Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 13

 1 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ
  jagāma sahasugrīvo vālivikramapālitām
 2 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam
  śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān
 3 agratas tu yayau tasya rāghavasya mahātmanaḥ
  sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ
 4 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ
  tāraś caiva mahātejā hariyūthapa yūthapāḥ
 5 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ
  prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ
 6 kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā
  śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ
 7 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ
  śobhitān sajalān mārge taṭākāṃś ca vyalokayan
 8 kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ
  cakravākais tathā cānyaiḥ śakunaiḥ pratināditān
 9 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān
  carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān
 10 taṭākavairiṇaś cāpi śukladantavibhūṣitān
   ghorān ekacarān vanyān dviradān kūlaghātinaḥ
11 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān
   paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ
12 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ
   drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt
13 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate
   meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ
14 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama
   kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā
15 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
   gacchann evācacakṣe 'tha sugrīvas tan mahad vanam
16 etad rāghava vistīrṇam āśramaṃ śramanāśanam
   udyānavanasaṃpannaṃ svādumūlaphalodakam
17 atra saptajanā nāma munayaḥ saṃśitavratāḥ
   saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ
18 saptarātrakṛtāhārā vāyunā vanavāsinaḥ
   divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ
19 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam
   āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ
20 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ
   viśanti mohād ye 'py atra nivartante na te punaḥ
21 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ
   tūryagītasvanāś cāpi gandho divyaś ca rāghava
22 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate
   veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ
23 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ
   lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ
24 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām
   na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate
25 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ
   samuddiśya mahātmānas tān ṛṣīn abhyavādayat
26 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ
   sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ
27 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt
   dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām
 1 ऋश्यमूकात स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः
  जगाम सहसुग्रीवॊ वालिविक्रमपालिताम
 2 समुद्यम्य महच चापं रामः काञ्चनभूषितम
  शरांश चादित्य संकाशान गृहीत्वा रणसाधकान
 3 अग्रतस तु ययौ तस्य राघवस्य महात्मनः
  सुग्रीवः संहतग्रीवॊ लक्ष्मणश च महाबलः
 4 पृष्ठतॊ हनुमान वीरॊ नलॊ नीलश च वानरः
  तारश चैव महातेजा हरियूथप यूथपाः
 5 ते वीक्षमाणा वृक्षांश च पुष्पभारावलम्बिनः
  परसन्नाम्बुवहाश चैव सरितः सागरं गमाः
 6 कन्दराणि च शैलांश च निर्झराणि गुहास तथा
  शिखराणि च मुख्यानि दरीश च परियदर्शनाः
 7 वैदूर्यविमलैः पर्णैः पद्मैश चाकाशकुड्मलैः
  शॊभितान सजलान मार्गे तटाकांश च वयलॊकयन
 8 कारण्डैः सारसैर हंसैर वञ्जूलैर जलकुक्कुटैः
  चक्रवाकैस तथा चान्यैः शकुनैः परतिनादितान
 9 मृदुशष्पाङ्कुराहारान निर्भयान वनगॊचरान
  चरतः सर्वतॊ ऽपश्यन सथलीषु हरिणान सथितान
 10 तटाकवैरिणश चापि शुक्लदन्तविभूषितान
   घॊरान एकचरान वन्यान दविरदान कूलघातिनः
11 वने वनचरांश चान्यान खेचरांश च विहंगमान
   पश्यन्तस तवरिता जग्मुः सुग्रीववशवर्तिनः
12 तेषां तु गच्छतां तत्र तवरितं रघुनन्दनः
   दरुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम अब्रवीत
13 एष मेघ इवाकाशे वृक्षषण्डः परकाशते
   मेघसंघातविपुलः पर्यन्तकदलीवृतः
14 किम एतज जञातुम इच्छामि सखे कौतूहलं मम
   कौतूहलापनयनं कर्तुम इच्छाम्य अहं तवया
15 तस्य तद्वचनं शरुत्वा राघवस्य महात्मनः
   गच्छन्न एवाचचक्षे ऽथ सुग्रीवस तन महद वनम
16 एतद राघव विस्तीर्णम आश्रमं शरमनाशनम
   उद्यानवनसंपन्नं सवादुमूलफलॊदकम
17 अत्र सप्तजना नाम मुनयः संशितव्रताः
   सप्तैवासन्न अधःशीर्षा नियतं जलशायिनः
18 सप्तरात्रकृताहारा वायुना वनवासिनः
   दिवं वर्षशतैर याताः सप्तभिः सकलेवराः
19 तेषाम एवं परभावेन दरुमप्राकारसंवृतम
   आश्रमं सुदुराधर्षम अपि सेन्द्रैः सुरासुरैः
20 पक्षिणॊ वर्जयन्त्य एतत तथान्ये वनचारिणः
   विशन्ति मॊहाद ये ऽपय अत्र निवर्तन्ते न ते पुनः
21 विभूषणरवाश चात्र शरूयन्ते सकलाक्षराः
   तूर्यगीतस्वनाश चापि गन्धॊ दिव्यश च राघव
22 तरेताग्नयॊ ऽपि दीप्यन्ते धूमॊ हय एष परदृश्यते
   वेष्टयन्न इव वृक्षाग्रान कपॊताङ्गारुणॊ घनः
23 कुरु परणामं धर्मात्मंस तान समुद्दिश्य राघवः
   लक्ष्मणेन सह भरात्रा परयतः संयताञ्जलिः
24 परणमन्ति हि ये तेषाम ऋषीणां भावितात्मनाम
   न तेषाम अशुभं किं चिच छरीरे राम दृश्यते
25 ततॊ रामः सह भरात्रा लक्ष्मणेन कृताञ्जलिः
   समुद्दिश्य महात्मानस तान ऋषीन अभ्यवादयत
26 अभिवाद्य च धर्मात्मा रामॊ भराता च लक्ष्मणः
   सुग्रीवॊ वानराश चैव जग्मुः संहृष्टमानसाः
27 ते गत्वा दूरम अध्वानं तस्मात सप्तजनाश्रमात
   ददृशुस तां दुराधर्षां किष्किन्धां वालिपालिताम


Next: Chapter 14