Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 69

 1 nidarśayitvā rāmāya sītāyāḥ pratipādane
  vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt
 2 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
  pratīcīṃ diśam āśritya prakāśante manoramāḥ
 3 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
  aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ
 4 tān āruhyāthavā bhūmau pātayitvā ca tān balāt
  phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ
 5 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
  tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ
 6 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
  rāma saṃjātavālūkāṃ kamalotpalaśobhitām
 7 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
  valgusvarā nikūjanti pampāsalilagocarāḥ
 8 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
  ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ
 9 rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
  pampāyām iṣubhir matsyāṃs tatra rāma varān hatān
 10 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
   tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati
11 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
   padmagandhi śivaṃ vāri sukhaśītam anāmayam
12 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
   atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati
13 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
   apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
   rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama
14 sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
   śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi
15 sumanobhiś citāṃs tatra tilakān naktamālakān
   utpalāni ca phullāni paṅkajāni ca rāghava
16 na tāni kaś cin mālyāni tatrāropayitā naraḥ
   mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ
17 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
   ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ
18 tāni mālyāni jātāni munīnāṃ tapasā tadā
   svedabindusamutthāni na vinaśyanti rāghava
19 teṣām adyāpi tatraiva dṛśyate paricāriṇī
   śramaṇī śabarī nāma kākutstha cirajīvinī
20 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
   dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati
21 tatas tad rāma pampāyās tīram āśritya paścimam
   āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi
22 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
   ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam
23 tasmin nandanasaṃkāśe devāraṇyopame vane
   nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ
24 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
   suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
   udāro brahmaṇā caiva pūrvakāle vinirmitaḥ
25 śayānaḥ puruṣo rāma tasya śailasya mūrdhani
   yat svapne labhate vittaṃ tat prabuddho 'dhigacchati
26 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
   tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ
27 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
   krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām
28 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
   pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ
29 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
   nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ
30 rāma tasya tu śailasya mahatī śobhate guhā
   śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam
31 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
   bahumūlaphalo ramyo nānānagasamāvṛtaḥ
32 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
   kadā cic chikhare tasya parvatasyāvatiṣṭhate
33 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
   sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān
34 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
   prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt
35 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
   suprītau tāv anujñāpya kabandhaḥ prasthitas tadā
36 sa tat kabandhaḥ pratipadya rūpaṃ; vṛtaḥ śriyā bhāskaratulyadehaḥ
   nidarśayan rāmam avekṣya khasthaḥ; sakhyaṃ kuruṣveti tadābhyuvāca
 1 निदर्शयित्वा रामाय सीतायाः परतिपादने
  वाक्यम अन्वर्थम अर्थज्ञः कबन्धः पुनर अब्रवीत
 2 एष राम शिवः पन्था यत्रैते पुष्पिता दरुमाः
  परतीचीं दिशम आश्रित्य परकाशन्ते मनॊरमाः
 3 जम्बूप्रियालपनसाः पलक्षन्यग्रॊधतिन्दुकाः
  अश्वत्थाः कर्णिकाराश च चूताश चान्ये च पादपाः
 4 तान आरुह्याथवा भूमौ पातयित्वा च तान बलात
  फलान्य अमृतकल्पानि भक्षयन्तौ गमिष्यथः
 5 चङ्क्रमन्तौ वरान देशाञ शैलाच छैलं वनाद वनम
  ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः
 6 अशर्कराम अविभ्रंशां समतीर्थम अशैवलाम
  राम संजातवालूकां कमलॊत्पलशॊभिताम
 7 तत्र हंसाः पलवाः करौञ्चाः कुरराश चैव राघव
  वल्गुस्वरा निकूजन्ति पम्पासलिलगॊचराः
 8 नॊद्विजन्ते नरान दृष्ट्वा वधस्याकॊविदाः शुभाः
  घृतपिण्डॊपमान सथूलांस तान दविजान भक्षयिष्यथः
 9 रॊहितान वक्रतुण्डांश च नलमीनांश च राघव
  पम्पायाम इषुभिर मत्स्यांस तत्र राम वरान हतान
 10 निस्त्वक्पक्षान अयस्तप्तान अकृशान एककण्टकान
   तव भक्त्या समायुक्तॊ लक्ष्मणः संप्रदास्यति
11 भृशं ते खादतॊ मत्स्यान पम्पायाः पुष्पसंचये
   पद्मगन्धि शिवं वारि सुखशीतम अनामयम
12 उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम
   अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति
13 सथूलान गिरिगुहाशय्यान वराहान वनचारिणः
   अपां लॊभाद उपावृत्तान वृषभान इव नर्दतः
   रूपान्वितांश च पम्पायां दरक्ष्यसि तवं नरॊत्तम
14 सायाह्ने विचरन राम विटपी माल्यधारिणः
   शीतॊदकं च पम्पायां दृष्ट्वा शॊकं विहास्यसि
15 सुमनॊभिश चितांस तत्र तिलकान नक्तमालकान
   उत्पलानि च फुल्लानि पङ्कजानि च राघव
16 न तानि कश चिन माल्यानि तत्रारॊपयिता नरः
   मतङ्गशिष्यास तत्रासन्न ऋषयः सुसमाहितः
17 तेषां भाराभितप्तानां वन्यम आहरतां गुरॊः
   ये परपेतुर महीं तूर्णं शरीरात सवेदबिन्दवः
18 तानि माल्यानि जातानि मुनीनां तपसा तदा
   सवेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
19 तेषाम अद्यापि तत्रैव दृश्यते परिचारिणी
   शरमणी शबरी नाम काकुत्स्थ चिरजीविनी
20 तवां तु धर्मे सथिता नित्यं सर्वभूतनमस्कृतम
   दृष्ट्वा देवॊपमं राम सवर्गलॊकं गमिष्यति
21 ततस तद राम पम्पायास तीरम आश्रित्य पश्चिमम
   आश्रमस्थानम अतुलं गुह्यं काकुत्स्थ पश्यसि
22 न तत्राक्रमितुं नागाः शक्नुवन्ति तम आश्रमम
   ऋषेस तस्य मतङ्गस्य विधानात तच च काननम
23 तस्मिन नन्दनसंकाशे देवारण्यॊपमे वने
   नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः
24 ऋष्यमूकस तु पम्पायाः पुरस्तात पुष्पितद्रुमः
   सुदुःखारॊहणॊ नाम शिशुनागाभिरक्षितः
   उदारॊ बरह्मणा चैव पूर्वकाले विनिर्मितः
25 शयानः पुरुषॊ राम तस्य शैलस्य मूर्धनि
   यत सवप्ने लभते वित्तं तत परबुद्धॊ ऽधिगच्छति
26 न तव एनं विषमाचारः पापकर्माधिरॊहति
   तत्रैव परहरन्त्य एनं सुप्तम आदाय राक्षसाः
27 ततॊ ऽपि शिशुनागानाम आक्रन्दः शरूयते महान
   करीडतां राम पम्पायां मतङ्गारण्यवासिनाम
28 सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः
   परचरन्ति पृथक कीर्णा मेघवर्णास तरस्विनः
29 ते तत्र पीत्वा पानीयं विमलं शीतम अव्ययम
   निवृत्ताः संविगाहन्ते वनानि वनगॊचराः
30 राम तस्य तु शैलस्य महती शॊभते गुहा
   शिलापिधाना काकुत्स्थ दुःखं चास्याः परवेशनम
31 तस्या गुहायाः पराग्द्वारे महाञ शीतॊदकॊ हरदः
   बहुमूलफलॊ रम्यॊ नानानगसमावृतः
32 तस्यां वसति सुग्रीवश चतुर्भिः सह वानरैः
   कदा चिच छिखरे तस्य पर्वतस्यावतिष्ठते
33 कबन्धस तव अनुशास्यैवं ताव उभौ रामलक्ष्मणौ
   सरग्वी भास्करवर्णाभः खे वयरॊचत वीर्यवान
34 तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ
   परस्थितौ तवं वरजस्वेति वाक्यम ऊचतुर अन्तिकात
35 गम्यतां कार्यसिद्ध्यर्थम इति ताव अब्रवीच च सः
   सुप्रीतौ ताव अनुज्ञाप्य कबन्धः परस्थितस तदा
36 स तत कबन्धः परतिपद्य रूपं; वृतः शरिया भास्करतुल्यदेहः
   निदर्शयन रामम अवेक्ष्य खस्थः; सख्यं कुरुष्वेति तदाभ्युवाच


Next: Chapter 70