Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 70

 1 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
  ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau
 2 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
  vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau
 3 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
  pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ
 4 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
  apaśyatāṃ tatas tatra śabaryā ramyam āśramam
 5 tau tam āśramam āsādya drumair bahubhir āvṛtam
  suramyam abhivīkṣantau śabarīm abhyupeyatuḥ
 6 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
  pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ
 7 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
  kac cit te nirjitā vighnāḥ kac cit te vardhate tapaḥ
 8 kac cit te niyataḥ kopa āhāraś ca tapodhane
  kac cit te niyamāḥ prāptāḥ kac cit te manasaḥ sukham
  kac cit te guruśuśrūṣā saphalā cārubhāṣiṇi
 9 rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
  śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā
 10 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
   itas te divam ārūḍhā yān ahaṃ paryacāriṣam
11 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
   āgamiṣyati te rāmaḥ supuṇyam imam āśramam
12 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
   taṃ ca dṛṣṭvā varāṁl lokān akṣayāṃs tvaṃ gamiṣyasi
13 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
   tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam
14 evam uktaḥ sa dharmātmā śabaryā śabarīm idam
   rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām
15 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
   śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase
16 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
   śabarī darśayām āsa tāv ubhau tad vanaṃ mahat
17 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
   mataṅgavanam ity eva viśrutaṃ raghunandana
18 iha te bhāvitātmāno guravo me mahādyute
   juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam
19 iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
   puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ
20 teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
   dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ
21 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
   cintite 'bhyāgatān paśya sametān sapta sāgarān
22 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
   adyāpi na viśuṣyanti pradeśe raghunandana
23 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
   tad icchāmy abhyanujñātā tyaktum etat kalevaram
24 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
   munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī
25 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
   anujānāmi gaccheti prahṛṣṭavadano 'bravīt
26 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
   jvalatpāvakasaṃkāśā svargam eva jagāma sā
27 yatra te sukṛtātmāno viharanti maharṣayaḥ
   tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā
 1 तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
  आतस्थतुर दिशं गृह्य परतीचीं नृवरात्मजौ
 2 तौ शैलेष्व आचितानेकान कषौद्रकल्पफलद्रुमान
  वीक्षन्तौ जग्मतुर दरष्टुं सुग्रीवं रामलक्ष्मणौ
 3 कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ
  पम्पायाः पश्चिमं तीरं राघवाव उपतस्थतुः
 4 तौ पुष्करिण्याः पम्पायास तीरम आसाद्य पश्चिमम
  अपश्यतां ततस तत्र शबर्या रम्यम आश्रमम
 5 तौ तम आश्रमम आसाद्य दरुमैर बहुभिर आवृतम
  सुरम्यम अभिवीक्षन्तौ शबरीम अभ्युपेयतुः
 6 तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः
  पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः
 7 ताम उवाच ततॊ रामः शरमणीं संशितव्रताम
  कच चित ते निर्जिता विघ्नाः कच चित ते वर्धते तपः
 8 कच चित ते नियतः कॊप आहारश च तपॊधने
  कच चित ते नियमाः पराप्ताः कच चित ते मनसः सुखम
  कच चित ते गुरुशुश्रूषा सफला चारुभाषिणि
 9 रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता
  शशंस शबरी वृद्धा रामाय परत्युपस्थिता
 10 चित्रकूटं तवयि पराप्ते विमानैर अतुलप्रभैः
   इतस ते दिवम आरूढा यान अहं पर्यचारिषम
11 तैश चाहम उक्ता धर्मज्ञैर महाभागैर महर्षिभिः
   आगमिष्यति ते रामः सुपुण्यम इमम आश्रमम
12 स ते परतिग्रहीतव्यः सौमित्रिसहितॊ ऽतिथिः
   तं च दृष्ट्वा वराँल लॊकान अक्षयांस तवं गमिष्यसि
13 मया तु विविधं वन्यं संचितं पुरुषर्षभ
   तवार्थे पुरुषव्याघ्र पम्पायास तीरसंभवम
14 एवम उक्तः स धर्मात्मा शबर्या शबरीम इदम
   राघवः पराह विज्ञाने तां नित्यम अबहिष्कृताम
15 दनॊः सकाशात तत्त्वेन परभावं ते महात्मनः
   शरुतं परत्यक्षम इच्छामि संद्रष्टुं यदि मन्यसे
16 एतत तु वचनं शरुत्वा रामवक्त्राद विनिःसृतम
   शबरी दर्शयाम आस ताव उभौ तद वनं महत
17 पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम
   मतङ्गवनम इत्य एव विश्रुतं रघुनन्दन
18 इह ते भावितात्मानॊ गुरवॊ मे महाद्युते
   जुहवांश चक्रिरे तीर्थं मन्त्रवन मन्त्रपूजितम
19 इयं परत्यक सथली वेदी यत्र ते मे सुसत्कृताः
   पुष्पॊपहारं कुर्वन्ति शरमाद उद्वेपिभिः करैः
20 तेषां तपः परभावेन पश्याद्यापि रघूत्तम
   दयॊतयन्ति दिशः सर्वाः शरिया वेद्यॊ ऽतुलप्रभाः
21 अशक्नुवद्भिस तैर गन्तुम उपवासश्रमालसैः
   चिन्तिते ऽभयागतान पश्य समेतान सप्त सागरान
22 कृताभिषेकैस तैर नयस्ता वल्कलाः पादपेष्व इह
   अद्यापि न विशुष्यन्ति परदेशे रघुनन्दन
23 कृत्स्नं वनम इदं दृष्टं शरॊतव्यं च शरुतं तवया
   तद इच्छाम्य अभ्यनुज्ञाता तयक्तुम एतत कलेवरम
24 तेषाम इच्छाम्य अहं गन्तुं समीपं भावितात्मनाम
   मुनीनाम आश्रंमॊ येषाम अहं च परिचारिणी
25 धर्मिष्ठं तु वचः शरुत्वा राघवः सहलक्ष्मणः
   अनुजानामि गच्छेति परहृष्टवदनॊ ऽबरवीत
26 अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने
   जवलत्पावकसंकाशा सवर्गम एव जगाम सा
27 यत्र ते सुकृतात्मानॊ विहरन्ति महर्षयः
   तत पुण्यं शबरीस्थानं जगामात्मसमाधिना


Next: Chapter 71