Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 68

 1 evam uktau tu tau vīrau kabandhena nareśvarau
  giripradaram āsādya pāvakaṃ visasarjatuḥ
 2 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
  citām ādīpayām āsa sā prajajvāla sarvataḥ
 3 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
  medasā pacyamānasya mandaṃ dahati pāvaka
 4 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
  araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ
 5 tataś citāyā vegena bhāsvaro virajāmbaraḥ
  utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ
 6 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
  prabhayā ca mahātejā diśo daśa virājayan
 7 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
  śṛṇu rāghava tattvena yathā sīmām avāpsyasi
 8 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
  parimṛṣṭo daśāntena daśābhāgena sevyate
 9 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
  yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam
 10 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
   akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan
11 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
   bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā
12 ṛṣyamūke girivare pampāparyantaśobhite
   nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ
13 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
   adrohāya samāgamya dīpyamāne vibhāvasau
14 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
   kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān
15 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
   kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati
16 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
   bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ
17 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
   kuru rāghava satyena vayasyaṃ vanacāriṇam
18 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
   naramāṃsāśināṃ loke naipuṇyād adhigacchati
19 na tasyāviditaṃ loke kiṃ cid asti hi rāghava
   yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama
20 sa nadīr vipulāñ śailān giridurgāṇi kandarān
   anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati
21 vānarāṃś ca mahākāyān preṣayiṣyati rāghava
   diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm
22 sa meruśṛṅgāgragatām aninditāṃ; praviśya pātālatale 'pi vāśritām
   plavaṃgamānāṃ pravaras tava priyāṃ; nihatya rakṣāṃsi punaḥ pradāsyati
 1 एवम उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ
  गिरिप्रदरम आसाद्य पावकं विससर्जतुः
 2 लक्ष्मणस तु महॊल्काभिर जवलिताभिः समन्ततः
  चिताम आदीपयाम आस सा परजज्वाल सर्वतः
 3 तच छरीरं कबन्धस्य घृतपिण्डॊपमं महत
  मेदसा पच्यमानस्य मन्दं दहति पावक
 4 स विधूय चिताम आशु विधूमॊ ऽगनिर इवॊत्थितः
  अरजे वाससी विभ्रन मालां दिव्यां महाबलः
 5 ततश चिताया वेगेन भास्वरॊ विरजाम्बरः
  उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
 6 विमाने भास्वरे तिष्ठन हंसयुक्ते यशस्करे
  परभया च महातेजा दिशॊ दश विराजयन
 7 सॊ ऽनतरिक्षगतॊ रामं कबन्धॊ वाक्यम अब्रवीत
  शृणु राघव तत्त्वेन यथा सीमाम अवाप्स्यसि
 8 राम षड युक्तयॊ लॊके याभिः सर्वं विमृश्यते
  परिमृष्टॊ दशान्तेन दशाभागेन सेव्यते
 9 दशाभागगतॊ हीनस तवं राम सहलक्ष्मणः
  यत कृते वयसनं पराप्तं तवया दारप्रधर्षणम
 10 तद अवश्यं तवया कार्यः स सुहृत सुहृदां वर
   अकृत्वा न हि ते सिद्धिम अहं पश्यामि चिन्तयन
11 शरूयतां राम वक्ष्यामि सुग्रीवॊ नाम वानरः
   भरात्रा निरस्तः करुद्धेन वालिना शक्रसूनुना
12 ऋष्यमूके गिरिवरे पम्पापर्यन्तशॊभिते
   निवसत्य आत्मवान वीरश चतुर्भिः सह वानरैः
13 वयस्यं तं कुरु कषिप्रम इतॊ गत्वाद्य राघव
   अद्रॊहाय समागम्य दीप्यमाने विभावसौ
14 न च ते सॊ ऽवमन्तव्यः सुग्रीवॊ वानराधिपः
   कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान
15 शक्तौ हय अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम
   कृतार्थॊ वाकृतार्थॊ वा कृत्यं तव करिष्यति
16 स ऋक्षरजसः पुत्रः पम्पाम अटति शङ्कितः
   भास्करस्यौरसः पुत्रॊ वालिना कृतकिल्बिषः
17 संनिधायायुधं कषिप्रम ऋष्यमूकालयं कपिम
   कुरु राघव सत्येन वयस्यं वनचारिणम
18 स हि सथानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः
   नरमांसाशिनां लॊके नैपुण्याद अधिगच्छति
19 न तस्याविदितं लॊके किं चिद अस्ति हि राघव
   यावत सूर्यः परतपति सहस्रांशुर अरिंदम
20 स नदीर विपुलाञ शैलान गिरिदुर्गाणि कन्दरान
   अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति
21 वानरांश च महाकायान परेषयिष्यति राघव
   दिशॊ विचेतुं तां सीतां तवद्वियॊगेन शॊचतीम
22 स मेरुशृङ्गाग्रगताम अनिन्दितां; परविश्य पातालतले ऽपि वाश्रिताम
   पलवंगमानां परवरस तव परियां; निहत्य रक्षांसि पुनः परदास्यति


Next: Chapter 69