Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 6

 1 ayam ākhyāti me rāma sacivo mantrisattamaḥ
  hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ
 2 lakṣmaṇena saha bhrātrā vasataś ca vane tava
  rakṣasāpahṛtā bhāryā maithilī janakātmajā
 3 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā
  antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam
 4 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase
  ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā
 5 rasātale vā vartantīṃ vartantīṃ vā nabhastale
  aham ānīya dāsyāmi tava bhāryām ariṃdama
 6 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava
  tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te
 7 anumānāt tu jānāmi maithilī sā na saṃśayaḥ
  hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā
 8 krośantī rāma rāmeti lakṣmaṇeti ca visvaram
  sphurantī rāvaṇasyāṅke pannagendravadhūr yathā
 9 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam
  uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca
 10 tāny asmābhir gṛhītāni nihitāni ca rāghava
   ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi
11 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam
   ānayasva sakhe śīghraṃ kimarthaṃ pravilambase
12 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām
   praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā
13 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca
   idaṃ paśyeti rāmāya darśayām āsa vānaraḥ
14 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca
   abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ
15 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ
   hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau
16 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam
   niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ
17 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ
   paridevayituṃ dīnaṃ rāmaḥ samupacakrame
18 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā
   uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca
19 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā
   utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate
20 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā
   rakṣasā raudrarūpeṇa mama prāṇasamā priyā
21 kva vā vasati tad rakṣo mahad vyasanadaṃ mama
   yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān
22 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam
   ātmano jīvitāntāya mṛtyudvāram apāvṛtam
23 mama dayitatamā hṛtā vanād; rajanicareṇa vimathya yena sā
   kathaya mama ripuṃ tam adya vai; pravagapate yamasaṃnidhiṃ nayāmi
 1 अयम आख्याति मे राम सचिवॊ मन्त्रिसत्तमः
  हनुमान यन्निमित्तं तवं निर्जनं वनम आगतः
 2 लक्ष्मणेन सह भरात्रा वसतश च वने तव
  रक्षसापहृता भार्या मैथिली जनकात्मजा
 3 तवया वियुक्ता रुदती लक्ष्मणेन च धीमता
  अन्तरं परेप्सुना तेन हत्वा गृध्रं जटायुषम
 4 भार्यावियॊगजं दुःखं नचिरात तवं विमॊक्ष्यसे
  अहं ताम आनयिष्यामि नष्टां वेदश्रुतिं यथा
 5 रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले
  अहम आनीय दास्यामि तव भार्याम अरिंदम
 6 इदं तथ्यं मम वचस तवम अवेहि च राघव
  तयज शॊकं महाबाहॊ तां कान्ताम आनयामि ते
 7 अनुमानात तु जानामि मैथिली सा न संशयः
  हरियमाणा मया दृष्टा रक्षसा करूरकर्मणा
 8 करॊशन्ती राम रामेति लक्ष्मणेति च विस्वरम
  सफुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर यथा
 9 आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे सथितम
  उत्तरीयं तया तयक्तं शुभान्य आभरणानि च
 10 तान्य अस्माभिर गृहीतानि निहितानि च राघव
   आनयिष्याम्य अहं तानि परत्यभिज्ञातुम अर्हसि
11 तम अब्रवीत ततॊ रामः सुग्रीवं परियवादिनम
   आनयस्व सखे शीघ्रं किमर्थं परविलम्बसे
12 एवम उक्तस तु सुग्रीवः शैलस्य गहनां गुहाम
   परविवेश ततः शीघ्रं राघवप्रियकाम्यया
13 उत्तरीयं गृहीत्वा तु शुभान्य आभरणानि च
   इदं पश्येति रामाय दर्शयाम आस वानरः
14 ततॊ गृहीत्वा तद्वासः शुभान्य आभरणानि च
   अभवद बाष्पसंरुद्धॊ नीहारेणेव चन्द्रमाः
15 सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः
   हा परियेति रुदन धैर्यम उत्सृज्य नयपतत कषितौ
16 हृदि कृत्वा स बहुशस तम अलंकारम उत्तमम
   निशश्वास भृशं सर्पॊ बिलस्थ इव रॊषितः
17 अविच्छिन्नाश्रुवेगस तु सौमित्रिं वीक्ष्य पार्श्वतः
   परिदेवयितुं दीनं रामः समुपचक्रमे
18 पश्य लक्ष्मण वैदेह्या संत्यक्तं हरियमाणया
   उत्तरीयम इदं भूमौ शरीराद भूषणानि च
19 शाद्वलिन्यां धरुवं भूम्यां सीतया हरियमाणया
   उत्सृष्टं भूषणम इदं तथारूपं हि दृश्यते
20 बरूहि सुग्रीव कं देशं हरियन्ती लक्षिता तवया
   रक्षसा रौद्ररूपेण मम पराणसमा परिया
21 कव वा वसति तद रक्षॊ महद वयसनदं मम
   यन्निमित्तम अहं सर्वान नाशयिष्यामि राक्षसान
22 हरता मैथिलीं येन मां च रॊषयता भृशम
   आत्मनॊ जीवितान्ताय मृत्युद्वारम अपावृतम
23 मम दयिततमा हृता वनाद; रजनिचरेण विमथ्य येन सा
   कथय मम रिपुं तम अद्य वै; परवगपते यमसंनिधिं नयामि


Next: Chapter 7