Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 63

 1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
  sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ
 2 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
  avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt
 3 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
  kenopāyena paśyeyaṃ sītām iti vicintaya
 4 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
  idam eva janasthānaṃ tvam anveṣitum arhasi
 5 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
  santīha giridurgāṇi nirdarāḥ kandarāṇi ca
 6 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
  āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca
 7 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
  tvadvidho buddhisaṃpannā māhātmāno nararṣabha
 8 āpatsu na prakampante vāyuvegair ivācalāḥ
  ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ
 9 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
  tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam
 10 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
   taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
   anena sītā vaidehī bhakṣitā nātra saṃśayaḥ
11 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
   bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
   enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ
12 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
   kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm
13 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
   abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam
14 yām oṣadhim ivāyuṣmann anveṣasi mahāvane
   sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam
15 tvayā virahitā devī lakṣmaṇena ca rāghava
   hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā
16 sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
   vidhvaṃsitarathacchatraḥ pātito dharaṇītale
17 etad asya dhanur bhagnam etad asya śarāvaram
   ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ
18 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
   sītām ādāya vaidehīm utpapāta vihāyasaṃ
   rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi
19 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
   gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ
20 ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
   samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt
21 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
   īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam
22 saṃpūrṇam api ced adya pratareyaṃ mahodadhim
   so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ
23 nāsty abhāgyataro loke matto 'smin sacarācare
   yeneyaṃ mahatī prāptā mayā vyasanavāgurā
24 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
   śete vinihato bhūmau mama bhāgyaviparyayāt
25 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
   jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan
26 nikṛttapakṣaṃ rudhirāvasiktaṃ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ
   kva maithili prāṇasamā mameti; vimucya vācaṃ nipapāta bhūmau
 1 पूर्वजॊ ऽपय उक्तमात्रस तु लक्ष्मणेन सुभाषितम
  सारग्राही महासारं परतिजग्राह राघवः
 2 संनिगृह्य महाबाहुः परवृद्धं कॊपम आत्मनः
  अवष्टभ्य धनुश चित्रं रामॊ लक्ष्मणम अब्रवीत
 3 किं करिष्यावहे वत्स कव वा गच्छाव लक्ष्मण
  केनॊपायेन पश्येयं सीताम इति विचिन्तय
 4 तं तथा परितापार्तं लक्ष्मणॊ रामम अब्रवीत
  इदम एव जनस्थानं तवम अन्वेषितुम अर्हसि
 5 राक्षसैर बहुभिः कीर्णं नानाद्रुमलतायुतम
  सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च
 6 गुहाश च विविधा घॊरा नानामृगगणाकुलाः
  आवासाः किंनराणां च गन्धर्वभवनानि च
 7 तानि युक्तॊ मया सार्धं तवम अन्वेषितुम अर्हसि
  तवद्विधॊ बुद्धिसंपन्ना माहात्मानॊ नरर्षभ
 8 आपत्सु न परकम्पन्ते वायुवेगैर इवाचलाः
  इत्य उक्तस तद वनं सर्वं विचचार सलक्ष्मणः
 9 करुद्धॊ रामः शरं घॊरं संधाय धनुषि कषुरम
  ततः पर्वतकूटाभं महाभागं दविजॊत्तमम
 10 ददर्श पतितं भूमौ कषतजार्द्रं जटायुषम
   तं दृष्ट्वा गिरिशृङ्गाभं रामॊ लक्ष्मणम अब्रवीत
   अनेन सीता वैदेही भक्षिता नात्र संशयः
11 गृध्ररूपम इदं वयक्तं रक्षॊ भरमति काननम
   भक्षयित्वा विशालाक्षीम आस्ते सीतां यथासुखम
   एनं वधिष्ये दीप्ताग्रैर घॊरैर बाणैर अजिह्मगैः
12 इत्य उक्त्वाभ्यपतद गृध्रं संधाय धनुषि कषुरम
   करुद्धॊ रामः समुद्रान्तां चालयन्न इव मेदिनीम
13 तं दीनदीनया वाचा सफेनं रुधिरं वमन
   अभ्यभाषत पक्षी तु रामं दशरथात्मजम
14 याम ओषधिम इवायुष्मन्न अन्वेषसि महावने
   सा देवी मम च पराणा रावणेनॊभयं हृतम
15 तवया विरहिता देवी लक्ष्मणेन च राघव
   हरियमाणा मया दृष्टा रावणेन बलीयसा
16 सीताम अभ्यवपन नॊ ऽहं रावणश च रणे मया
   विध्वंसितरथच्छत्रः पातितॊ धरणीतले
17 एतद अस्य धनुर भग्नम एतद अस्य शरावरम
   अयम अस्य रणे राम भग्नः सांग्रामिकॊ रथः
18 परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः
   सीताम आदाय वैदेहीम उत्पपात विहायसं
   रक्षसा निहतं पूर्व्म न मां हन्तुं तवम अर्हसि
19 रामस तस्य तु विज्ञाय सीतासक्तां परियां कथाम
   गृध्रराजं परिष्वज्य रुरॊद सहलक्ष्मणः
20 एकम एकायने दुर्गे निःश्वसन्तं कथं चन
   समीक्ष्य दुःखितॊ रामः सौमित्रिम इदम अब्रवीत
21 राज्याद भरंशॊ वने वासः सीता नष्टा हतॊ दविजः
   ईदृशीयं ममालक्ष्मीर निर्दहेद अपि पावकम
22 संपूर्णम अपि चेद अद्य परतरेयं महॊदधिम
   सॊ ऽपि नूनं ममालक्ष्म्या विशुष्येत सरितां पतिः
23 नास्त्य अभाग्यतरॊ लॊके मत्तॊ ऽसमिन सचराचरे
   येनेयं महती पराप्ता मया वयसनवागुरा
24 अयं पितृवयस्यॊ मे गृध्रराजॊ जरान्वितः
   शेते विनिहतॊ भूमौ मम भाग्यविपर्ययात
25 इत्य एवम उक्त्वा बहुशॊ राघवः सहलक्ष्मणः
   जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन
26 निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः
   कव मैथिलि पराणसमा ममेति; विमुच्य वाचं निपपात भूमौ


Next: Chapter 64