Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 29

 1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ
  varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ
 2 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam
  śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām
 3 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām
  buddhvā kālam atītaṃ ca mumoha paramāturaḥ
 4 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ
  manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
 5 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite
  śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām
 6 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam
  sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā
 7 sārasāravasaṃnādaiḥ sārasāravanādinī
  yāśrame ramate bālā sādya me ramate katham
 8 puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān
  kathaṃ sa ramate bālā paśyantī mām apaśyatī
 9 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī
  budhyate cārusarvāṅgī sādya me budhyate katham
 10 niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām
   puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati
11 sarāṃsi sarito vāpīḥ kānanāni vanāni ca
   tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe
12 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm
   na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ
13 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ
   vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt
14 tataś cañcūrya ramyeṣu phalārthī girisānuṣu
   dadarśa paryupāvṛtto lakṣmīvāṁl lakṣmaṇo 'grajam
15 taṃ cintayā duḥsahayā parītaṃ; visaṃjñam ekaṃ vijane manasvī
   bhrātur viṣādāt paritāpadīnaḥ; samīkṣya saumitrir uvāca rāmam
16 kim ārya kāmasya vaśaṃgatena; kim ātmapauruṣyaparābhavena
   ayaṃ sadā saṃhṛiyate samādhiḥ; kim atra yogena nivartitena
17 kriyābhiyogaṃ manasaḥ prasādaṃ; samādhiyogānugataṃ ca kālam
   sahāyasāmarthyam adīnasattva; svakarmahetuṃ ca kuruṣva hetum
18 na jānakī mānavavaṃśanātha; tvayā sanāthā sulabhā pareṇa
   na cāgnicūḍāṃ jvalitām upetya; na dahyate vīravarārha kaś cit
19 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ; svabhāvajaṃ vākyam uvāca rāmaḥ
   hitaṃ ca pathyaṃ ca nayaprasaktaṃ; sasāmadharmārthasamāhitaṃ ca
20 niḥsaṃśayaṃ kāryam avekṣitavyaṃ; kriyāviśeṣo hy anuvartitavyaḥ
   nanu pravṛttasya durāsadasya; kumārakāryasya phalaṃ na cintyam
21 atha padmapalāśākṣīṃ maithilīm anucintayan
   uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
22 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām
   nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ
23 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ
   visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja
24 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa
   vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ
25 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ
   caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ
26 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa
   nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha
27 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ
   anuliptā ivābhānti girayaś candraraśmibhiḥ
28 darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ
   navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ
29 prasannasalilāḥ saumya kurarībhir vināditāḥ
   cakravākagaṇākīrṇā vibhānti salilāśayāḥ
30 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja
   udyogasamayaḥ saumya pārthivānām upasthitaḥ
31 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja
   na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham
32 catvāro vārṣikā māsā gatā varṣaśatopamāḥ
   mama śokābhitaptasya saumya sītām apaśyataḥ
33 priyāvihīne duḥkhārte hṛtarājye vivāsite
   kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa
34 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ
   dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ
35 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ
   ahaṃ vānararājasya paribhūtaḥ paraṃtapa
36 sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe
   kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate
37 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam
   mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama
38 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām
   āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ
39 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam
   satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ
40 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye
   tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate
41 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe
   draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam
42 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge
   nirghoṣam iva vajrasya punaḥ saṃśrotum icchati
43 kāmam evaṃ gate 'py asya parijñāte parākrame
   tvatsahāyasya me vīra na cintā syān nṛpātmaja
44 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya
   samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ
45 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ
   vyatītāṃś caturo māsān viharan nāvabudhyate
46 sāmātyapariṣat krīḍan pānam evopasevate
   śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām
47 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala
   mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ
48 na ca saṃkucitaḥ panthā yena vālī hato gataḥ
   samaye tiṣṭha sugrīvamā vālipatham anvagāḥ
49 eka eva raṇe vālī śareṇa nihato mayā
   tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam
50 tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha
   tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ
51 kuruṣva satyaṃ mayi vānareśvara; pratiśrutaṃ dharmam avekṣya śāśvatam
   mā vālinaṃ pretya gato yamakṣayaṃ; tvam adya paśyer mama coditaiḥ śaraiḥ
52 sa pūrvajaṃ tīvravivṛddhakopaṃ; lālapyamānaṃ prasamīkṣya dīnam
   cakāra tīvrāṃ matim ugratejā; harīśvaramānavavaṃśanāthaḥ
 1 गुहां परविष्टे सुग्रीवे विमुक्ते गगने घनैः
  वर्षरात्रॊषितॊ रामः कामशॊकाभिपीडितः
 2 पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम
  शारदीं रजनीं चैव दृष्ट्वा जयॊत्स्नानुलेपनाम
 3 कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम
  बुद्ध्वा कालम अतीतं च मुमॊह परमातुरः
 4 स तु संज्ञाम उपागम्य मुहूर्तान मतिमान पुनः
  मनःस्थाम अपि वैदेहीं चिन्तयाम आस राघवः
 5 आसीनः पर्वतस्याग्रे हेमधातुविभूषिते
  शारदं गगनं दृष्ट्व जगाम मनसा परियाम
 6 दृष्ट्वा च विमलं वयॊम गतविद्युद्बलाहकम
  सारसारवसंघुष्टं विललापार्तया गिरा
 7 सारसारवसंनादैः सारसारवनादिनी
  याश्रमे रमते बाला साद्य मे रमते कथम
 8 पुष्पितांश चासनान दृष्ट्वा काञ्चनान इव निर्मलान
  कथं स रमते बाला पश्यन्ती माम अपश्यती
 9 या पुरा कलहंसानां सवरेण कलभाषिणी
  बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम
 10 निःस्वनं चक्रवाकानां निशम्य सहचारिणाम
   पुण्डरीकविशालाक्षी कथम एषा भविष्यति
11 सरांसि सरितॊ वापीः काननानि वनानि च
   तां विना मृगशावाक्षीं चरन नाद्य सुखं लभे
12 अपि तां मद्वियॊगाच च सौकुमार्याच च भामिनीम
   न दूरं पीडयेत कामः शरद्गुणनिरन्तरः
13 एवमादि नरश्रेष्ठॊ विललाप नृपात्मजः
   विहंग इव सारङ्गः सलिलं तरिदशेश्वरात
14 ततश चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु
   ददर्श पर्युपावृत्तॊ लक्ष्मीवाँल लक्ष्मणॊ ऽगरजम
15 तं चिन्तया दुःसहया परीतं; विसंज्ञम एकं विजने मनस्वी
   भरातुर विषादात परितापदीनः; समीक्ष्य सौमित्रिर उवाच रामम
16 किम आर्य कामस्य वशंगतेन; किम आत्मपौरुष्यपराभवेन
   अयं सदा संहृियते समाधिः; किम अत्र यॊगेन निवर्तितेन
17 करियाभियॊगं मनसः परसादं; समाधियॊगानुगतं च कालम
   सहायसामर्थ्यम अदीनसत्त्व; सवकर्महेतुं च कुरुष्व हेतुम
18 न जानकी मानववंशनाथ; तवया सनाथा सुलभा परेण
   न चाग्निचूडां जवलिताम उपेत्य; न दह्यते वीरवरार्ह कश चित
19 सलक्ष्मणं लक्ष्मणम अप्रधृष्यं; सवभावजं वाक्यम उवाच रामः
   हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च
20 निःसंशयं कार्यम अवेक्षितव्यं; करियाविशेषॊ हय अनुवर्तितव्यः
   ननु परवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम
21 अथ पद्मपलाशाक्षीं मैथिलीम अनुचिन्तयन
   उवाच लक्ष्मणं रामॊ मुखेन परिशुष्यता
22 तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम
   निर्वर्तयित्वा सस्यानि कृतकर्मा वयवस्थितः
23 सनिग्धगम्भीरनिर्घॊषाः शैलद्रुमपुरॊगमाः
   विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज
24 नीलॊत्पलदलश्यामः शयामीकृत्वा दिशॊ दश
   विमदा इव मातङ्गाः शान्तवेगाः पयॊधराः
25 जलगर्भा महावेगाः कुटजार्जुनगन्धिनः
   चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः
26 घनानां वारणानां च मयूराणां च लक्ष्मण
   नादः परस्रवणानां च परशान्तः सहसानघ
27 अभिवृष्टा महामेघैर निर्मलाश चित्रसानवः
   अनुलिप्ता इवाभान्ति गिरयश चन्द्ररश्मिभिः
28 दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः
   नवसंगमसव्रीडा जघनानीव यॊषितः
29 परसन्नसलिलाः सौम्य कुररीभिर विनादिताः
   चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः
30 अन्यॊन्यबद्धवैराणां जिगीषूणां नृपात्मज
   उद्यॊगसमयः सौम्य पार्थिवानाम उपस्थितः
31 इयं सा परथमा यात्रा पार्थिवानां नृपात्मज
   न च पश्यामि सुग्रीवम उद्यॊगं वा तथाविधम
32 चत्वारॊ वार्षिका मासा गता वर्षशतॊपमाः
   मम शॊकाभितप्तस्य सौम्य सीताम अपश्यतः
33 परियाविहीने दुःखार्ते हृतराज्ये विवासिते
   कृपां न कुरुते राजा सुग्रीवॊ मयि लक्ष्मण
34 अनाथॊ हृतराज्यॊ ऽयं रावणेन च धर्षितः
   दीनॊ दूरगृहः कामी मां चैव शरणं गतः
35 इत्य एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः
   अहं वानरराजस्य परिभूतः परंतप
36 स कालं परिसंख्याय सीतायाः परिमार्गणे
   कृतार्थः समयं कृत्वा दुर्मतिर नावबुध्यते
37 तवं परविश्य च किष्किन्धां बरूहि वानरपुंगवम
   मूर्खं गराम्य सुखे सक्तं सुग्रीवं वचनान मम
38 अर्थिनाम उपपन्नानां पूर्वं चाप्य उपकारिणाम
   आशां संश्रुत्य यॊ हन्ति स लॊके पुरुषाधमः
39 शुभं वा यदि वा पापं यॊ हि वाक्यम उदीरितम
   सत्येन परिगृह्णाति स वीरः पुरुषॊत्तमः
40 कृतार्था हय अकृतार्थानां मित्राणां न भवन्ति ये
   तान मृतान अपि करव्यादः कृतघ्नान नॊपभुञ्जते
41 नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे
   दरष्टुम इच्छन्ति चापस्य रूपं विद्युद्गणॊपमम
42 घॊरं जयातलनिर्घॊषं करुद्धस्य मम संयुगे
   निर्घॊषम इव वज्रस्य पुनः संश्रॊतुम इच्छति
43 कामम एवं गते ऽपय अस्य परिज्ञाते पराक्रमे
   तवत्सहायस्य मे वीर न चिन्ता सयान नृपात्मज
44 यदर्थम अयम आरम्भः कृतः परपुरंजय
   समयं नाभिजानाति कृतार्थः पलवगेश्वरः
45 वर्षासमयकालं तु परतिज्ञाय हरीश्वरः
   वयतीतांश चतुरॊ मासान विहरन नावबुध्यते
46 सामात्यपरिषत करीडन पानम एवॊपसेवते
   शॊकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम
47 उच्यतां गच्छ सुग्रीवस तवया वत्स महाबल
   मम रॊषस्य यद्रूपं बरूयाश चैनम इदं वचः
48 न च संकुचितः पन्था येन वाली हतॊ गतः
   समये तिष्ठ सुग्रीवमा वालिपथम अन्वगाः
49 एक एव रणे वाली शरेण निहतॊ मया
   तवां तु सत्याद अतिक्रान्तं हनिष्यामि सबान्धवम
50 तद एवं विहिते कार्ये यद धितं पुरुषर्षभ
   तत तद बरूहि नरश्रेष्ठ तवर कालव्यतिक्रमः
51 कुरुष्व सत्यं मयि वानरेश्वर; परतिश्रुतं धर्मम अवेक्ष्य शाश्वतम
   मा वालिनं परेत्य गतॊ यमक्षयं; तवम अद्य पश्येर मम चॊदितैः शरैः
52 स पूर्वजं तीव्रविवृद्धकॊपं; लालप्यमानं परसमीक्ष्य दीनम
   चकार तीव्रां मतिम उग्रतेजा; हरीश्वरमानववंशनाथः


Next: Chapter 30