुग्रीवः सीतया सह राघवम
   शशाङ्कम इव रॊहिष्या निहत्वा रावणं रणे
15 शतकॊटिसहस्राणि लङ्कायां किल रक्षसाम
   अयुतानि च षट्त्रिंशत सहस्राणि शतानि च
16 अहत्वा तांश च दुर्धर्षान राक्षसान कामरूपिणः
   न शक्यॊ रावणॊ हन्तुं येन सा मैथिली हृता
17 ते न शक्या रणे हन्तुम असहायेन लक्ष्मण
   रावणः करूरकर्मा च सुग्रीवेण विशेषतः
18 एवम आख्यातवान वाली स हय अभिज्ञॊ हरीश्वरः
   आगमस तु न मे वयक्तः शरवात तस्य बरवीम्य अहम
19 तवत्सहायनिमित्तं वै परेषिता हरिपुंगवाः
   आनेतुं वानरान युद्धे सुबहून हरियूथपान
20 तांश च परतीक्षमाणॊ ऽयं विक्रान्तान सुमहाबलान
   राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः
21 कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा
   अद्य तैर वानरैर सर्वैर आगन्तव्यं महाबलैः
22 ऋक्षकॊटिसहस्राणि गॊलाङ्गूलशतानि च
   अद्य तवाम उपयास्यन्ति जहि कॊपम अरिंदम
   कॊट्यॊ ऽनेकास तु काकुत्स्थ कपीनां दीप्ततेजसाम
23 तव हि मुखम इदं निरीक्ष्य कॊपात; कषतजनिभे नयने निरीक्षमाणाः
   हरिवरवनिता न यान्ति शान्तिं; परथमभयस्य हि शङ्किताः सम सर्वाः


Next: Chapter 35