Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 8

 1 parituṣṭas tu sugrīvas tena vākyena vānaraḥ
  lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt
 2 sarvathāham anugrāhyo devatānām asaṃśayaḥ
  upapannaguṇopetaḥ sakhā yasya bhavān mama
 3 śakyaṃ khalu bhaved rāma sahāyena tvayānagha
  surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho
 4 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava
  yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam
 5 aham apy anurūpas te vayasyo jñāsyase śanaiḥ
  na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān
 6 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām
  niścalā bhavati prītir dhairyam ātmavatām iva
 7 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā
  avibhaktāni sādhūnām avagacchanti sādhavaḥ
 8 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā
  nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ
 9 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ
  vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham
 10 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam
   lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ
11 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
   sugrīvaḥ sarvataś cakṣur vane lolam apātayat
12 sa dadarśa tataḥ sālam avidūre harīśvaraḥ
   supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam
13 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām
   sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ
14 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam
   sālaśākhāṃ samutpāṭya vinītam upaveśayat
15 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
   uvāca praṇayād rāmaṃ harṣavyākulitākṣaram
16 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ
   ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ
17 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ
   vālinā nikṛto bhrātrā kṛtavairaś ca rāghava
18 vālino me bhayārtasya sarvalokābhayaṃkara
   mamāpi tvam anāthasya prasādaṃ kartum arhasi
19 evam uktas tu tejasvī dharmajño dharmavatsalaḥ
   pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva
20 upakāraphalaṃ mitram apakāro 'rilakṣaṇam
   adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam
21 ime hi me mahāvegāḥ patriṇas tigmatejasaḥ
   kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ
22 kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ
   suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva
23 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam
   śarair vinihataṃ paśya vikīrṇam iva parvatam
24 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
   praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
25 rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ
   vayasya iti kṛtvā hi tvayy ahaṃ paridevaye
26 tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ
   kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham
27 vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham
   duḥkham antargataṃ yan me mano dahati nityaśaḥ
28 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ
   bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum
29 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam
   dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau
30 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe
   viniḥśvasya ca tejasvī rāghavaṃ punar abravīt
31 purāhaṃ valinā rāma rājyāt svād avaropitaḥ
   paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā
32 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī
   suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te
33 yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava
   bahuśas tat prayuktāś ca vānarā nihatā mayā
34 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava
   nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati
35 kevalaṃ hi sahāyā me hanumat pramukhās tv ime
   ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san
36 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ
   saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite
37 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te
   sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ
38 tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram
   sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam
39 eṣa me rāma śokāntaḥ śokārtena niveditaḥ
   duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ
40 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt
   kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ
41 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara
   ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam
42 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam
   vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ
43 hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ
   sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava
44 evam uktas tu sugrīvaḥ kākutsthena mahātmanā
   praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ
45 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje
   vairasya kāraṇaṃ tattvam ākhyātum upacakrame
 1 परितुष्टस तु सुग्रीवस तेन वाक्येन वानरः
  लक्ष्मणस्याग्रजं रामम इदं वचनम अब्रवीत
 2 सर्वथाहम अनुग्राह्यॊ देवतानाम असंशयः
  उपपन्नगुणॊपेतः सखा यस्य भवान मम
 3 शक्यं खलु भवेद राम सहायेन तवयानघ
  सुरराज्यम अपि पराप्तुं सवराज्यं किं पुनः परभॊ
 4 सॊ ऽहं सभाज्यॊ बन्धूनां सुहृदां चैव राघव
  यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम
 5 अहम अप्य अनुरूपस ते वयस्यॊ जञास्यसे शनैः
  न तु वक्तुं समर्थॊ ऽहं सवयम आत्मगतान गुणान
 6 महात्मनां तु भूयिष्ठं तवद्विधानां कृतात्मनाम
  निश्चला भवति परीतिर धैर्यम आत्मवताम इव
 7 रजतं वा सुवर्णं वा वस्त्राण्य आभरणानि वा
  अविभक्तानि साधूनाम अवगच्छन्ति साधवः
 8 आढ्यॊ वापि दरिद्रॊ वा दुःखितः सुखितॊ ऽपि वा
  निर्दॊषॊ वा सदॊषॊ वा वयस्यः परमा गतिः
 9 धनत्यागः सुखत्यागॊ देहत्यागॊ ऽपि वा पुनः
  वयस्यार्थे परवर्तन्ते सनेहं दृष्ट्वा तथाविधम
 10 तत तथेत्य अब्रवीद रामः सुग्रीवं परियवादिनम
   लक्ष्मणस्याग्रतॊ लक्ष्म्या वासवस्येव धीमतः
11 ततॊ रामं सथितं दृष्ट्वा लक्ष्मणं च महाबलम
   सुग्रीवः सर्वतश चक्षुर वने लॊलम अपातयत
12 स ददर्श ततः सालम अविदूरे हरीश्वरः
   सुपुष्पम ईषत्पत्राढ्यं भरमरैर उपशॊभितम
13 तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम
   सालस्यास्तीर्य सुग्रीवॊ निषसाद सराघवः
14 ताव आसीनौ ततॊ दृष्ट्वा हनूमान अपि लक्ष्मणम
   सालशाखां समुत्पाट्य विनीतम उपवेशयत
15 ततः परहृष्टः सुग्रीवः शलक्ष्णं मधुरया गिरा
   उवाच परणयाद रामं हर्षव्याकुलिताक्षरम
16 अहं विनिकृतॊ भरात्रा चराम्य एष भयार्दितः
   ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः
17 सॊ ऽहं तरस्तॊ भये मग्नॊ वसाम्य उद्भ्रान्तचेतनः
   वालिना निकृतॊ भरात्रा कृतवैरश च राघव
18 वालिनॊ मे भयार्तस्य सर्वलॊकाभयंकर
   ममापि तवम अनाथस्य परसादं कर्तुम अर्हसि
19 एवम उक्तस तु तेजस्वी धर्मज्ञॊ धर्मवत्सलः
   परत्युवाच स काकुत्स्थः सुग्रीवं परहसन्न इव
20 उपकारफलं मित्रम अपकारॊ ऽरिलक्षणम
   अद्यैव तं हनिष्यामि तव भार्यापहारिणम
21 इमे हि मे महावेगाः पत्रिणस तिग्मतेजसः
   कार्तिकेयवनॊद्भूताः शरा हेमविभूषिताः
22 कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः
   सुपर्वाणः सुतीक्ष्णाग्रा सरॊषा भुजगा इव
23 भरातृसंज्ञम अमित्रं ते वालिनं कृतकिल्बिषम
   शरैर विनिहतं पश्य विकीर्णम इव पर्वतम
24 राघवस्य वचः शरुत्वा सुग्रीवॊ वाहिनीपतिः
   परहर्षम अतुलं लेभे साधु साध्व इति चाब्रवीत
25 रामशॊकाभिभूतॊ ऽहं शॊकार्तानां भवान गतिः
   वयस्य इति कृत्वा हि तवय्य अहं परिदेवये
26 तवं हि पाणिप्रदानेन वयस्यॊ सॊ ऽगनिसाक्षिकः
   कृतः पराणैर बहुमतः सत्येनापि शपाम्य अहम
27 वयस्य इति कृत्वा च विस्रब्धं परवदाम्य अहम
   दुःखम अन्तर्गतं यन मे मनॊ दहति नित्यशः
28 एतावद उक्त्वा वचनं बाष्पदूषितलॊचनः
   बाष्पॊपहतया वाचा नॊच्चैः शक्नॊति भाषितुम
29 बाष्पवेगं तु सहसा नदीवेगम इवागतम
   धारयाम आस धैर्येण सुग्रीवॊ रामसंनिधौ
30 संनिगृह्य तु तं बाष्पं परमृज्य नयने शुभे
   विनिःश्वस्य च तेजस्वी राघवं पुनर अब्रवीत
31 पुराहं वलिना राम राज्यात सवाद अवरॊपितः
   परुषाणि च संश्राव्य निर्धूतॊ ऽसमि बलीयसा
32 हृता भार्या च मे तेन पराणेभ्यॊ ऽपि गरीयसी
   सुहृदश च मदीया ये संयता बन्धनेषु ते
33 यत्नवांश च सुदुष्टात्मा मद विनाशाय राघव
   बहुशस तत परयुक्ताश च वानरा निहता मया
34 शङ्कया तव एतया चाहं दृष्ट्वा तवाम अपि राघव
   नॊपसर्पाम्य अहं भीतॊ भये सर्वे हि बिभ्यति
35 केवलं हि सहाया मे हनुमत परमुखास तव इमे
   अतॊ ऽहं धारयाम्य अद्य पराणान कृच्छ्र गतॊ ऽपि सन
36 एते हि कपयः सनिग्धा मां रक्षन्ति समन्ततः
   सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च सथिते
37 संक्षेपस तव एष मे राम किम उक्त्वा विस्तरं हि ते
   स मे जयेष्ठॊ रिपुर भराता वाली विश्रुतपौरुषः
38 तद्विनाशाद धि मे दुःखं परनष्टं सयाद अनन्तरम
   सुखं मे जीवितं चैव तद्विनाशनिबन्धनम
39 एष मे राम शॊकान्तः शॊकार्तेन निवेदितः
   दुःखितॊ ऽदुःखितॊ वापि सख्युर नित्यं सखा गतिः
40 शरुत्वैतच च वचॊ रामः सुग्रीवम इदम अब्रवीत
   किंनिमित्तम अभूद वैरं शरॊतुम इच्छामि तत्त्वतः
41 सुखं हि कारणं शरुत्वा वैरस्य तव वानर
   आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम
42 बलवान हि ममामर्षः शरुत्वा तवाम अवमानितम
   वर्धते हृदयॊत्कम्पी परावृड्वेग इवाम्भसः
43 हृष्टः कथय विस्रब्धॊ यावद आरॊप्यते धनुः
   सृष्टश च हि मया बाणॊ निरस्तश च रिपुस तव
44 एवम उक्तस तु सुग्रीवः काकुत्स्थेन महात्मना
   परहर्षम अतुलं लेभे चतुर्भिः सह वानरैः
45 ततः परहृष्टवदनः सुग्रीवॊ लक्ष्मणाग्रजे
   वैरस्य कारणं तत्त्वम आख्यातुम उपचक्रमे


Next: Chapter 9