Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 65

 1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
  avekṣantau vane sītāṃ paścimāṃ jagmatur diśam
 2 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
  aviprahatam aikṣvākau panthānaṃ pratipedatuḥ
 3 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
  āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam
 4 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
  subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau
 5 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
  krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau
 6 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
  nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam
 7 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
  tatra tatrāvatiṣṭhantau sītāharaṇakarśitau
 8 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
  abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ
 9 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
  prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye
 10 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
   mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam
11 eṣa vañculako nāma pakṣī paramadāruṇaḥ
   āvayor vijayaṃ yuddhe śaṃsann iva vinardati
12 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
   saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam
13 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
   vanasya tasya śabdo 'bhūd divam āpūrayann iva
14 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
   dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ
15 āsedatus tatas tatra tāv ubhau pramukhe sthitam
   vivṛddham aśirogrīvaṃ kabandham udare mukham
16 romabhir nicitais tīkṣṇair mahāgirim ivocchritam
   nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam
17 mahāpakṣmeṇa piṅgena vipulenāyatena ca
   ekenorasi ghoreṇa nayanenāśudarśinā
18 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
   bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān
19 ghorau bhujau vikurvāṇam ubhau yojanam āyatau
   karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān
20 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
   sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ
21 atha tau samatikramya krośamātre dadarśatuḥ
   mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam
22 sa mahābāhur atyarthaṃ prasārya vipulau bhujau
   jagrāha sahitāv eva rāghavau pīḍayan balāt
23 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
   bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau
24 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
   kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau
25 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
   vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām
26 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
   sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
   mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ
27 tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ
   uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
28 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
   vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām
29 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
   tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
   nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa
30 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
   kālābhipannāḥ sīdanti yathā vālukasetavaḥ
31 iti bruvāṇo dṛḍhasatyavikramo; mahāyaśā dāśarathiḥ pratāpavān
   avekṣya saumitrim udagravikramaṃ; sthirāṃ tadā svāṃ matim ātmanākarot
 1 कृत्वैवम उदकं तस्मै परस्थितौ राघवौ तदा
  अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर दिशम
 2 तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ
  अविप्रहतम ऐक्ष्वाकौ पन्थानं परतिपेदतुः
 3 गुल्मैर वृक्षैश च बहुभिर लताभिश च परवेष्टितम
  आवृतं सर्वतॊ दुर्गं गहनं घॊरदर्शनम
 4 वयतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम
  सुभीमं तन महारण्यं वयतियातौ महाबलौ
 5 ततः परं जनस्थानात तरिक्रॊशं गम्य राघवौ
  करौञ्चारण्यं विविशतुर गहनं तौ महौजसौ
 6 नानामेघघनप्रख्यं परहृष्टम इव सर्वतः
  नानावर्णैः शुभैः पुष्पैर मृगपक्षिगणैर युतम
 7 दिदृक्षमाणौ वैदेहीं तद वनं तौ विचिक्यतुः
  तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ
 8 लक्ष्मणस तु महातेजाः सत्त्ववाञ शीलवाञ शुचिः
  अब्रवीत पराञ्जलिर वाक्यं भरातरं दीप्ततेजसं
 9 सपन्दते मे दृढं बाहुर उद्विग्नम इव मे मनः
  परायशश चाप्य अनिष्टानि निमित्तान्य उपलक्षये
 10 तस्मात सज्जीभवार्य तवं कुरुष्व वचनं हितम
   ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम
11 एष वञ्चुलकॊ नाम पक्षी परमदारुणः
   आवयॊर विजयं युद्धे शंसन्न इव विनर्दति
12 तयॊर अन्वेषतॊर एवं सर्वं तद वनम ओजसा
   संजज्ञे विपुलः शब्दः परभञ्जन्न इव तद वनम
13 संवेष्टितम इवात्यर्थं गहनं मातरिश्वना
   वनस्य तस्य शब्दॊ ऽभूद दिवम आपूरयन्न इव
14 तं शब्दं काङ्क्षमाणस तु रामः कक्षे सहानुजः
   ददर्श सुमहाकायं राक्षसं विपुलॊरसं
15 आसेदतुस ततस तत्र ताव उभौ परमुखे सथितम
   विवृद्धम अशिरॊग्रीवं कबन्धम उदरे मुखम
16 रॊमभिर निचितैस तीक्ष्णैर महागिरिम इवॊच्छ्रितम
   नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम
17 महापक्ष्मेण पिङ्गेन विपुलेनायतेन च
   एकेनॊरसि घॊरेण नयनेनाशुदर्शिना
18 महादंष्ट्रॊपपन्नं तं लेलिहानं महामुखम
   भक्षयन्तं महाघॊरान ऋक्षसिंहमृगद्विपान
19 घॊरौ भुजौ विकुर्वाणम उभौ यॊजनम आयतौ
   कराभ्यां विविधान गृह्य ऋष्कान पक्षिगणान मृगान
20 आकर्षन्तं विकर्षन्तम अनेकान मृगयूथपान
   सथितम आवृत्य पन्थानं तयॊर भरात्रॊः परपन्नयॊः
21 अथ तौ समतिक्रम्य करॊशमात्रे ददर्शतुः
   महान्तं दारुणं भीमं कबन्धं भुजसंवृतम
22 स महाबाहुर अत्यर्थं परसार्य विपुलौ भुजौ
   जग्राह सहिताव एव राघवौ पीडयन बलात
23 खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ
   भरातरौ विवशं पराप्तौ कृष्यमाणौ महाबलौ
24 ताव उवाच महाबाहुः कबन्धॊ दानवॊत्तमः
   कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ
25 घॊरं देशम इमं पराप्तौ मम भक्षाव उपस्थितौ
   वदतं कार्यम इह वां किमर्थं चागतौ युवाम
26 इमं देशम अनुप्राप्तौ कषुधार्तस्येह तिष्ठतः
   सबाणचापखड्गौ च तीक्ष्णशृङ्गाव इवर्षभौ
   ममास्यम अनुसंप्राप्तौ दुर्लभं जीवितं पुनः
27 तस्य तद्वचनं शरुत्वा कबन्धस्य दुरात्मनः
   उवाच लक्ष्मणं रामॊ मुखेन परिशुष्यता
28 कृच्छ्रात कृच्छ्रतरं पराप्य दारुणं सत्यविक्रम
   वयसनं जीवितान्ताय पराप्तम अप्राप्य तां परियाम
29 कालस्य सुमहद वीर्यं सर्वभूतेषु लक्ष्मण
   तवां च मां च नरव्याघ्र वयसनैः पश्य मॊहितौ
   नातिभारॊ ऽसति दैवस्य सर्वभुतेषु लक्ष्मण
30 शूराश च बलवन्तश च कृतास्त्राश च रणाजिरे
   कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
31 इति बरुवाणॊ दृढसत्यविक्रमॊ; महायशा दाशरथिः परतापवान
   अवेक्ष्य सौमित्रिम उदग्रविक्रमं; सथिरां तदा सवां मतिम आत्मनाकरॊत


Next: Chapter 66