Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 67

 1 purā rāma mahābāho mahābalaparākrama
  rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
  yathā somasya śakrasya sūryasya ca yathā vapuḥ
 2 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
  ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ
 3 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
  saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ
 4 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
  etad eva nṛśaṃsaṃ te rūpam astu vigarhitam
 5 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
  abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ
 6 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
  tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham
 7 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
  indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire
 8 ahaṃ hi tapasogreṇa pitāmaham atoṣayam
  dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat
 9 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
  ity evaṃ buddhim āsthāya raṇe śakram adharṣayam
 10 tasya bāhupramuktena vajreṇa śataparvaṇā
   sakthinī ca śiraś caiva śarīre saṃpraveśitam
11 sa mayā yācyamānaḥ sann ānayad yamasādanam
   pitāmahavacaḥ satyaṃ tad astv iti mamābravīt
12 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
   vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum
13 evam uktas tu me śakro bāhū yojanam āyatau
   prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat
14 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
   siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ
15 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
   chetsyate samare bāhū tadā svargaṃ gamiṣyasi
16 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
   śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā
17 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
   mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā
18 evam uktas tu dharmātmā danunā tena rāghavaḥ
   idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ
19 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
   niṣkrāntasya janasthānāt saha bhrātrā yathāsukham
20 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
   nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe
21 śokārtānām anāthānām evaṃ viparidhāvatām
   kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām
22 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
   bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite
23 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
   kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ
24 evam uktas tu rāmeṇa vākyaṃ danur anuttamam
   provāca kuśalo vaktuṃ vaktāram api rāghavam
25 divyam asti na me jñānaṃ nābhijānāmi maithilīm
   yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ
26 adagdhasya hi vijñātuṃ śaktir asti na me prabho
   rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava
27 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
   svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam
28 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
   tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi
29 dagdhas tvayāham avaṭe nyāyena raghunandana
   vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ
30 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
   kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ
31 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
   sarvān parisṛto lokān purā vai kāraṇāntare
 1 पुरा राम महाबाहॊ महाबलपराक्रम
  रूपम आसीन ममाचिन्त्यं तरिषु लॊकेषु विश्रुतम
  यथा सॊमस्य शक्रस्य सूर्यस्य च यथा वपुः
 2 सॊ ऽहं रूपम इदं कृत्वा लॊकवित्रासनं महत
  ऋषीन वनगतान राम तरासयामि ततस ततः
 3 ततः सथूलशिरा नाम महर्षिः कॊपितॊ मया
  संचिन्वन विविधं वन्यं रूपेणानेन धर्षितः
 4 तेनाहम उक्तः परेक्ष्यैवं घॊरशापाभिधायिना
  एतद एव नृशंसं ते रूपम अस्तु विगर्हितम
 5 स मया याचितः करुद्धः शापस्यान्तॊ भवेद इति
  अभिशापकृतस्येति तेनेदं भाषितं वचः
 6 यदा छित्त्वा भुजौ रामस तवां दहेद विजने वने
  तदा तवं पराप्स्यसे रूपं सवम एव विपुलं शुभम
 7 शरिया विराजितं पुत्रं दनॊस तवं विद्धि लक्ष्मण
  इन्द्रकॊपाद इदं रूपं पराप्तम एवं रणाजिरे
 8 अहं हि तपसॊग्रेण पितामहम अतॊषयम
  दीर्घम आयुः स मे परादात ततॊ मां विभ्रमॊ ऽसपृशत
 9 दीर्घम आयुर मया पराप्तं किं मे शक्रः करिष्यति
  इत्य एवं बुद्धिम आस्थाय रणे शक्रम अधर्षयम
 10 तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा
   सक्थिनी च शिरश चैव शरीरे संप्रवेशितम
11 स मया याच्यमानः सन्न आनयद यमसादनम
   पितामहवचः सत्यं तद अस्त्व इति ममाब्रवीत
12 अनाहारः कथं शक्तॊ भग्नसक्थिशिरॊमुखः
   वज्रेणाभिहतः कालं सुदीर्घम अपि जीवितुम
13 एवम उक्तस तु मे शक्रॊ बाहू यॊजनम आयतौ
   परादाद आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम अकल्पयत
14 सॊ ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान
   सिंहद्विपमृगव्याघ्रान भक्षयामि समन्ततः
15 स तु माम अब्रवीद इन्द्रॊ यदा रामः सलक्ष्मणः
   छेत्स्यते समरे बाहू तदा सवर्गं गमिष्यसि
16 स तवं रामॊ ऽसि भद्रं ते नाहम अन्येन राघव
   शक्यॊ हन्तुं यथातत्त्वम एवम उक्तं महर्षिणा
17 अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ
   मित्रं चैवॊपदेक्ष्यामि युवाभ्यां संस्कृतॊ ऽगनिना
18 एवम उक्तस तु धर्मात्मा दनुना तेन राघवः
   इदं जगाद वचनं लक्ष्मणस्यॊपशृण्वतः
19 रावणेन हृता सीता मम भार्या यशस्विनी
   निष्क्रान्तस्य जनस्थानात सह भरात्रा यथासुखम
20 नाममात्रं तु जानामि न रूपं तस्य रक्षसः
   निवासं वा परभावं वा वयं तस्य न विद्महे
21 शॊकार्तानाम अनाथानाम एवं विपरिधावताम
   कारुण्यं सदृशं कर्तुम उपकारे च वर्तताम
22 काष्ठान्य आनीय शुष्काणि काले भग्नानि कुञ्जरैः
   भक्ष्यामस तवां वयं वीर शवभ्रे महति कल्पिते
23 स तवं सीतां समाचक्ष्व येन वा यत्र वा हृता
   कुरु कल्याणम अत्यर्थं यदि जानासि तत्त्वतः
24 एवम उक्तस तु रामेण वाक्यं दनुर अनुत्तमम
   परॊवाच कुशलॊ वक्तुं वक्तारम अपि राघवम
25 दिव्यम अस्ति न मे जञानं नाभिजानामि मैथिलीम
   यस तां जञास्यति तं वक्ष्ये दग्धः सवं रूपम आस्थितः
26 अदग्धस्य हि विज्ञातुं शक्तिर अस्ति न मे परभॊ
   राक्षसं तं महावीर्यं सीता येन हृता तव
27 विज्ञानं हि महद भरष्टं शापदॊषेण राघव
   सवकृतेन मया पराप्तं रूपं लॊकविगर्हितम
28 किं तु यावन न यात्य अस्तं सविता शरान्तवाहनः
   तावन माम अवटे कषिप्त्वा दह राम यथाविधि
29 दग्धस तवयाहम अवटे नयायेन रघुनन्दन
   वक्ष्यामि तम अहं वीर यस तं जञास्यति राक्षसं
30 तेन सख्यं च कर्तव्यं नयाय्यवृत्तेन राघव
   कल्पयिष्यति ते परीतः साहाय्यं लघुविक्रमः
31 न हि तस्यास्त्य अविज्ञातं तरिषु लॊकेषु राघव
   सर्वान परिसृतॊ लॊकान पुरा वै कारणान्तरे


Next: Chapter 68