Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 62

 1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
  mohena mahatāviṣṭaṃ paridyūnam acetanam
 2 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
  rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan
 3 mahatā tapasā rāma mahatā cāpi karmaṇā
  rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ
 4 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
  rājā devatvam āpanno bharatasya yathā śrutam
 5 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
  prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
 6 duḥkhito hi bhavāṁl lokāṃs tejasā yadi dhakṣyate
  ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim
 7 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
  gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat
 8 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
  ahnā putraśataṃ jajñe tathaivāsya punar hatam
 9 yā ceyaṃ jagato mātā devī lokanamaskṛtā
  asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava
 10 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
   ādityacandrau grahaṇam abhyupetau mahābalau
11 sumahānty api bhūtāni devāś ca puruṣarṣabha
   na daivasya pramuñcanti sarvabhūtāni dehinaḥ
12 śakrādiṣv api deveṣu vartamānau nayānayau
   śrūyete naraśārdūla na tvaṃ vyathitum arhasi
13 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
   śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā
14 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
   sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ
15 tattvato hi naraśreṣṭha buddhyā samanucintaya
   buddhyā yuktā mahāprājñā vijānanti śubhāśubhe
16 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
   nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate
17 mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
   anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ
18 buddhiś ca te mahāprājña devair api duranvayā
   śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham
19 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
   ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe
20 kiṃ te sarvavināśena kṛtena puruṣarṣabha
   tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi
 1 तं तथा शॊकसंतप्तं विलपन्तम अनाथवत
  मॊहेन महताविष्टं परिद्यूनम अचेतनम
 2 ततः सौमित्रिर आश्वास्य मुहूर्ताद इव लक्ष्मणः
  रामं संबॊधयाम आस चरणौ चाभिपीडयन
 3 महता तपसा राम महता चापि कर्मणा
  राज्ञा दशरथेनासील लब्धॊ ऽमृतम इवामरैः
 4 तव चैव गुणैर बद्धस तवद्वियॊगान महीपतिः
  राजा देवत्वम आपन्नॊ भरतस्य यथा शरुतम
 5 यदि दुःखम इदं पराप्तं काकुत्स्थ न सहिष्यसे
  पराकृतश चाल्पसत्त्वश च इतरः कः सहिष्यति
 6 दुःखितॊ हि भवाँल लॊकांस तेजसा यदि धक्ष्यते
  आर्ताः परजा नरव्याघ्र कव नु यास्यन्ति निर्वृतिम
 7 लॊकस्वभाव एवैष ययातिर नहुषात्मजः
  गतः शक्रेण सालॊक्यम अनयस तं समस्पृशत
 8 महर्षयॊ वसिष्ठस तु यः पितुर नः पुरॊहितः
  अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर हतम
 9 या चेयं जगतॊ माता देवी लॊकनमस्कृता
  अस्याश च चलनं भूमेर दृश्यते सत्यसंश्रव
 10 यौ चेमौ जगतां नेत्रे यत्र सर्वं परतिष्ठितम
   आदित्यचन्द्रौ गरहणम अभ्युपेतौ महाबलौ
11 सुमहान्त्य अपि भूतानि देवाश च पुरुषर्षभ
   न दैवस्य परमुञ्चन्ति सर्वभूतानि देहिनः
12 शक्रादिष्व अपि देवेषु वर्तमानौ नयानयौ
   शरूयेते नरशार्दूल न तवं वयथितुम अर्हसि
13 नष्टायाम अपि वैदेह्यां हृतायाम अपि चानघ
   शॊचितुं नार्हसे वीर यथान्यः पराकृतस तथा
14 तवद्विधा हि न शॊचन्ति सततं सत्यदर्शिनः
   सुमहत्स्व अपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः
15 तत्त्वतॊ हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय
   बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे
16 अदृष्टगुणदॊषाणाम अधृतानां च कर्मणाम
   नान्तरेण करियां तेषां फलम इष्टं परवर्तते
17 माम एव हि पुरा वीर तवम एव बहुषॊ ऽनवशाः
   अनुशिष्याद धि कॊ नु तवाम अपि साक्षाद बृहस्पतिः
18 बुद्धिश च ते महाप्राज्ञ देवैर अपि दुरन्वया
   शॊकेनाभिप्रसुप्तं ते जञानं संबॊधयाम्य अहम
19 दिव्यं च मानुषं चैवम आत्मनश च पराक्रमम
   इक्ष्वाकुवृषभावेक्ष्य यतस्व दविषतां बधे
20 किं ते सर्वविनाशेन कृतेन पुरुषर्षभ
   तम एव तु रिपुं पापं विज्ञायॊद्धर्तुम अर्हसि


Next: Chapter 63