Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 17

 1 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ
  papāta sahasā vālī nikṛtta iva pādapaḥ
 2 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ
  apatad devarājasya muktaraśmir iva dhvajaḥ
 3 tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare
  naṣṭacandram iva vyoma na vyarājata bhūtalam
 4 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ
  na śrīr jahāti na prāṇā na tejo na parākramaḥ
 5 śakradattā varā mālā kāñcanī ratnabhūṣitā
  dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā
 6 sa tayā mālayā vīro haimayā hariyūthapaḥ
  saṃdhyānugataparyantaḥ payodhara ivābhavat
 7 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ
  tridheva racitā lakṣmīḥ patitasyāpi śobhate
 8 tad astraṃ tasya vīrasya svargamārgaprabhāvanam
  rāmabāṇāsanakṣiptam āvahat paramāṃ gatim
 9 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam
  yayātim iva puṇyānte devalokāt paricyutam
 10 ādityam iva kālena yugānte bhuvi pātitam
   mahendram iva durdharṣaṃ mahendram iva duḥsaham
11 mahendraputraṃ patitaṃ vālinaṃ hemamālinam
   siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam
   lakṣmaṇānugato rāmo dadarśopasasarpa ca
12 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam
   abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam
13 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ
   yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ
14 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
   rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ
15 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ
   iti te sarvabhūtāni kathayanti yaśo bhuvi
16 tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava
   tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ
17 na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi
   iti me buddhir utpannā babhūvādarśane tava
18 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam
   jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam
19 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam
   nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam
20 viṣaye vā pure vā te yadā nāpakaromy aham
   na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam
21 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram
   mām ihāpratiyudhyantam anyena ca samāgatam
22 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ
   liṅgam apy asti te rājan dṛśyate dharmasaṃhitam
23 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ
   dharmaliṅga praticchannaḥ krūraṃ karma samācaret
24 rāma rājakule jāto dharmavān iti viśrutaḥ
   abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi
25 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau
   pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu
26 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ
   eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ
27 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca
   tatra kas te vane lobho madīyeṣu phaleṣu vā
28 nayaś ca vinayaś cobhau nigrahānugrahāv api
   rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ
29 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ
   rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ
30 na te 'sty apacitir dharme nārthe buddhir avasthitā
   indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara
31 hatvā bāṇena kākutstha mām ihānaparādhinam
   kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam
32 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ
   nāstikaḥ parivettā ca sarve nirayagāminaḥ
33 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam
   abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ
34 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava
   śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ
35 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ
   abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ
36 tvayā nāthena kākutstha na sanāthā vasuṃdharā
   pramadā śīlasaṃpannā dhūrtena patitā yathā
37 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ
   kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā
38 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā
   tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā
39 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja
   adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā
40 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ
   prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ
41 sugrīvapriyakāmena yad ahaṃ nihatas tvayā
   kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe
42 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm
   jānayeyaṃ tavādeśāc chvetām aśvatarīm iva
43 yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi
   ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe
44 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate
   kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām
45 ity evam uktvā pariśuṣkavaktraḥ; śarābhighātād vyathito mahātmā
   samīkṣya rāmaṃ ravisaṃnikāśaṃ; tūṣṇīṃ babhūvāmararājasūnuḥ
 1 ततः शरेणाभिहतॊ रामेण रणकर्कशः
  पपात सहसा वाली निकृत्त इव पादपः
 2 स भूमौ नयस्तसर्वाङ्गस तप्तकाञ्चनभूषणः
  अपतद देवराजस्य मुक्तरश्मिर इव धवजः
 3 तस्मिन निपतिते भूमौ हर्यृषाणां गणेश्वरे
  नष्टचन्द्रम इव वयॊम न वयराजत भूतलम
 4 भूमौ निपतितस्यापि तस्य देहं महात्मनः
  न शरीर जहाति न पराणा न तेजॊ न पराक्रमः
 5 शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता
  दधार हरिमुख्यस्य पराणांस तेजः शरियं च सा
 6 स तया मालया वीरॊ हैमया हरियूथपः
  संध्यानुगतपर्यन्तः पयॊधर इवाभवत
 7 तस्य माला च देहश च मर्मघाती च यः शरः
  तरिधेव रचिता लक्ष्मीः पतितस्यापि शॊभते
 8 तद अस्त्रं तस्य वीरस्य सवर्गमार्गप्रभावनम
  रामबाणासनक्षिप्तम आवहत परमां गतिम
 9 तं तथा पतितं संख्ये गतार्चिषम इवानलम
  ययातिम इव पुण्यान्ते देवलॊकात परिच्युतम
 10 आदित्यम इव कालेन युगान्ते भुवि पातितम
   महेन्द्रम इव दुर्धर्षं महेन्द्रम इव दुःसहम
11 महेन्द्रपुत्रं पतितं वालिनं हेममालिनम
   सिंहॊरस्कं महाबाहुं दीप्तास्यं हरिलॊचनम
   लक्ष्मणानुगतॊ रामॊ ददर्शॊपससर्प च
12 स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम
   अब्रवीत परश्रितं वाक्यं परुषं धर्मसंहितम
13 पराङ्मुखवधं कृत्वा कॊ नु पराप्तस तवया गुणः
   यद अहं युद्धसंरब्धस तवत्कृते निधनं गतः
14 कुलीनः सत्त्वसंपन्नस तेजस्वी चरितव्रतः
   रामः करुणवेदी च परजानां च हिते रतः
15 सानुक्रॊशॊ महॊत्साहः समयज्ञॊ दृढव्रतः
   इति ते सर्वभूतानि कथयन्ति यशॊ भुवि
16 तान गुणान संप्रधार्याहम अग्र्यं चाभिजनं तव
   तारया परतिषिद्धः सन सुग्रीवेण समागतः
17 न माम अन्येन संरब्धं परमत्तं वेद्धुम अर्हसि
   इति मे बुद्धिर उत्पन्ना बभूवादर्शने तव
18 न तवां विनिहतात्मानं धर्मध्वजम अधार्मिकम
   जाने पापसमाचारं तृणैः कूपम इवावृतम
19 सतां वेषधरं पापं परच्छन्नम इव पावकम
   नाहं तवाम अभिजानानि धर्मच्छद्माभिसंवृतम
20 विषये वा पुरे वा ते यदा नापकरॊम्य अहम
   न च तवां परतिजाने ऽहं कस्मात तवं हंस्य अकिल्बिषम
21 फलमूलाशनं नित्यं वानरं वनगॊचरम
   माम इहाप्रतियुध्यन्तम अन्येन च समागतम
22 तवं नराधिपतेः पुत्रः परतीतः परियदर्शनः
   लिङ्गम अप्य अस्ति ते राजन दृश्यते धर्मसंहितम
23 कः कषत्रियकुले जातः शरुतवान नष्टसंशयः
   धर्मलिङ्ग परतिच्छन्नः करूरं कर्म समाचरेत
24 राम राजकुले जातॊ धर्मवान इति विश्रुतः
   अभव्यॊ भव्यरूपेण किमर्थं परिधावसि
25 साम दानं कषमा धर्मः सत्यं धृतिपराक्रमौ
   पार्थिवानां गुणा राजन दण्डश चाप्य अपकारिषु
26 वयं वनचरा राम मृगा मूलफलाशनाः
   एषा परकृतिर अस्माकं पुरुषस तवं नरेश्वरः
27 भूमिर हिरण्यं रूप्यं च निग्रहे कारणानि च
   तत्र कस ते वने लॊभॊ मदीयेषु फलेषु वा
28 नयश च विनयश चॊभौ निग्रहानुग्रहाव अपि
   राजवृत्तिर असंकीर्णा न नृपाः कामवृत्तयः
29 तवं तु कामप्रधानश च कॊपनश चानवस्थितः
   राजवृत्तैश च संकीर्णः शरासनपरायणः
30 न ते ऽसत्य अपचितिर धर्मे नार्थे बुद्धिर अवस्थिता
   इन्द्रियैः कामवृत्तः सन कृष्यसे मनुजेश्वर
31 हत्वा बाणेन काकुत्स्थ माम इहानपराधिनम
   किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम
32 राजहा बरह्महा गॊघ्नश चॊरः पराणिवधे रतः
   नास्तिकः परिवेत्ता च सर्वे निरयगामिनः
33 अधार्यं चर्म मे सद्भी रॊमाण्य अस्थि च वर्जितम
   अभक्ष्याणि च मांसानि तवद्विधैर धर्मचारिभिः
34 पञ्च पञ्चनखा भक्ष्या बरह्मक्षत्रेण राघव
   शल्यकः शवाविधॊ गॊधा शशः कूर्मश च पञ्चमः
35 चर्म चास्थि च मे राजन न सपृशन्ति मनीषिणः
   अभक्ष्याणि च मांसानि सॊ ऽहं पञ्चनखॊ हतः
36 तवया नाथेन काकुत्स्थ न सनाथा वसुंधरा
   परमदा शीलसंपन्ना धूर्तेन पतिता यथा
37 शठॊ नैकृतिकः कषुद्रॊ मिथ्या परश्रितमानसः
   कथं दशरथेन तवं जातः पापॊ महात्मना
38 छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना
   तयक्तधर्माङ्कुशेनाहं निहतॊ रामहस्तिना
39 दृश्यमानस तु युध्येथा मया युधि नृपात्मज
   अद्य वैवस्वतं देवं पश्येस तवं निहतॊ मया
40 तवयादृश्येन तु रणे निहतॊ ऽहं दुरासदः
   परसुप्तः पन्नगेनेव नरः पानवशं गतः
41 सुग्रीवप्रियकामेन यद अहं निहतस तवया
   कण्ठे बद्ध्वा परदद्यां ते ऽनिहतं रावणं रणे
42 नयस्तां सागरतॊये वा पाताले वापि मैथिलीम
   जानयेयं तवादेशाच छवेताम अश्वतरीम इव
43 युक्तं यत परप्नुयाद राज्यं सुग्रीवः सवर्गते मयि
   अयुक्तं यद अधर्मेण तवयाहं निहतॊ रणे
44 कामम एवंविधं लॊकः कालेन विनियुज्यते
   कषमं चेद भवता पराप्तम उत्तरं साधु चिन्त्यताम
45 इत्य एवम उक्त्वा परिशुष्कवक्त्रः; शराभिघाताद वयथितॊ महात्मा
   समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः


Next: Chapter 18