Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 23

 1 tataḥ samupajighrantī kapirājasya tanmukham
  patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt
 2 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama
  upalopacite vīra suduḥkhe vasudhātale
 3 mattaḥ priyatarā nūnaṃ vānarendra mahī tava
  śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase
 4 sugrīva eva vikrānto vīra sāhasika priya
  ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate
 5 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ
  mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase
 6 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi
  śāyitā nihatā yatra tvayaiva ripavaḥ purā
 7 viśuddhasattvābhijana priyayuddha mama priya
  mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada
 8 śūrāya na pradātavyā kanyā khalu vipaścitā
  śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām
 9 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ
  agādhe ca nimagnāsmi vipule śokasāgare
 10 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham
   bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam
11 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ
   āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ
12 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī
   dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ
13 svagātraprabhave vīra śeṣe rudhiramaṇḍale
   kṛmirāgaparistome tvam evaṃ śayane yathā
14 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ
   parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha
15 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe
   yasya rāmavimuktena hṛtam ekeṣuṇā bhayam
16 śareṇa hṛdi lagnena gātrasaṃsparśane tava
   vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate
17 udbabarha śaraṃ nīlas tasya gātragataṃ tadā
   girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā
18 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ
   astamastakasaṃruddho raśmir dinakarād iva
19 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ
   tāmragairikasaṃpṛktā dhārā iva dharādharāt
20 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā
   asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
21 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim
   uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā
22 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām
   saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā
23 bālasūryodayatanuṃ prayāntaṃ yamasādanam
   abhivādaya rājānaṃ pitaraṃ putra mānadam
24 evam uktaḥ samutthāya jagrāha caraṇau pituḥ
   bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan
25 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā
   dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase
26 ahaṃ putrasahāyā tvām upāse gatacetanam
   siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam
27 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā
   asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā
28 yā dattā devarājena tava tuṣṭena saṃyuge
   śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim
29 rājaśrīr na jahāti tvāṃ gatāsum api mānada
   sūryasyāvartamānasya śailarājam iva prabhā
30 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ; na cāsmi śaktā hi nivāraṇe tava
   hatā saputrāsmi hatena saṃyuge; saha tvayā śrīr vijahāti mām iha
 1 ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम
  पतिं लॊकाच चयुतं तारा मृतं वचनम अब्रवीत
 2 शेषे तवं विषमे दुःखम अकृत्वा वचनं मम
  उपलॊपचिते वीर सुदुःखे वसुधातले
 3 मत्तः परियतरा नूनं वानरेन्द्र मही तव
  शेषे हि तां परिष्वज्य मां च न परतिभाषसे
 4 सुग्रीव एव विक्रान्तॊ वीर साहसिक परिय
  ऋक्षवानरमुख्यास तवां बलिनं पर्युपासते
 5 एषां विलपितं कृच्छ्रम अङ्गदस्य च शॊचतः
  मम चेमां गिरं शरुत्वा किं तवं न परतिबुध्यसे
 6 इदं तच छूरशयनं यत्र शेषे हतॊ युधि
  शायिता निहता यत्र तवयैव रिपवः पुरा
 7 विशुद्धसत्त्वाभिजन परिययुद्ध मम परिय
  माम अनाथां विहायैकां गतस तवम असि मानद
 8 शूराय न परदातव्या कन्या खलु विपश्चिता
  शूरभार्यां हतां पश्य सद्यॊ मां विधवां कृताम
 9 अवभग्नश च मे मानॊ भग्ना मे शाश्वती गतिः
  अगाधे च निमग्नास्मि विपुले शॊकसागरे
 10 अश्मसारमयं नूनम इदं मे हृदयं दृढम
   भर्तारं निहतं दृष्ट्वा यन नाद्य शतधा गतम
11 सुहृच चैव हि भर्ता च परकृत्या च मम परियः
   आहवे च पराक्रान्तः शूरः पञ्चत्वम आगतः
12 पतिहीना तु या नारी कामं भवतु पुत्रिणी
   धनधान्यैः सुपूर्णापि विधवेत्य उच्यते बुधैः
13 सवगात्रप्रभवे वीर शेषे रुधिरमण्डले
   कृमिरागपरिस्तॊमे तवम एवं शयने यथा
14 रेणुशॊणितसंवीतं गात्रं तव समन्ततः
   परिरब्धुं न शक्नॊमि भुजाभ्यां पलवगर्षभ
15 कृतकृत्यॊ ऽदय सुग्रीवॊ वैरे ऽसमिन्न अतिदारुणे
   यस्य रामविमुक्तेन हृतम एकेषुणा भयम
16 शरेण हृदि लग्नेन गात्रसंस्पर्शने तव
   वार्यामि तवां निरीक्षन्ती तवयि पञ्चत्वम आगते
17 उद्बबर्ह शरं नीलस तस्य गात्रगतं तदा
   गिरिगह्वरसंलीनं दीप्तम आशीविषं यथा
18 तस्य निष्कृष्यमाणस्य बाणस्य च बभौ दयुतिः
   अस्तमस्तकसंरुद्धॊ रश्मिर दिनकराद इव
19 पेतुः कषतजधारास तु वरणेभ्यस तस्य सर्वशः
   ताम्रगैरिकसंपृक्ता धारा इव धराधरात
20 अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना
   अस्रैर नयनजैः शूरं सिषेचास्त्रसमाहतम
21 रुधिरॊक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम
   उवाच तारा पिङ्गाक्षं पुत्रम अङ्गदम अङ्गना
22 अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम
   संप्रसक्तस्य वैरस्य गतॊ ऽनतः पापकर्मणा
23 बालसूर्यॊदयतनुं परयान्तं यमसादनम
   अभिवादय राजानं पितरं पुत्र मानदम
24 एवम उक्तः समुत्थाय जग्राह चरणौ पितुः
   भुजाभ्यां पीनवृताभ्याम अङ्गदॊ ऽहम इति बरुवन
25 अभिवादयमानं तवाम अङ्गदं तवं यथापुरा
   दीर्घायुर भव पुत्रेति किमर्थं नाभिभाषसे
26 अहं पुत्रसहाया तवाम उपासे गतचेतनम
   सिंहेन निहतं सद्यॊ गौः सवत्सेव गॊवृषम
27 इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा
   अस्मिन्न अवभृथे सनातः कथं पत्न्या मया विना
28 या दत्ता देवराजेन तव तुष्टेन संयुगे
   शातकुम्भमयीं मालां तां ते पश्यामि नेह किम
29 राजश्रीर न जहाति तवां गतासुम अपि मानद
   सूर्यस्यावर्तमानस्य शैलराजम इव परभा
30 न मे वचः पथ्यम इदं तवया कृतं; न चास्मि शक्ता हि निवारणे तव
   हता सपुत्रास्मि हतेन संयुगे; सह तवया शरीर विजहाति माम इह


Next: Chapter 24