Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 25

 1 tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam
  śākhāmṛgamahāmātrāḥ parivāryopatasthire
 2 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam
  sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ
 3 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ
  abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ
 4 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat
  vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho
 5 bhavatā samanujñātaḥ praviśya nagaraṃ śubham
  saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ
 6 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi
  arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ
 7 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi
  kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan
 8 evam ukto hanumatā rāghavaḥ paravīrahā
  pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ
 9 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram
  na pravekṣyāmi hanuman pitur nirdeśapālakaḥ
 10 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ
   praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām
11 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt
   imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya
12 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ
   pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ
13 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām
   asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ
14 iyaṃ giriguhā ramyā viśālā yuktamārutā
   prabhūtasalilā saumya prabhūtakamalotpalā
15 kārtike samanuprāpte tvaṃ rāvaṇavadhe yata
   eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam
   abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya
16 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ
   praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām
17 taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram
   abhivādya prahṛṣṭāni sarvataḥ paryavārayan
18 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram
   praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ
19 sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān
   bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ
20 praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham
   abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ
21 tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam
   śukle ca bālavyajane hemadaṇḍe yaśaskare
22 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca
   sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca
23 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam
   sugandhīni ca mālyāni sthalajāny ambujāni ca
24 candanāni ca divyāni gandhāṃś ca vividhān bahūn
   akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī
25 dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau
   samālambhanam ādāya rocanāṃ samanaḥśilām
   ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa
26 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi
   ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān
27 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ
   mantrapūtena haviṣā hutvā mantravido janāḥ
28 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte
   prāsādaśikhare ramye citramālyopaśobhite
29 prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane
   nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ
30 āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ
   apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ
31 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ
   śāstradṛṣṭena vidhinā maharṣivihitena ca
32 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
   maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ
33 abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā
   salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
34 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ
   pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ
35 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ
   aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat
36 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ
   sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan
37 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā
   babhūva nagarī ramyā kṣikindhā girigahvare
38 nivedya rāmāya tadā mahātmane; mahābhiṣekaṃ kapivāhinīpatiḥ
   rumāṃ ca bhāryāṃ pratilabhya vīryavān; avāpa rājyaṃ tridaśādhipo yathā
 1 ततः शॊकाभिसंतप्तं सुग्रीवं कलिन्नवासनम
  शाखामृगमहामात्राः परिवार्यॊपतस्थिरे
 2 अभिगम्य महाबाहुं रामम अक्लिष्टकारिणम
  सथिताः पराञ्जलयः सर्वे पितामहम इवर्षयः
 3 ततः काञ्चनशैलाभस तरुणार्कनिभाननः
  अब्रवीत पराञ्जलिर वाक्यं हनुमान मारुतात्मजः
 4 भवत्प्रसादात सुग्रीवः पितृपैतामहं महत
  वानराणां सुदुष्प्रापं पराप्तॊ राज्यम इदं परभॊ
 5 भवता समनुज्ञातः परविश्य नगरं शुभम
  संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः
 6 सनातॊ ऽयं विविधैर गन्धैर औषधैश च यथाविधि
  अर्चयिष्यति रत्नैश च माल्यैश च तवां विशेषतः
 7 इमां गिरिगुहां रम्याम अभिगन्तुम इतॊ ऽरहसि
  कुरुष्व सवामि संबन्धं वानरान संप्रहर्षयन
 8 एवम उक्तॊ हनुमता राघवः परवीरहा
  परत्युवाच हनूमन्तं बुद्धिमान वाक्यकॊविदः
 9 चतुर्दशसमाः सौम्य गरामं वा यदि वा पुरम
  न परवेक्ष्यामि हनुमन पितुर निर्देशपालकः
 10 सुसमृद्धां गुहां दिव्यां सुग्रीवॊ वानरर्षभः
   परविष्टॊ विधिवद वीरः कषिप्रं राज्ये ऽभिषिच्यताम
11 एवम उक्त्वा हनूमन्तं रामः सुग्रीवम अब्रवीत
   इमम अप्य अङ्गदं वीर यौवराज्ये ऽभिषेचय
12 पूर्वॊ ऽयं वार्षिकॊ मासः शरावणः सलिलागमः
   परवृत्ताः सौम्य चत्वारॊ मासा वार्षिकसंज्ञिताः
13 नायम उद्यॊगसमयः परविश तवं पुरीं शुभाम
   अस्मिन वत्स्याम्य अहं सौम्य पर्वते सहलक्ष्मणः
14 इयं गिरिगुहा रम्या विशाला युक्तमारुता
   परभूतसलिला सौम्य परभूतकमलॊत्पला
15 कार्तिके समनुप्राप्ते तवं रावणवधे यत
   एष नः समयः सौम्य परविश तवं सवम आलयम
   अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय
16 इति रामाभ्यनुज्ञातः सुग्रीवॊ वानरर्षभः
   परविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम
17 तं वानरसहस्राणि परविष्टं वानरेश्वरम
   अभिवाद्य परहृष्टानि सर्वतः पर्यवारयन
18 ततः परकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम
   परणम्य मूर्ध्ना पतिता वसुधायां समाहिताः
19 सुग्रीवः परकृतीः सर्वाः संभाष्यॊत्थाप्य वीर्यवान
   भरातुर अन्तःपुरं सौम्यं परविवेश महाबलः
20 परविश्य तव अभिनिष्क्रान्तं सुग्रीवं वानरर्षभम
   अभ्यषिञ्चन्त सुहृदः सहस्राक्षम इवामराः
21 तस्य पाण्डुरम आजह्रुश छत्रं हेमपरिष्कृतम
   शुक्ले च बालव्यजने हेमदण्डे यशस्करे
22 तथा सर्वाणि रत्नानि सर्वबीजौषधानि च
   सक्षीराणां च वृक्षाणां पररॊहान कुसुमानि च
23 शुक्लानि चैव वस्त्राणि शवेतं चैवानुलेपनम
   सुगन्धीनि च माल्यानि सथलजान्य अम्बुजानि च
24 चन्दनानि च दिव्यानि गन्धांश च विविधान बहून
   अक्षतं जातरूपं च परियङ्गुमधुसर्पिषी
25 दधिचर्म च वैयाघ्रं वाराही चाप्य उपानहौ
   समालम्भनम आदाय रॊचनां समनःशिलाम
   आजग्मुस तत्र मुदिता वराः कन्यास तु षॊडश
26 ततस ते वानरश्रेष्ठं यथाकालं यथाविधि
   रत्नैर वस्त्रैश च भक्ष्यैश च तॊषयित्वा दविजर्षभान
27 ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं
   मन्त्रपूतेन हविषा हुत्वा मन्त्रविदॊ जनाः
28 ततॊ हेमप्रतिष्ठाने वरास्तरणसंवृते
   परासादशिखरे रम्ये चित्रमाल्यॊपशॊभिते
29 पराङ्मुखं विविधिर मन्त्रैः सथापयित्वा वरासने
   नदीनदेभ्यः संहृत्य तीर्थेभ्यश च समन्ततः
30 आहृत्य च समुद्रेभ्यः सर्वेभ्यॊ वानरर्षभाः
   अपः कनककुम्भेषु निधाय विमलाः शुभाः
31 शुभैर वृषभशृङ्गैश च कलशैश चापि काञ्चनैः
   शास्त्रदृष्टेन विधिना महर्षिविहितेन च
32 गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
   मैन्दश च दविविदश चैव हनूमाञ जाम्बवान नलः
33 अभ्यषिञ्चन्त सुग्रीवं परसन्नेन सुगन्धिना
   सलिलेन सहस्राक्षं वसवॊ वासवं यथा
34 अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः
   परचुक्रुशुर महात्मानॊ हृष्टास तत्र सहस्रशः
35 रामस्य तु वचः कुर्वन सुग्रीवॊ हरिपुंगवः
   अङ्गदं संपरिष्वज्य यौवराज्ये ऽभिषेचयत
36 अङ्गदे चाभिषिक्ते तु सानुक्रॊशाः पलवंगमाः
   साधु साध्व इति सुग्रीवं महात्मानॊ ऽभयपूजयन
37 हृष्टपुष्टजनाकीर्णा पताकाध्वजशॊभिता
   बभूव नगरी रम्या कषिकिन्धा गिरिगह्वरे
38 निवेद्य रामाय तदा महात्मने; महाभिषेकं कपिवाहिनीपतिः
   रुमां च भार्यां परतिलभ्य वीर्यवान; अवाप राज्यं तरिदशाधिपॊ यथा


Next: Chapter 26